यदा भगवतः ईश्वरस्य प्रीतिः भवति तदा सः अस्मान् गुरमुखैः सह मिलितुं प्रेरयति; गुरुस्य सत्यगुरुस्य स्तोत्राणि तेषां मनसि अतीव मधुराः सन्ति।
अतीव सौभाग्यशालिनः गुरोः प्रियाः सिक्खाः; भगवता मार्गेण निर्वाणस्य परमं स्थानं प्राप्नुवन्ति। ||२||
सत्संगतः सच्चो गुरोः सङ्घः भगवतः प्रियः अस्ति। नाम, भगवतः नाम हर, हर, मधुरं मनसः प्रियं च।
यः सच्चिगुरुसङ्घं न प्राप्नोति, सः अत्यन्तं अभाग्यवान् पापी; सः मृत्युदूतेन भक्षितः भवति। ||३||
यदि ईश्वरः दयालुः गुरुः स्वयमेव स्वस्य दयालुतां दर्शयति तर्हि भगवान् गुरमुखस्य स्वस्य विलयस्य कारणं करोति।
सेवकः नानकः गुरुबनिस्य गौरवपूर्णवचनं जपति; तेषां माध्यमेन नाम भगवतः नामे लीनः भवति। ||४||५||
गूजरी, चतुर्थ मेहल : १.
यः सत्यगुरुद्वारा भगवान् ईश्वरं प्राप्तवान्, सः भगवन्तं मम कृते एतावत् मधुरं इव कृतवान्, तस्य शिक्षाभिः।
मम मनः शरीरं च शीतलं शान्तं च, सर्वथा कायाकल्पं च कृतम्; महता सौभाग्येन भगवतः नाम ध्यायामि। ||१||
हे दैवभ्रातरः, यः कश्चित् मम अन्तः भगवतः नाम रोपयितुं शक्नोति, सः आगत्य मया सह मिलतु।
मम प्रियाय अहं मम मनः शरीरं च, मम प्राणान् एव च ददामि। सः मम भगवतः ईश्वरस्य प्रवचनं मां वदति। ||१||विराम||
गुरुशिक्षाद्वारा मया साहसं श्रद्धा भगवता च प्राप्ता। सः मम मनः भगवते, भगवतः नाम च निरन्तरं केन्द्रीकृत्य स्थापयति।
सत्यगुरुशिक्षायाः वचनं अम्ब्रोसियलमृतम् अस्ति; अयं अमृतः तान् जपन्तस्य मुखं स्रवति। ||२||
अमलं नाम मलेन न कलङ्कनीयम् । गुरु शिक्षा के माध्यम से प्रेम से नाम जप करें।
नामधनं न लब्धं स पुरुषः परमभाग्यशाली; सः पुनः पुनः म्रियते। ||३||
आनन्दस्य स्रोतः जगतः जीवनं महान् दाता भगवन्तं ध्यायमानानां सर्वेषां आनन्दं जनयति।
त्वमेव महादाता, सर्वाणि भूतानि तव एव सन्ति। गुरमुखान् क्षमसि भृत्य नानक स्वयम् । ||४||६||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गूजरी, चतुर्थ मेहल, तृतीय सदन : १.
माता पिता पुत्राः सर्वे भगवता निर्मिताः;
सर्वेषां सम्बन्धाः भगवता स्थापिताः। ||१||
मया त्यक्तं सर्वं बलं भ्रात |
मनः शरीरं च भगवतः, मनुष्यशरीरं च सर्वथा तस्य वशं भवति । ||१||विराम||
भगवता स्वयं विनयभक्तेषु भक्तिं प्रविशति।
कुलजीवनस्य मध्ये ते असक्ताः तिष्ठन्ति । ||२||
यदा भगवता सह अन्तः प्रेम प्रतिष्ठितः भवति।
तदा यत् किमपि करोति, तत् मम भगवतः ईश्वरस्य प्रियं भवति। ||३||
अहं तानि कर्माणि कार्याणि च करोमि येषु भगवता मां स्थापितानि;
अहं तत् करोमि यत् सः मां कर्तुं करोति। ||४||
येषां भक्तिपूजा मम ईश्वरस्य प्रियः
- हे नानक, ते विनयशीलाः सत्त्वाः भगवतः नाम्नि प्रेम्णा मनः केन्द्रीक्रियन्ते। ||५||१||७||१६||