प्रियः एव तेषां कण्ठे शृङ्खलाः स्थापयति; यथा ईश्वरः तान् कर्षति, तेषां गन्तव्यम्।
अभिमानं यः आश्रयति सः नश्यति प्रिये; भगवन्तं ध्यायन् नानकः भक्तिपूजने लीनः | ||४||६||
सोरत्'ह, चतुर्थ मेहल, धो-ठुकाय: १.
असंख्य आयुः भगवतः विरक्तः स्वेच्छा मनमुखः अहङ्कारकर्मणि निरतः दुःखेन पीडितः भवति।
पवित्रं सन्तं दृष्ट्वा अहं ईश्वरं प्राप्नोमि; विश्वेश्वर तव अभयारण्यम् अन्विष्यामि । ||१||
ईश्वरस्य प्रेम मम अतीव प्रियः अस्ति।
यदा अहं सत्संगते सम्मिलितवान् तदा पवित्रजनसङ्घः, शान्तिमूर्तिः प्रभुः मम हृदये आगतः। ||विरामः||
त्वं निगूढः मम हृदयस्य अन्तः अहोरात्रौ निवससि भगवन्; किन्तु दरिद्राः मूर्खाः तव प्रेम्णः न अवगच्छन्ति।
सर्वशक्तिमान् सत्यगुरुणा सह मिलित्वा ईश्वरः मम कृते प्रकाशितः; अहं तस्य गौरवं स्तुतिं गायामि, तस्य महिमाम् अपि चिन्तयामि। ||२||
गुरमुखत्वेन अहं प्रबुद्धः अभवम्; शान्तिः आगता, दुरात्मना च मम मनसा निवृत्ता।
ईश्वरेण सह व्यक्तिगतात्मनः सम्बन्धं अवगत्य मया शान्तिः प्राप्ता, भवतः सत्संगते, भवतः सच्चे सङ्घे, हे भगवन्। ||३||
ये त्वत्कृपया धन्याः सर्वे भगवन्तं मिलित्वा गुरुं विन्दन्ति।
नानकः अप्रमेयम्, आकाशीयं शान्तिं प्राप्तवान्; रात्रौ दिवा जगद्वनस्वामी भगवन्तं प्रति जागृतः तिष्ठति। ||४||७||
सोरत्'ह, चतुर्थ मेहल: १.
मम मनसः अन्तः गभीराः भगवतः प्रेम्णा विदारिताः सन्ति; अहं भगवन्तं विना जीवितुं न शक्नोमि।
यथा मत्स्यः जलं विना म्रियते, अहं भगवतः नाम विना म्रियते। ||१||
नाम्नोदकेन मे देव प्रयच्छ मे ।
तव नाम याचयामि, अन्तः गभीरं, दिवारात्रौ; नामद्वारा अहं शान्तिं प्राप्नोमि। ||विरामः||
गीतपक्षी जलस्य अभावात् क्रन्दति - जलं विना तस्य तृष्णा न शाम्यति।
गुरमुखः आकाशानन्दजलं प्राप्नोति, भगवतः धन्यप्रेमद्वारा प्रफुल्लितः कायाकल्पः भवति। ||२||
स्वेच्छा मन्मुखाः क्षुधाः, दश दिक्षु परिभ्रमन्ति; नाम्ना विना दुःखं प्राप्नुवन्ति।
ते जायन्ते, केवलं मृत्यवे, पुनः पुनर्जन्मं प्रविशन्ति; भगवतः न्यायालये ते दण्डिताः भवन्ति। ||३||
किन्तु यदि भगवता स्वस्य दयां दर्शयति तर्हि तस्य गौरवपूर्णस्तुतिं गातुं आगच्छति; स्वस्य नाभिके गहने सः भगवतः अमृतस्य उदात्ततत्त्वं प्राप्नोति।
भगवान् नम्रनानकस्य दयालुः अभवत्, शब्दवचनेन तस्य कामाः शान्ताः भवन्ति। ||४||८||
सोरत्'ह, चतुर्थ मेहल, पंच-पाधाय: १.
यदि अभक्ष्यं भक्षयति तर्हि सिद्धः सिद्धाध्यात्मस्य जीवः भवति; अनेन सिद्ध्या प्रज्ञां प्राप्नोति।
यदा भगवतः प्रेम्णः बाणः तस्य शरीरं भेदयति तदा तस्य संशयः निर्मूलितः भवति। ||१||
विनयेन भृत्यस्य महिमानं कुरु विश्वेश्वर ।
गुरुनिर्देशानुसारं भगवतः नाम्ना मां बोधय, येन अहं भवतः अभयारण्ये सदा वसामि। ||विरामः||
इदं सर्वं जगत् आगमनगमने लीनम् अस्ति; मम मूढे अज्ञे मनसि भगवतः मनसि भव।
हे प्रिय भगवन् मयि कृपां कुरु, गुरुणा सह मां संयोजय, येन अहं भगवतः नाम्ना विलीनः भवेयम्। ||२||
यस्य अस्ति सः एव ईश्वरं जानाति; तस्यैव अस्ति, यस्मै ईश्वरः दत्तवान्
- अतः अतीव सुन्दरः, अगम्यः, अगाह्यः च। सिद्धगुरुद्वारा अज्ञेयं ज्ञायते। ||३||
तस्य स्वादु एव जानाति मूकः इव मधुरं मिष्टान्नं आस्वादयति, परन्तु तत् वक्तुं न शक्नोति।