श्री गुरु ग्रन्थ साहिबः

पुटः - 607


ਗਲਿ ਜੇਵੜੀ ਆਪੇ ਪਾਇਦਾ ਪਿਆਰਾ ਜਿਉ ਪ੍ਰਭੁ ਖਿੰਚੈ ਤਿਉ ਜਾਹਾ ॥
गलि जेवड़ी आपे पाइदा पिआरा जिउ प्रभु खिंचै तिउ जाहा ॥

प्रियः एव तेषां कण्ठे शृङ्खलाः स्थापयति; यथा ईश्वरः तान् कर्षति, तेषां गन्तव्यम्।

ਜੋ ਗਰਬੈ ਸੋ ਪਚਸੀ ਪਿਆਰੇ ਜਪਿ ਨਾਨਕ ਭਗਤਿ ਸਮਾਹਾ ॥੪॥੬॥
जो गरबै सो पचसी पिआरे जपि नानक भगति समाहा ॥४॥६॥

अभिमानं यः आश्रयति सः नश्यति प्रिये; भगवन्तं ध्यायन् नानकः भक्तिपूजने लीनः | ||४||६||

ਸੋਰਠਿ ਮਃ ੪ ਦੁਤੁਕੇ ॥
सोरठि मः ४ दुतुके ॥

सोरत्'ह, चतुर्थ मेहल, धो-ठुकाय: १.

ਅਨਿਕ ਜਨਮ ਵਿਛੁੜੇ ਦੁਖੁ ਪਾਇਆ ਮਨਮੁਖਿ ਕਰਮ ਕਰੈ ਅਹੰਕਾਰੀ ॥
अनिक जनम विछुड़े दुखु पाइआ मनमुखि करम करै अहंकारी ॥

असंख्य आयुः भगवतः विरक्तः स्वेच्छा मनमुखः अहङ्कारकर्मणि निरतः दुःखेन पीडितः भवति।

ਸਾਧੂ ਪਰਸਤ ਹੀ ਪ੍ਰਭੁ ਪਾਇਆ ਗੋਬਿਦ ਸਰਣਿ ਤੁਮਾਰੀ ॥੧॥
साधू परसत ही प्रभु पाइआ गोबिद सरणि तुमारी ॥१॥

पवित्रं सन्तं दृष्ट्वा अहं ईश्वरं प्राप्नोमि; विश्वेश्वर तव अभयारण्यम् अन्विष्यामि । ||१||

ਗੋਬਿਦ ਪ੍ਰੀਤਿ ਲਗੀ ਅਤਿ ਪਿਆਰੀ ॥
गोबिद प्रीति लगी अति पिआरी ॥

ईश्वरस्य प्रेम मम अतीव प्रियः अस्ति।

ਜਬ ਸਤਸੰਗ ਭਏ ਸਾਧੂ ਜਨ ਹਿਰਦੈ ਮਿਲਿਆ ਸਾਂਤਿ ਮੁਰਾਰੀ ॥ ਰਹਾਉ ॥
जब सतसंग भए साधू जन हिरदै मिलिआ सांति मुरारी ॥ रहाउ ॥

यदा अहं सत्संगते सम्मिलितवान् तदा पवित्रजनसङ्घः, शान्तिमूर्तिः प्रभुः मम हृदये आगतः। ||विरामः||

ਤੂ ਹਿਰਦੈ ਗੁਪਤੁ ਵਸਹਿ ਦਿਨੁ ਰਾਤੀ ਤੇਰਾ ਭਾਉ ਨ ਬੁਝਹਿ ਗਵਾਰੀ ॥
तू हिरदै गुपतु वसहि दिनु राती तेरा भाउ न बुझहि गवारी ॥

त्वं निगूढः मम हृदयस्य अन्तः अहोरात्रौ निवससि भगवन्; किन्तु दरिद्राः मूर्खाः तव प्रेम्णः न अवगच्छन्ति।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਿਲਿਆ ਪ੍ਰਭੁ ਪ੍ਰਗਟਿਆ ਗੁਣ ਗਾਵੈ ਗੁਣ ਵੀਚਾਰੀ ॥੨॥
सतिगुरु पुरखु मिलिआ प्रभु प्रगटिआ गुण गावै गुण वीचारी ॥२॥

सर्वशक्तिमान् सत्यगुरुणा सह मिलित्वा ईश्वरः मम कृते प्रकाशितः; अहं तस्य गौरवं स्तुतिं गायामि, तस्य महिमाम् अपि चिन्तयामि। ||२||

ਗੁਰਮੁਖਿ ਪ੍ਰਗਾਸੁ ਭਇਆ ਸਾਤਿ ਆਈ ਦੁਰਮਤਿ ਬੁਧਿ ਨਿਵਾਰੀ ॥
गुरमुखि प्रगासु भइआ साति आई दुरमति बुधि निवारी ॥

गुरमुखत्वेन अहं प्रबुद्धः अभवम्; शान्तिः आगता, दुरात्मना च मम मनसा निवृत्ता।

ਆਤਮ ਬ੍ਰਹਮੁ ਚੀਨਿ ਸੁਖੁ ਪਾਇਆ ਸਤਸੰਗਤਿ ਪੁਰਖ ਤੁਮਾਰੀ ॥੩॥
आतम ब्रहमु चीनि सुखु पाइआ सतसंगति पुरख तुमारी ॥३॥

ईश्वरेण सह व्यक्तिगतात्मनः सम्बन्धं अवगत्य मया शान्तिः प्राप्ता, भवतः सत्संगते, भवतः सच्चे सङ्घे, हे भगवन्। ||३||

ਪੁਰਖੈ ਪੁਰਖੁ ਮਿਲਿਆ ਗੁਰੁ ਪਾਇਆ ਜਿਨ ਕਉ ਕਿਰਪਾ ਭਈ ਤੁਮਾਰੀ ॥
पुरखै पुरखु मिलिआ गुरु पाइआ जिन कउ किरपा भई तुमारी ॥

ये त्वत्कृपया धन्याः सर्वे भगवन्तं मिलित्वा गुरुं विन्दन्ति।

ਨਾਨਕ ਅਤੁਲੁ ਸਹਜ ਸੁਖੁ ਪਾਇਆ ਅਨਦਿਨੁ ਜਾਗਤੁ ਰਹੈ ਬਨਵਾਰੀ ॥੪॥੭॥
नानक अतुलु सहज सुखु पाइआ अनदिनु जागतु रहै बनवारी ॥४॥७॥

नानकः अप्रमेयम्, आकाशीयं शान्तिं प्राप्तवान्; रात्रौ दिवा जगद्वनस्वामी भगवन्तं प्रति जागृतः तिष्ठति। ||४||७||

ਸੋਰਠਿ ਮਹਲਾ ੪ ॥
सोरठि महला ४ ॥

सोरत्'ह, चतुर्थ मेहल: १.

ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਅੰਤਰੁ ਮਨੁ ਬੇਧਿਆ ਹਰਿ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਈ ॥
हरि सिउ प्रीति अंतरु मनु बेधिआ हरि बिनु रहणु न जाई ॥

मम मनसः अन्तः गभीराः भगवतः प्रेम्णा विदारिताः सन्ति; अहं भगवन्तं विना जीवितुं न शक्नोमि।

ਜਿਉ ਮਛੁਲੀ ਬਿਨੁ ਨੀਰੈ ਬਿਨਸੈ ਤਿਉ ਨਾਮੈ ਬਿਨੁ ਮਰਿ ਜਾਈ ॥੧॥
जिउ मछुली बिनु नीरै बिनसै तिउ नामै बिनु मरि जाई ॥१॥

यथा मत्स्यः जलं विना म्रियते, अहं भगवतः नाम विना म्रियते। ||१||

ਮੇਰੇ ਪ੍ਰਭ ਕਿਰਪਾ ਜਲੁ ਦੇਵਹੁ ਹਰਿ ਨਾਈ ॥
मेरे प्रभ किरपा जलु देवहु हरि नाई ॥

नाम्नोदकेन मे देव प्रयच्छ मे ।

ਹਉ ਅੰਤਰਿ ਨਾਮੁ ਮੰਗਾ ਦਿਨੁ ਰਾਤੀ ਨਾਮੇ ਹੀ ਸਾਂਤਿ ਪਾਈ ॥ ਰਹਾਉ ॥
हउ अंतरि नामु मंगा दिनु राती नामे ही सांति पाई ॥ रहाउ ॥

तव नाम याचयामि, अन्तः गभीरं, दिवारात्रौ; नामद्वारा अहं शान्तिं प्राप्नोमि। ||विरामः||

ਜਿਉ ਚਾਤ੍ਰਿਕੁ ਜਲ ਬਿਨੁ ਬਿਲਲਾਵੈ ਬਿਨੁ ਜਲ ਪਿਆਸ ਨ ਜਾਈ ॥
जिउ चात्रिकु जल बिनु बिललावै बिनु जल पिआस न जाई ॥

गीतपक्षी जलस्य अभावात् क्रन्दति - जलं विना तस्य तृष्णा न शाम्यति।

ਗੁਰਮੁਖਿ ਜਲੁ ਪਾਵੈ ਸੁਖ ਸਹਜੇ ਹਰਿਆ ਭਾਇ ਸੁਭਾਈ ॥੨॥
गुरमुखि जलु पावै सुख सहजे हरिआ भाइ सुभाई ॥२॥

गुरमुखः आकाशानन्दजलं प्राप्नोति, भगवतः धन्यप्रेमद्वारा प्रफुल्लितः कायाकल्पः भवति। ||२||

ਮਨਮੁਖ ਭੂਖੇ ਦਹ ਦਿਸ ਡੋਲਹਿ ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਪਾਈ ॥
मनमुख भूखे दह दिस डोलहि बिनु नावै दुखु पाई ॥

स्वेच्छा मन्मुखाः क्षुधाः, दश दिक्षु परिभ्रमन्ति; नाम्ना विना दुःखं प्राप्नुवन्ति।

ਜਨਮਿ ਮਰੈ ਫਿਰਿ ਜੋਨੀ ਆਵੈ ਦਰਗਹਿ ਮਿਲੈ ਸਜਾਈ ॥੩॥
जनमि मरै फिरि जोनी आवै दरगहि मिलै सजाई ॥३॥

ते जायन्ते, केवलं मृत्यवे, पुनः पुनर्जन्मं प्रविशन्ति; भगवतः न्यायालये ते दण्डिताः भवन्ति। ||३||

ਕ੍ਰਿਪਾ ਕਰਹਿ ਤਾ ਹਰਿ ਗੁਣ ਗਾਵਹ ਹਰਿ ਰਸੁ ਅੰਤਰਿ ਪਾਈ ॥
क्रिपा करहि ता हरि गुण गावह हरि रसु अंतरि पाई ॥

किन्तु यदि भगवता स्वस्य दयां दर्शयति तर्हि तस्य गौरवपूर्णस्तुतिं गातुं आगच्छति; स्वस्य नाभिके गहने सः भगवतः अमृतस्य उदात्ततत्त्वं प्राप्नोति।

ਨਾਨਕ ਦੀਨ ਦਇਆਲ ਭਏ ਹੈ ਤ੍ਰਿਸਨਾ ਸਬਦਿ ਬੁਝਾਈ ॥੪॥੮॥
नानक दीन दइआल भए है त्रिसना सबदि बुझाई ॥४॥८॥

भगवान् नम्रनानकस्य दयालुः अभवत्, शब्दवचनेन तस्य कामाः शान्ताः भवन्ति। ||४||८||

ਸੋਰਠਿ ਮਹਲਾ ੪ ਪੰਚਪਦਾ ॥
सोरठि महला ४ पंचपदा ॥

सोरत्'ह, चतुर्थ मेहल, पंच-पाधाय: १.

ਅਚਰੁ ਚਰੈ ਤਾ ਸਿਧਿ ਹੋਈ ਸਿਧੀ ਤੇ ਬੁਧਿ ਪਾਈ ॥
अचरु चरै ता सिधि होई सिधी ते बुधि पाई ॥

यदि अभक्ष्यं भक्षयति तर्हि सिद्धः सिद्धाध्यात्मस्य जीवः भवति; अनेन सिद्ध्या प्रज्ञां प्राप्नोति।

ਪ੍ਰੇਮ ਕੇ ਸਰ ਲਾਗੇ ਤਨ ਭੀਤਰਿ ਤਾ ਭ੍ਰਮੁ ਕਾਟਿਆ ਜਾਈ ॥੧॥
प्रेम के सर लागे तन भीतरि ता भ्रमु काटिआ जाई ॥१॥

यदा भगवतः प्रेम्णः बाणः तस्य शरीरं भेदयति तदा तस्य संशयः निर्मूलितः भवति। ||१||

ਮੇਰੇ ਗੋਬਿਦ ਅਪੁਨੇ ਜਨ ਕਉ ਦੇਹਿ ਵਡਿਆਈ ॥
मेरे गोबिद अपुने जन कउ देहि वडिआई ॥

विनयेन भृत्यस्य महिमानं कुरु विश्वेश्वर ।

ਗੁਰਮਤਿ ਰਾਮ ਨਾਮੁ ਪਰਗਾਸਹੁ ਸਦਾ ਰਹਹੁ ਸਰਣਾਈ ॥ ਰਹਾਉ ॥
गुरमति राम नामु परगासहु सदा रहहु सरणाई ॥ रहाउ ॥

गुरुनिर्देशानुसारं भगवतः नाम्ना मां बोधय, येन अहं भवतः अभयारण्ये सदा वसामि। ||विरामः||

ਇਹੁ ਸੰਸਾਰੁ ਸਭੁ ਆਵਣ ਜਾਣਾ ਮਨ ਮੂਰਖ ਚੇਤਿ ਅਜਾਣਾ ॥
इहु संसारु सभु आवण जाणा मन मूरख चेति अजाणा ॥

इदं सर्वं जगत् आगमनगमने लीनम् अस्ति; मम मूढे अज्ञे मनसि भगवतः मनसि भव।

ਹਰਿ ਜੀਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਗੁਰੁ ਮੇਲਹੁ ਤਾ ਹਰਿ ਨਾਮਿ ਸਮਾਣਾ ॥੨॥
हरि जीउ क्रिपा करहु गुरु मेलहु ता हरि नामि समाणा ॥२॥

हे प्रिय भगवन् मयि कृपां कुरु, गुरुणा सह मां संयोजय, येन अहं भगवतः नाम्ना विलीनः भवेयम्। ||२||

ਜਿਸ ਕੀ ਵਥੁ ਸੋਈ ਪ੍ਰਭੁ ਜਾਣੈ ਜਿਸ ਨੋ ਦੇਇ ਸੁ ਪਾਏ ॥
जिस की वथु सोई प्रभु जाणै जिस नो देइ सु पाए ॥

यस्य अस्ति सः एव ईश्वरं जानाति; तस्यैव अस्ति, यस्मै ईश्वरः दत्तवान्

ਵਸਤੁ ਅਨੂਪ ਅਤਿ ਅਗਮ ਅਗੋਚਰ ਗੁਰੁ ਪੂਰਾ ਅਲਖੁ ਲਖਾਏ ॥੩॥
वसतु अनूप अति अगम अगोचर गुरु पूरा अलखु लखाए ॥३॥

- अतः अतीव सुन्दरः, अगम्यः, अगाह्यः च। सिद्धगुरुद्वारा अज्ञेयं ज्ञायते। ||३||

ਜਿਨਿ ਇਹ ਚਾਖੀ ਸੋਈ ਜਾਣੈ ਗੂੰਗੇ ਕੀ ਮਿਠਿਆਈ ॥
जिनि इह चाखी सोई जाणै गूंगे की मिठिआई ॥

तस्य स्वादु एव जानाति मूकः इव मधुरं मिष्टान्नं आस्वादयति, परन्तु तत् वक्तुं न शक्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430