सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य प्रथमपरिक्रमे विवाहसमारोहः आरब्धः अस्ति। ||१||
विवाहसमारोहस्य द्वितीयपरिक्रमे भगवान् भवन्तं सच्चिदानन्दगुरुं प्राथमिकजीवं मिलितुं नेति।
ईश्वरभयं निर्भयेश्वरं मनसि कृत्वा अहङ्कारस्य मलिनता निर्मूल्यते।
ईश्वरभयेन अमलेश्वरः भगवतः गौरवपूर्णस्तुतिं गायतु, भवतः पुरतः भगवतः सान्निध्यं पश्यतु।
भगवान् परमात्मा जगतः प्रभुः स्वामी च; सर्वत्र व्याप्तः व्याप्तः च सर्वाकाशान् पूर्णतया पूरयन्।
अन्तः गहने, बहिश्च, एकः एव प्रभुः परमेश्वरः अस्ति। मिलित्वा भगवतः सेवकाः विनयशीलाः आनन्दगीतानि गायन्ति।
सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य द्वितीयपरिक्रमे शबादस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वन्यते। ||२||
विवाहसमारोहस्य तृतीयपरिक्रमे मनः दिव्यप्रेमेण पूरितः भवति।
भगवतः विनयशीलसन्तैः सह मिलित्वा भगवन्तं मया लब्धं, महता सौभाग्येन।
लब्धममलं भगवतः महिमा स्तुतिं गायामि। अहं भगवतः बनिवचनं वदामि।
महता सौभाग्येन विनयान् सन्तान् लब्धाः, भगवतः अवाच्यवाणीं वदामि।
भगवतः नाम हरः हरः हरः मम हृदये स्पन्दते, प्रतिध्वनितुं च; ध्यात्वा ललाटलिखितं दैवं मया ।
सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य तृतीयपरिक्रमे मनः भगवतः प्रति दिव्यप्रेमेण पूरितम् अस्ति। ||३||
विवाहस्य चतुर्थपरिक्रमे मम मनः शान्तं जातम्; अहं भगवन्तं प्राप्नोमि।
गुरमुखत्वेन अहं तं मिलितवान्, सहजतया; भगवान् मम मनसि शरीरे च एतावत् मधुरः इव दृश्यते।
प्रभुः एतावत् मधुरः इव दृश्यते; अहं मम ईश्वरस्य प्रीतिकरः अस्मि। रात्रौ दिवा अहं प्रेम्णा भगवते मम चैतन्यं केन्द्रीक्रियते।
लब्धं मे प्रभुं गुरुं मनःकामफलम् | भगवतः नाम प्रतिध्वन्यते, प्रतिध्वनितुं च।
भगवान् ईश्वरः मम प्रभुः गुरुः च स्ववधूना सह सम्मिलितः भवति, तस्याः हृदयं नाम प्रफुल्लितं भवति।
सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य चतुर्थे चक्रं वयं शाश्वतं भगवन्तं परमेश्वरं प्राप्तवन्तः। ||४||२||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग सूही, छन्त, चौथा मेहल, द्वितीय सदन : १.
गुरमुखाः भगवतः गौरवपूर्णस्तुतिं गायन्ति;
हृदयेषु जिह्वासु च तस्य रसं रमन्ते, आस्वादयन्ति च।
तस्य रसं रमन्ते, आस्वादयन्ति च, मम ईश्वरस्य प्रियाः च सन्ति, यः तान् स्वाभाविकतया सहजतया मिलति।
रात्रौ दिवा च भोगान् रमन्ते, शान्तिं च निद्रां कुर्वन्ति; ते शबादस्य वचने प्रेम्णा लीनाः तिष्ठन्ति।
महता सौभाग्येन सिद्धगुरुं लभते; रात्रौ दिवा च नाम भगवतः नाम ध्याय |
नितान्तसुलभतया, शान्ततया च जगतः जीवनं मिलति । निरपेक्षशोषणावस्थायां लीनः भवति नानक । ||१||
सन्तसङ्घे सम्मिलितः, २.
अहं भगवतः अमलकुण्डे स्नापयामि।
एतेषु निर्मलजलेषु स्नात्वा मम मलिनता अपहृतं भवति, मम शरीरं शुद्धं पवित्रं च भवति।
बौद्धिकदुष्टचित्तस्य मलः अपहृतः संशयः गतः अहङ्कारदुःखः अपहृतः।
ईश्वरस्य प्रसादेन मया सत्संगत इति सत्यसङ्घः प्राप्तः। अहं स्वस्य अन्तःकरणस्य गृहे निवसति।