श्री गुरु ग्रन्थ साहिबः

पुटः - 494


ਜਾ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਗੁਰਮੁਖਿ ਮੇਲੇ ਜਿਨੑ ਵਚਨ ਗੁਰੂ ਸਤਿਗੁਰ ਮਨਿ ਭਾਇਆ ॥
जा हरि प्रभ भावै ता गुरमुखि मेले जिन वचन गुरू सतिगुर मनि भाइआ ॥

यदा भगवतः ईश्वरस्य प्रीतिः भवति तदा सः अस्मान् गुरमुखैः सह मिलितुं प्रेरयति; गुरुस्य सत्यगुरुस्य स्तोत्राणि तेषां मनसि अतीव मधुराः सन्ति।

ਵਡਭਾਗੀ ਗੁਰ ਕੇ ਸਿਖ ਪਿਆਰੇ ਹਰਿ ਨਿਰਬਾਣੀ ਨਿਰਬਾਣ ਪਦੁ ਪਾਇਆ ॥੨॥
वडभागी गुर के सिख पिआरे हरि निरबाणी निरबाण पदु पाइआ ॥२॥

अतीव सौभाग्यशालिनः गुरोः प्रियाः सिक्खाः; भगवता मार्गेण निर्वाणस्य परमं स्थानं प्राप्नुवन्ति। ||२||

ਸਤਸੰਗਤਿ ਗੁਰ ਕੀ ਹਰਿ ਪਿਆਰੀ ਜਿਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੀਠਾ ਮਨਿ ਭਾਇਆ ॥
सतसंगति गुर की हरि पिआरी जिन हरि हरि नामु मीठा मनि भाइआ ॥

सत्संगतः सच्चो गुरोः सङ्घः भगवतः प्रियः अस्ति। नाम, भगवतः नाम हर, हर, मधुरं मनसः प्रियं च।

ਜਿਨ ਸਤਿਗੁਰ ਸੰਗਤਿ ਸੰਗੁ ਨ ਪਾਇਆ ਸੇ ਭਾਗਹੀਣ ਪਾਪੀ ਜਮਿ ਖਾਇਆ ॥੩॥
जिन सतिगुर संगति संगु न पाइआ से भागहीण पापी जमि खाइआ ॥३॥

यः सच्चिगुरुसङ्घं न प्राप्नोति, सः अत्यन्तं अभाग्यवान् पापी; सः मृत्युदूतेन भक्षितः भवति। ||३||

ਆਪਿ ਕ੍ਰਿਪਾਲੁ ਕ੍ਰਿਪਾ ਪ੍ਰਭੁ ਧਾਰੇ ਹਰਿ ਆਪੇ ਗੁਰਮੁਖਿ ਮਿਲੈ ਮਿਲਾਇਆ ॥
आपि क्रिपालु क्रिपा प्रभु धारे हरि आपे गुरमुखि मिलै मिलाइआ ॥

यदि ईश्वरः दयालुः गुरुः स्वयमेव स्वस्य दयालुतां दर्शयति तर्हि भगवान् गुरमुखस्य स्वस्य विलयस्य कारणं करोति।

ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਗੁਣ ਬਾਣੀ ਗੁਰਬਾਣੀ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥੪॥੫॥
जनु नानकु बोले गुण बाणी गुरबाणी हरि नामि समाइआ ॥४॥५॥

सेवकः नानकः गुरुबनिस्य गौरवपूर्णवचनं जपति; तेषां माध्यमेन नाम भगवतः नामे लीनः भवति। ||४||५||

ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
गूजरी महला ४ ॥

गूजरी, चतुर्थ मेहल : १.

ਜਿਨ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਜਿਨਿ ਹਰਿ ਪ੍ਰਭੁ ਪਾਇਆ ਮੋ ਕਉ ਕਰਿ ਉਪਦੇਸੁ ਹਰਿ ਮੀਠ ਲਗਾਵੈ ॥
जिन सतिगुरु पुरखु जिनि हरि प्रभु पाइआ मो कउ करि उपदेसु हरि मीठ लगावै ॥

यः सत्यगुरुद्वारा भगवान् ईश्वरं प्राप्तवान्, सः भगवन्तं मम कृते एतावत् मधुरं इव कृतवान्, तस्य शिक्षाभिः।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਸਭ ਹਰਿਆ ਹੋਆ ਵਡਭਾਗੀ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥੧॥
मनु तनु सीतलु सभ हरिआ होआ वडभागी हरि नामु धिआवै ॥१॥

मम मनः शरीरं च शीतलं शान्तं च, सर्वथा कायाकल्पं च कृतम्; महता सौभाग्येन भगवतः नाम ध्यायामि। ||१||

ਭਾਈ ਰੇ ਮੋ ਕਉ ਕੋਈ ਆਇ ਮਿਲੈ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ॥
भाई रे मो कउ कोई आइ मिलै हरि नामु द्रिड़ावै ॥

हे दैवभ्रातरः, यः कश्चित् मम अन्तः भगवतः नाम रोपयितुं शक्नोति, सः आगत्य मया सह मिलतु।

ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਮਨੁ ਤਨੁ ਸਭੁ ਦੇਵਾ ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਕੀ ਹਰਿ ਕਥਾ ਸੁਨਾਵੈ ॥੧॥ ਰਹਾਉ ॥
मेरे प्रीतम प्रान मनु तनु सभु देवा मेरे हरि प्रभ की हरि कथा सुनावै ॥१॥ रहाउ ॥

मम प्रियाय अहं मम मनः शरीरं च, मम प्राणान् एव च ददामि। सः मम भगवतः ईश्वरस्य प्रवचनं मां वदति। ||१||विराम||

ਧੀਰਜੁ ਧਰਮੁ ਗੁਰਮਤਿ ਹਰਿ ਪਾਇਆ ਨਿਤ ਹਰਿ ਨਾਮੈ ਹਰਿ ਸਿਉ ਚਿਤੁ ਲਾਵੈ ॥
धीरजु धरमु गुरमति हरि पाइआ नित हरि नामै हरि सिउ चितु लावै ॥

गुरुशिक्षाद्वारा मया साहसं श्रद्धा भगवता च प्राप्ता। सः मम मनः भगवते, भगवतः नाम च निरन्तरं केन्द्रीकृत्य स्थापयति।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਸਤਿਗੁਰ ਕੀ ਬਾਣੀ ਜੋ ਬੋਲੈ ਸੋ ਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪਾਵੈ ॥੨॥
अंम्रित बचन सतिगुर की बाणी जो बोलै सो मुखि अंम्रितु पावै ॥२॥

सत्यगुरुशिक्षायाः वचनं अम्ब्रोसियलमृतम् अस्ति; अयं अमृतः तान् जपन्तस्य मुखं स्रवति। ||२||

ਨਿਰਮਲੁ ਨਾਮੁ ਜਿਤੁ ਮੈਲੁ ਨ ਲਾਗੈ ਗੁਰਮਤਿ ਨਾਮੁ ਜਪੈ ਲਿਵ ਲਾਵੈ ॥
निरमलु नामु जितु मैलु न लागै गुरमति नामु जपै लिव लावै ॥

अमलं नाम मलेन न कलङ्कनीयम् । गुरु शिक्षा के माध्यम से प्रेम से नाम जप करें।

ਨਾਮੁ ਪਦਾਰਥੁ ਜਿਨ ਨਰ ਨਹੀ ਪਾਇਆ ਸੇ ਭਾਗਹੀਣ ਮੁਏ ਮਰਿ ਜਾਵੈ ॥੩॥
नामु पदारथु जिन नर नही पाइआ से भागहीण मुए मरि जावै ॥३॥

नामधनं न लब्धं स पुरुषः परमभाग्यशाली; सः पुनः पुनः म्रियते। ||३||

ਆਨਦ ਮੂਲੁ ਜਗਜੀਵਨ ਦਾਤਾ ਸਭ ਜਨ ਕਉ ਅਨਦੁ ਕਰਹੁ ਹਰਿ ਧਿਆਵੈ ॥
आनद मूलु जगजीवन दाता सभ जन कउ अनदु करहु हरि धिआवै ॥

आनन्दस्य स्रोतः जगतः जीवनं महान् दाता भगवन्तं ध्यायमानानां सर्वेषां आनन्दं जनयति।

ਤੂੰ ਦਾਤਾ ਜੀਅ ਸਭਿ ਤੇਰੇ ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਬਖਸਿ ਮਿਲਾਵੈ ॥੪॥੬॥
तूं दाता जीअ सभि तेरे जन नानक गुरमुखि बखसि मिलावै ॥४॥६॥

त्वमेव महादाता, सर्वाणि भूतानि तव एव सन्ति। गुरमुखान् क्षमसि भृत्य नानक स्वयम् । ||४||६||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੂਜਰੀ ਮਹਲਾ ੪ ਘਰੁ ੩ ॥
गूजरी महला ४ घरु ३ ॥

गूजरी, चतुर्थ मेहल, तृतीय सदन : १.

ਮਾਈ ਬਾਪ ਪੁਤ੍ਰ ਸਭਿ ਹਰਿ ਕੇ ਕੀਏ ॥
माई बाप पुत्र सभि हरि के कीए ॥

माता पिता पुत्राः सर्वे भगवता निर्मिताः;

ਸਭਨਾ ਕਉ ਸਨਬੰਧੁ ਹਰਿ ਕਰਿ ਦੀਏ ॥੧॥
सभना कउ सनबंधु हरि करि दीए ॥१॥

सर्वेषां सम्बन्धाः भगवता स्थापिताः। ||१||

ਹਮਰਾ ਜੋਰੁ ਸਭੁ ਰਹਿਓ ਮੇਰੇ ਬੀਰ ॥
हमरा जोरु सभु रहिओ मेरे बीर ॥

मया त्यक्तं सर्वं बलं भ्रात |

ਹਰਿ ਕਾ ਤਨੁ ਮਨੁ ਸਭੁ ਹਰਿ ਕੈ ਵਸਿ ਹੈ ਸਰੀਰ ॥੧॥ ਰਹਾਉ ॥
हरि का तनु मनु सभु हरि कै वसि है सरीर ॥१॥ रहाउ ॥

मनः शरीरं च भगवतः, मनुष्यशरीरं च सर्वथा तस्य वशं भवति । ||१||विराम||

ਭਗਤ ਜਨਾ ਕਉ ਸਰਧਾ ਆਪਿ ਹਰਿ ਲਾਈ ॥
भगत जना कउ सरधा आपि हरि लाई ॥

भगवता स्वयं विनयभक्तेषु भक्तिं प्रविशति।

ਵਿਚੇ ਗ੍ਰਿਸਤ ਉਦਾਸ ਰਹਾਈ ॥੨॥
विचे ग्रिसत उदास रहाई ॥२॥

कुलजीवनस्य मध्ये ते असक्ताः तिष्ठन्ति । ||२||

ਜਬ ਅੰਤਰਿ ਪ੍ਰੀਤਿ ਹਰਿ ਸਿਉ ਬਨਿ ਆਈ ॥
जब अंतरि प्रीति हरि सिउ बनि आई ॥

यदा भगवता सह अन्तः प्रेम प्रतिष्ठितः भवति।

ਤਬ ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਭਾਈ ॥੩॥
तब जो किछु करे सु मेरे हरि प्रभ भाई ॥३॥

तदा यत् किमपि करोति, तत् मम भगवतः ईश्वरस्य प्रियं भवति। ||३||

ਜਿਤੁ ਕਾਰੈ ਕੰਮਿ ਹਮ ਹਰਿ ਲਾਏ ॥
जितु कारै कंमि हम हरि लाए ॥

अहं तानि कर्माणि कार्याणि च करोमि येषु भगवता मां स्थापितानि;

ਸੋ ਹਮ ਕਰਹ ਜੁ ਆਪਿ ਕਰਾਏ ॥੪॥
सो हम करह जु आपि कराए ॥४॥

अहं तत् करोमि यत् सः मां कर्तुं करोति। ||४||

ਜਿਨ ਕੀ ਭਗਤਿ ਮੇਰੇ ਪ੍ਰਭ ਭਾਈ ॥
जिन की भगति मेरे प्रभ भाई ॥

येषां भक्तिपूजा मम ईश्वरस्य प्रियः

ਤੇ ਜਨ ਨਾਨਕ ਰਾਮ ਨਾਮ ਲਿਵ ਲਾਈ ॥੫॥੧॥੭॥੧੬॥
ते जन नानक राम नाम लिव लाई ॥५॥१॥७॥१६॥

- हे नानक, ते विनयशीलाः सत्त्वाः भगवतः नाम्नि प्रेम्णा मनः केन्द्रीक्रियन्ते। ||५||१||७||१६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430