श्री गुरु ग्रन्थ साहिबः

पुटः - 1153


ਰਾਗੁ ਭੈਰਉ ਮਹਲਾ ੫ ਪੜਤਾਲ ਘਰੁ ੩ ॥
रागु भैरउ महला ५ पड़ताल घरु ३ ॥

राग भैराव, पंचम मेहल, परताल, तृतीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਰਤਿਪਾਲ ਪ੍ਰਭ ਕ੍ਰਿਪਾਲ ਕਵਨ ਗੁਨ ਗਨੀ ॥
परतिपाल प्रभ क्रिपाल कवन गुन गनी ॥

ईश्वरः दयालुः पोषकः अस्ति। तस्य गौरवगुणान् को गणयितुं शक्नोति ?

ਅਨਿਕ ਰੰਗ ਬਹੁ ਤਰੰਗ ਸਰਬ ਕੋ ਧਨੀ ॥੧॥ ਰਹਾਉ ॥
अनिक रंग बहु तरंग सरब को धनी ॥१॥ रहाउ ॥

असंख्यवर्णाः, हर्षस्य च असंख्यतरङ्गाः; सः सर्वेषां स्वामी अस्ति। ||१||विराम||

ਅਨਿਕ ਗਿਆਨ ਅਨਿਕ ਧਿਆਨ ਅਨਿਕ ਜਾਪ ਜਾਪ ਤਾਪ ॥
अनिक गिआन अनिक धिआन अनिक जाप जाप ताप ॥

अनन्त आध्यात्मिक प्रज्ञा, अनन्त ध्यान, अनन्त जप, तीव्र ध्यान, तपस्वी आत्म-अनुशासन।

ਅਨਿਕ ਗੁਨਿਤ ਧੁਨਿਤ ਲਲਿਤ ਅਨਿਕ ਧਾਰ ਮੁਨੀ ॥੧॥
अनिक गुनित धुनित ललित अनिक धार मुनी ॥१॥

असंख्यगुणाः, सङ्गीतस्वरः, लीलाक्रीडा च; असंख्य मौनर्षयो हृदि तं निक्षिपन्ति | ||१||

ਅਨਿਕ ਨਾਦ ਅਨਿਕ ਬਾਜ ਨਿਮਖ ਨਿਮਖ ਅਨਿਕ ਸ੍ਵਾਦ ਅਨਿਕ ਦੋਖ ਅਨਿਕ ਰੋਗ ਮਿਟਹਿ ਜਸ ਸੁਨੀ ॥
अनिक नाद अनिक बाज निमख निमख अनिक स्वाद अनिक दोख अनिक रोग मिटहि जस सुनी ॥

असंख्यरागाः, असंख्यवाद्यं, असंख्यरसाः, एकैकं क्षणं च। असंख्यदोषाः असंख्यरोगाः च तस्य स्तुतिं श्रुत्वा निवर्तन्ते।

ਨਾਨਕ ਸੇਵ ਅਪਾਰ ਦੇਵ ਤਟਹ ਖਟਹ ਬਰਤ ਪੂਜਾ ਗਵਨ ਭਵਨ ਜਾਤ੍ਰ ਕਰਨ ਸਗਲ ਫਲ ਪੁਨੀ ॥੨॥੧॥੫੭॥੮॥੨੧॥੭॥੫੭॥੯੩॥
नानक सेव अपार देव तटह खटह बरत पूजा गवन भवन जात्र करन सगल फल पुनी ॥२॥१॥५७॥८॥२१॥७॥५७॥९३॥

हे नानक अनन्तस्य दिव्येश्वरस्य सेवां कुर्वन् षट्कर्मोपवासपूजां पवित्रनदीयात्राणां पवित्रतीर्थयात्राणां च सर्वफलं पुण्यं च अर्जयति। ||२||१||५७||८||२१||७||५७||९३|||

ਭੈਰਉ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੨ ॥
भैरउ असटपदीआ महला १ घरु २ ॥

भैरव, अष्टपाधीया, प्रथम मेहल, द्वितीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਤਮ ਮਹਿ ਰਾਮੁ ਰਾਮ ਮਹਿ ਆਤਮੁ ਚੀਨਸਿ ਗੁਰ ਬੀਚਾਰਾ ॥
आतम महि रामु राम महि आतमु चीनसि गुर बीचारा ॥

आत्मायां भगवान् आत्मा भगवते च । एतत् गुरुशिक्षाद्वारा साक्षात्कृतं भवति।

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਸਬਦਿ ਪਛਾਣੀ ਦੁਖ ਕਾਟੈ ਹਉ ਮਾਰਾ ॥੧॥
अंम्रित बाणी सबदि पछाणी दुख काटै हउ मारा ॥१॥

गुरुबानी इत्यस्य अम्ब्रोसियलवचनं शबादस्य वचनस्य माध्यमेन साक्षात्कृतं भवति। शोकः निवर्तते, अहङ्कारः च निवर्तते। ||१||

ਨਾਨਕ ਹਉਮੈ ਰੋਗ ਬੁਰੇ ॥
नानक हउमै रोग बुरे ॥

अहङ्काररोगस्तथाऽतिघातकः नानक ।

ਜਹ ਦੇਖਾਂ ਤਹ ਏਕਾ ਬੇਦਨ ਆਪੇ ਬਖਸੈ ਸਬਦਿ ਧੁਰੇ ॥੧॥ ਰਹਾਉ ॥
जह देखां तह एका बेदन आपे बखसै सबदि धुरे ॥१॥ रहाउ ॥

यत्र यत्र पश्यामि तत्र तत्रैव व्याधिदुःखं पश्यामि । प्राइमल भगवान् एव स्ववचनस्य शबदं प्रयच्छति। ||१||विराम||

ਆਪੇ ਪਰਖੇ ਪਰਖਣਹਾਰੈ ਬਹੁਰਿ ਸੂਲਾਕੁ ਨ ਹੋਈ ॥
आपे परखे परखणहारै बहुरि सूलाकु न होई ॥

यदा मूल्याङ्ककः स्वयं मर्त्यस्य मूल्याङ्कनं करोति तदा सः पुनः न परीक्षितः भवति।

ਜਿਨ ਕਉ ਨਦਰਿ ਭਈ ਗੁਰਿ ਮੇਲੇ ਪ੍ਰਭ ਭਾਣਾ ਸਚੁ ਸੋਈ ॥੨॥
जिन कउ नदरि भई गुरि मेले प्रभ भाणा सचु सोई ॥२॥

तस्य प्रसादेन ये धन्याः सन्ति ते गुरुणा सह मिलन्ति। ते एव सत्याः, ये ईश्वरस्य प्रियाः सन्ति। ||२||

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਰੋਗੀ ਰੋਗੀ ਧਰਤਿ ਸਭੋਗੀ ॥
पउणु पाणी बैसंतरु रोगी रोगी धरति सभोगी ॥

वायुः, जलं, अग्निः च रोगग्रस्ताः सन्ति; भोगैः सह जगत् रोगग्रस्तम् अस्ति।

ਮਾਤ ਪਿਤਾ ਮਾਇਆ ਦੇਹ ਸਿ ਰੋਗੀ ਰੋਗੀ ਕੁਟੰਬ ਸੰਜੋਗੀ ॥੩॥
मात पिता माइआ देह सि रोगी रोगी कुटंब संजोगी ॥३॥

माता पिता माया शरीरं च व्याधितः; बन्धुभिः सह संयुक्ताः रोगिणः भवन्ति। ||३||

ਰੋਗੀ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਸਰੁਦ੍ਰਾ ਰੋਗੀ ਸਗਲ ਸੰਸਾਰਾ ॥
रोगी ब्रहमा बिसनु सरुद्रा रोगी सगल संसारा ॥

ब्रह्मा विष्णुः शिवश्च रोगग्रस्ताः; सर्वं जगत् रोगग्रस्तम् अस्ति।

ਹਰਿ ਪਦੁ ਚੀਨਿ ਭਏ ਸੇ ਮੁਕਤੇ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰਾ ॥੪॥
हरि पदु चीनि भए से मुकते गुर का सबदु वीचारा ॥४॥

ये भगवतः चरणं स्मरन्ति गुरुशब्दस्य वचनं चिन्तयन्ति ते मुक्ताः भवन्ति। ||४||

ਰੋਗੀ ਸਾਤ ਸਮੁੰਦ ਸਨਦੀਆ ਖੰਡ ਪਤਾਲ ਸਿ ਰੋਗਿ ਭਰੇ ॥
रोगी सात समुंद सनदीआ खंड पताल सि रोगि भरे ॥

सप्त समुद्राः रोगग्रस्ताः, नद्यः सह; महाद्वीपाः पातालानां च पातालप्रदेशाः रोगपूर्णाः सन्ति।

ਹਰਿ ਕੇ ਲੋਕ ਸਿ ਸਾਚਿ ਸੁਹੇਲੇ ਸਰਬੀ ਥਾਈ ਨਦਰਿ ਕਰੇ ॥੫॥
हरि के लोक सि साचि सुहेले सरबी थाई नदरि करे ॥५॥

भगवतः जनाः सत्यं शान्तिं च निवसन्ति; सः तान् सर्वत्र स्वप्रसादेन आशीर्वादं ददाति। ||५||

ਰੋਗੀ ਖਟ ਦਰਸਨ ਭੇਖਧਾਰੀ ਨਾਨਾ ਹਠੀ ਅਨੇਕਾ ॥
रोगी खट दरसन भेखधारी नाना हठी अनेका ॥

षट् शास्त्रा रोगग्रस्ता यथा धर्मान्तरानुवर्तकाः बहूनि।

ਬੇਦ ਕਤੇਬ ਕਰਹਿ ਕਹ ਬਪੁਰੇ ਨਹ ਬੂਝਹਿ ਇਕ ਏਕਾ ॥੬॥
बेद कतेब करहि कह बपुरे नह बूझहि इक एका ॥६॥

दरिद्राः वेदाः बाइबिलानि च किं कर्तुं शक्नुवन्ति ? एकैकं भगवन्तं जनाः न अवगच्छन्ति। ||६||

ਮਿਠ ਰਸੁ ਖਾਇ ਸੁ ਰੋਗਿ ਭਰੀਜੈ ਕੰਦ ਮੂਲਿ ਸੁਖੁ ਨਾਹੀ ॥
मिठ रसु खाइ सु रोगि भरीजै कंद मूलि सुखु नाही ॥

मधुराणि उपचारान् खादन् मर्त्यः रोगेन पूरितः भवति; सः सर्वथा शान्तिं न प्राप्नोति।

ਨਾਮੁ ਵਿਸਾਰਿ ਚਲਹਿ ਅਨ ਮਾਰਗਿ ਅੰਤ ਕਾਲਿ ਪਛੁਤਾਹੀ ॥੭॥
नामु विसारि चलहि अन मारगि अंत कालि पछुताही ॥७॥

भगवतः नाम नाम विस्मृत्य अन्यमार्गेषु गच्छन्ति, अन्तिमे एव क्षणे पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||७||

ਤੀਰਥਿ ਭਰਮੈ ਰੋਗੁ ਨ ਛੂਟਸਿ ਪੜਿਆ ਬਾਦੁ ਬਿਬਾਦੁ ਭਇਆ ॥
तीरथि भरमै रोगु न छूटसि पड़िआ बादु बिबादु भइआ ॥

तीर्थे तीर्थेषु परिभ्रमन् मर्त्यः रोगात् न चिकित्सितः । शास्त्रं पठन् सः निरर्थकवादेषु प्रवृत्तः भवति।

ਦੁਬਿਧਾ ਰੋਗੁ ਸੁ ਅਧਿਕ ਵਡੇਰਾ ਮਾਇਆ ਕਾ ਮੁਹਤਾਜੁ ਭਇਆ ॥੮॥
दुबिधा रोगु सु अधिक वडेरा माइआ का मुहताजु भइआ ॥८॥

द्वैतस्य रोगः एतावत् अतीव घातकः अस्ति; मायाश्रयं जनयति । ||८||

ਗੁਰਮੁਖਿ ਸਾਚਾ ਸਬਦਿ ਸਲਾਹੈ ਮਨਿ ਸਾਚਾ ਤਿਸੁ ਰੋਗੁ ਗਇਆ ॥
गुरमुखि साचा सबदि सलाहै मनि साचा तिसु रोगु गइआ ॥

गुरमुखः भूत्वा सच्चिदं मनसा कृत्वा सच्चिशब्दं स्तुवति स तस्य रोगः चिकित्सितः भवति।

ਨਾਨਕ ਹਰਿ ਜਨ ਅਨਦਿਨੁ ਨਿਰਮਲ ਜਿਨ ਕਉ ਕਰਮਿ ਨੀਸਾਣੁ ਪਇਆ ॥੯॥੧॥
नानक हरि जन अनदिनु निरमल जिन कउ करमि नीसाणु पइआ ॥९॥१॥

हे नानक, भगवतः विनयशीलः सेवकः, रात्रौ दिवा च अमलः; सः भगवतः अनुग्रहस्य चिह्नं वहति। ||९||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430