श्री गुरु ग्रन्थ साहिबः

पुटः - 774


ਜਨੁ ਕਹੈ ਨਾਨਕੁ ਲਾਵ ਪਹਿਲੀ ਆਰੰਭੁ ਕਾਜੁ ਰਚਾਇਆ ॥੧॥
जनु कहै नानकु लाव पहिली आरंभु काजु रचाइआ ॥१॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य प्रथमपरिक्रमे विवाहसमारोहः आरब्धः अस्ति। ||१||

ਹਰਿ ਦੂਜੜੀ ਲਾਵ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਿਲਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि दूजड़ी लाव सतिगुरु पुरखु मिलाइआ बलि राम जीउ ॥

विवाहसमारोहस्य द्वितीयपरिक्रमे भगवान् भवन्तं सच्चिदानन्दगुरुं प्राथमिकजीवं मिलितुं नेति।

ਨਿਰਭਉ ਭੈ ਮਨੁ ਹੋਇ ਹਉਮੈ ਮੈਲੁ ਗਵਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
निरभउ भै मनु होइ हउमै मैलु गवाइआ बलि राम जीउ ॥

ईश्वरभयं निर्भयेश्वरं मनसि कृत्वा अहङ्कारस्य मलिनता निर्मूल्यते।

ਨਿਰਮਲੁ ਭਉ ਪਾਇਆ ਹਰਿ ਗੁਣ ਗਾਇਆ ਹਰਿ ਵੇਖੈ ਰਾਮੁ ਹਦੂਰੇ ॥
निरमलु भउ पाइआ हरि गुण गाइआ हरि वेखै रामु हदूरे ॥

ईश्वरभयेन अमलेश्वरः भगवतः गौरवपूर्णस्तुतिं गायतु, भवतः पुरतः भगवतः सान्निध्यं पश्यतु।

ਹਰਿ ਆਤਮ ਰਾਮੁ ਪਸਾਰਿਆ ਸੁਆਮੀ ਸਰਬ ਰਹਿਆ ਭਰਪੂਰੇ ॥
हरि आतम रामु पसारिआ सुआमी सरब रहिआ भरपूरे ॥

भगवान् परमात्मा जगतः प्रभुः स्वामी च; सर्वत्र व्याप्तः व्याप्तः च सर्वाकाशान् पूर्णतया पूरयन्।

ਅੰਤਰਿ ਬਾਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਮਿਲਿ ਹਰਿ ਜਨ ਮੰਗਲ ਗਾਏ ॥
अंतरि बाहरि हरि प्रभु एको मिलि हरि जन मंगल गाए ॥

अन्तः गहने, बहिश्च, एकः एव प्रभुः परमेश्वरः अस्ति। मिलित्वा भगवतः सेवकाः विनयशीलाः आनन्दगीतानि गायन्ति।

ਜਨ ਨਾਨਕ ਦੂਜੀ ਲਾਵ ਚਲਾਈ ਅਨਹਦ ਸਬਦ ਵਜਾਏ ॥੨॥
जन नानक दूजी लाव चलाई अनहद सबद वजाए ॥२॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य द्वितीयपरिक्रमे शबादस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वन्यते। ||२||

ਹਰਿ ਤੀਜੜੀ ਲਾਵ ਮਨਿ ਚਾਉ ਭਇਆ ਬੈਰਾਗੀਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि तीजड़ी लाव मनि चाउ भइआ बैरागीआ बलि राम जीउ ॥

विवाहसमारोहस्य तृतीयपरिक्रमे मनः दिव्यप्रेमेण पूरितः भवति।

ਸੰਤ ਜਨਾ ਹਰਿ ਮੇਲੁ ਹਰਿ ਪਾਇਆ ਵਡਭਾਗੀਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
संत जना हरि मेलु हरि पाइआ वडभागीआ बलि राम जीउ ॥

भगवतः विनयशीलसन्तैः सह मिलित्वा भगवन्तं मया लब्धं, महता सौभाग्येन।

ਨਿਰਮਲੁ ਹਰਿ ਪਾਇਆ ਹਰਿ ਗੁਣ ਗਾਇਆ ਮੁਖਿ ਬੋਲੀ ਹਰਿ ਬਾਣੀ ॥
निरमलु हरि पाइआ हरि गुण गाइआ मुखि बोली हरि बाणी ॥

लब्धममलं भगवतः महिमा स्तुतिं गायामि। अहं भगवतः बनिवचनं वदामि।

ਸੰਤ ਜਨਾ ਵਡਭਾਗੀ ਪਾਇਆ ਹਰਿ ਕਥੀਐ ਅਕਥ ਕਹਾਣੀ ॥
संत जना वडभागी पाइआ हरि कथीऐ अकथ कहाणी ॥

महता सौभाग्येन विनयान् सन्तान् लब्धाः, भगवतः अवाच्यवाणीं वदामि।

ਹਿਰਦੈ ਹਰਿ ਹਰਿ ਹਰਿ ਧੁਨਿ ਉਪਜੀ ਹਰਿ ਜਪੀਐ ਮਸਤਕਿ ਭਾਗੁ ਜੀਉ ॥
हिरदै हरि हरि हरि धुनि उपजी हरि जपीऐ मसतकि भागु जीउ ॥

भगवतः नाम हरः हरः हरः मम हृदये स्पन्दते, प्रतिध्वनितुं च; ध्यात्वा ललाटलिखितं दैवं मया ।

ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਤੀਜੀ ਲਾਵੈ ਹਰਿ ਉਪਜੈ ਮਨਿ ਬੈਰਾਗੁ ਜੀਉ ॥੩॥
जनु नानकु बोले तीजी लावै हरि उपजै मनि बैरागु जीउ ॥३॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य तृतीयपरिक्रमे मनः भगवतः प्रति दिव्यप्रेमेण पूरितम् अस्ति। ||३||

ਹਰਿ ਚਉਥੜੀ ਲਾਵ ਮਨਿ ਸਹਜੁ ਭਇਆ ਹਰਿ ਪਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि चउथड़ी लाव मनि सहजु भइआ हरि पाइआ बलि राम जीउ ॥

विवाहस्य चतुर्थपरिक्रमे मम मनः शान्तं जातम्; अहं भगवन्तं प्राप्नोमि।

ਗੁਰਮੁਖਿ ਮਿਲਿਆ ਸੁਭਾਇ ਹਰਿ ਮਨਿ ਤਨਿ ਮੀਠਾ ਲਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
गुरमुखि मिलिआ सुभाइ हरि मनि तनि मीठा लाइआ बलि राम जीउ ॥

गुरमुखत्वेन अहं तं मिलितवान्, सहजतया; भगवान् मम मनसि शरीरे च एतावत् मधुरः इव दृश्यते।

ਹਰਿ ਮੀਠਾ ਲਾਇਆ ਮੇਰੇ ਪ੍ਰਭ ਭਾਇਆ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਈ ॥
हरि मीठा लाइआ मेरे प्रभ भाइआ अनदिनु हरि लिव लाई ॥

प्रभुः एतावत् मधुरः इव दृश्यते; अहं मम ईश्वरस्य प्रीतिकरः अस्मि। रात्रौ दिवा अहं प्रेम्णा भगवते मम चैतन्यं केन्द्रीक्रियते।

ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇਆ ਸੁਆਮੀ ਹਰਿ ਨਾਮਿ ਵਜੀ ਵਾਧਾਈ ॥
मन चिंदिआ फलु पाइआ सुआमी हरि नामि वजी वाधाई ॥

लब्धं मे प्रभुं गुरुं मनःकामफलम् | भगवतः नाम प्रतिध्वन्यते, प्रतिध्वनितुं च।

ਹਰਿ ਪ੍ਰਭਿ ਠਾਕੁਰਿ ਕਾਜੁ ਰਚਾਇਆ ਧਨ ਹਿਰਦੈ ਨਾਮਿ ਵਿਗਾਸੀ ॥
हरि प्रभि ठाकुरि काजु रचाइआ धन हिरदै नामि विगासी ॥

भगवान् ईश्वरः मम प्रभुः गुरुः च स्ववधूना सह सम्मिलितः भवति, तस्याः हृदयं नाम प्रफुल्लितं भवति।

ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਚਉਥੀ ਲਾਵੈ ਹਰਿ ਪਾਇਆ ਪ੍ਰਭੁ ਅਵਿਨਾਸੀ ॥੪॥੨॥
जनु नानकु बोले चउथी लावै हरि पाइआ प्रभु अविनासी ॥४॥२॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य चतुर्थे चक्रं वयं शाश्वतं भगवन्तं परमेश्वरं प्राप्तवन्तः। ||४||२||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਸੂਹੀ ਛੰਤ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
रागु सूही छंत महला ४ घरु २ ॥

राग सूही, छन्त, चौथा मेहल, द्वितीय सदन : १.

ਗੁਰਮੁਖਿ ਹਰਿ ਗੁਣ ਗਾਏ ॥
गुरमुखि हरि गुण गाए ॥

गुरमुखाः भगवतः गौरवपूर्णस्तुतिं गायन्ति;

ਹਿਰਦੈ ਰਸਨ ਰਸਾਏ ॥
हिरदै रसन रसाए ॥

हृदयेषु जिह्वासु च तस्य रसं रमन्ते, आस्वादयन्ति च।

ਹਰਿ ਰਸਨ ਰਸਾਏ ਮੇਰੇ ਪ੍ਰਭ ਭਾਏ ਮਿਲਿਆ ਸਹਜਿ ਸੁਭਾਏ ॥
हरि रसन रसाए मेरे प्रभ भाए मिलिआ सहजि सुभाए ॥

तस्य रसं रमन्ते, आस्वादयन्ति च, मम ईश्वरस्य प्रियाः च सन्ति, यः तान् स्वाभाविकतया सहजतया मिलति।

ਅਨਦਿਨੁ ਭੋਗ ਭੋਗੇ ਸੁਖਿ ਸੋਵੈ ਸਬਦਿ ਰਹੈ ਲਿਵ ਲਾਏ ॥
अनदिनु भोग भोगे सुखि सोवै सबदि रहै लिव लाए ॥

रात्रौ दिवा च भोगान् रमन्ते, शान्तिं च निद्रां कुर्वन्ति; ते शबादस्य वचने प्रेम्णा लीनाः तिष्ठन्ति।

ਵਡੈ ਭਾਗਿ ਗੁਰੁ ਪੂਰਾ ਪਾਈਐ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਏ ॥
वडै भागि गुरु पूरा पाईऐ अनदिनु नामु धिआए ॥

महता सौभाग्येन सिद्धगुरुं लभते; रात्रौ दिवा च नाम भगवतः नाम ध्याय |

ਸਹਜੇ ਸਹਜਿ ਮਿਲਿਆ ਜਗਜੀਵਨੁ ਨਾਨਕ ਸੁੰਨਿ ਸਮਾਏ ॥੧॥
सहजे सहजि मिलिआ जगजीवनु नानक सुंनि समाए ॥१॥

नितान्तसुलभतया, शान्ततया च जगतः जीवनं मिलति । निरपेक्षशोषणावस्थायां लीनः भवति नानक । ||१||

ਸੰਗਤਿ ਸੰਤ ਮਿਲਾਏ ॥
संगति संत मिलाए ॥

सन्तसङ्घे सम्मिलितः, २.

ਹਰਿ ਸਰਿ ਨਿਰਮਲਿ ਨਾਏ ॥
हरि सरि निरमलि नाए ॥

अहं भगवतः अमलकुण्डे स्नापयामि।

ਨਿਰਮਲਿ ਜਲਿ ਨਾਏ ਮੈਲੁ ਗਵਾਏ ਭਏ ਪਵਿਤੁ ਸਰੀਰਾ ॥
निरमलि जलि नाए मैलु गवाए भए पवितु सरीरा ॥

एतेषु निर्मलजलेषु स्नात्वा मम मलिनता अपहृतं भवति, मम शरीरं शुद्धं पवित्रं च भवति।

ਦੁਰਮਤਿ ਮੈਲੁ ਗਈ ਭ੍ਰਮੁ ਭਾਗਾ ਹਉਮੈ ਬਿਨਠੀ ਪੀਰਾ ॥
दुरमति मैलु गई भ्रमु भागा हउमै बिनठी पीरा ॥

बौद्धिकदुष्टचित्तस्य मलः अपहृतः संशयः गतः अहङ्कारदुःखः अपहृतः।

ਨਦਰਿ ਪ੍ਰਭੂ ਸਤਸੰਗਤਿ ਪਾਈ ਨਿਜ ਘਰਿ ਹੋਆ ਵਾਸਾ ॥
नदरि प्रभू सतसंगति पाई निज घरि होआ वासा ॥

ईश्वरस्य प्रसादेन मया सत्संगत इति सत्यसङ्घः प्राप्तः। अहं स्वस्य अन्तःकरणस्य गृहे निवसति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430