राग भैराव, पंचम मेहल, परताल, तृतीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ईश्वरः दयालुः पोषकः अस्ति। तस्य गौरवगुणान् को गणयितुं शक्नोति ?
असंख्यवर्णाः, हर्षस्य च असंख्यतरङ्गाः; सः सर्वेषां स्वामी अस्ति। ||१||विराम||
अनन्त आध्यात्मिक प्रज्ञा, अनन्त ध्यान, अनन्त जप, तीव्र ध्यान, तपस्वी आत्म-अनुशासन।
असंख्यगुणाः, सङ्गीतस्वरः, लीलाक्रीडा च; असंख्य मौनर्षयो हृदि तं निक्षिपन्ति | ||१||
असंख्यरागाः, असंख्यवाद्यं, असंख्यरसाः, एकैकं क्षणं च। असंख्यदोषाः असंख्यरोगाः च तस्य स्तुतिं श्रुत्वा निवर्तन्ते।
हे नानक अनन्तस्य दिव्येश्वरस्य सेवां कुर्वन् षट्कर्मोपवासपूजां पवित्रनदीयात्राणां पवित्रतीर्थयात्राणां च सर्वफलं पुण्यं च अर्जयति। ||२||१||५७||८||२१||७||५७||९३|||
भैरव, अष्टपाधीया, प्रथम मेहल, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आत्मायां भगवान् आत्मा भगवते च । एतत् गुरुशिक्षाद्वारा साक्षात्कृतं भवति।
गुरुबानी इत्यस्य अम्ब्रोसियलवचनं शबादस्य वचनस्य माध्यमेन साक्षात्कृतं भवति। शोकः निवर्तते, अहङ्कारः च निवर्तते। ||१||
अहङ्काररोगस्तथाऽतिघातकः नानक ।
यत्र यत्र पश्यामि तत्र तत्रैव व्याधिदुःखं पश्यामि । प्राइमल भगवान् एव स्ववचनस्य शबदं प्रयच्छति। ||१||विराम||
यदा मूल्याङ्ककः स्वयं मर्त्यस्य मूल्याङ्कनं करोति तदा सः पुनः न परीक्षितः भवति।
तस्य प्रसादेन ये धन्याः सन्ति ते गुरुणा सह मिलन्ति। ते एव सत्याः, ये ईश्वरस्य प्रियाः सन्ति। ||२||
वायुः, जलं, अग्निः च रोगग्रस्ताः सन्ति; भोगैः सह जगत् रोगग्रस्तम् अस्ति।
माता पिता माया शरीरं च व्याधितः; बन्धुभिः सह संयुक्ताः रोगिणः भवन्ति। ||३||
ब्रह्मा विष्णुः शिवश्च रोगग्रस्ताः; सर्वं जगत् रोगग्रस्तम् अस्ति।
ये भगवतः चरणं स्मरन्ति गुरुशब्दस्य वचनं चिन्तयन्ति ते मुक्ताः भवन्ति। ||४||
सप्त समुद्राः रोगग्रस्ताः, नद्यः सह; महाद्वीपाः पातालानां च पातालप्रदेशाः रोगपूर्णाः सन्ति।
भगवतः जनाः सत्यं शान्तिं च निवसन्ति; सः तान् सर्वत्र स्वप्रसादेन आशीर्वादं ददाति। ||५||
षट् शास्त्रा रोगग्रस्ता यथा धर्मान्तरानुवर्तकाः बहूनि।
दरिद्राः वेदाः बाइबिलानि च किं कर्तुं शक्नुवन्ति ? एकैकं भगवन्तं जनाः न अवगच्छन्ति। ||६||
मधुराणि उपचारान् खादन् मर्त्यः रोगेन पूरितः भवति; सः सर्वथा शान्तिं न प्राप्नोति।
भगवतः नाम नाम विस्मृत्य अन्यमार्गेषु गच्छन्ति, अन्तिमे एव क्षणे पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||७||
तीर्थे तीर्थेषु परिभ्रमन् मर्त्यः रोगात् न चिकित्सितः । शास्त्रं पठन् सः निरर्थकवादेषु प्रवृत्तः भवति।
द्वैतस्य रोगः एतावत् अतीव घातकः अस्ति; मायाश्रयं जनयति । ||८||
गुरमुखः भूत्वा सच्चिदं मनसा कृत्वा सच्चिशब्दं स्तुवति स तस्य रोगः चिकित्सितः भवति।
हे नानक, भगवतः विनयशीलः सेवकः, रात्रौ दिवा च अमलः; सः भगवतः अनुग्रहस्य चिह्नं वहति। ||९||१||