भगवतः कुण्डात् अम्ब्रोसियल अमृतं पिबन्तु; भगवतः नाम जप हर हर हर।
सन्तसङ्घे भगवता सह मिलति; तं ध्यात्वा कार्याणि निराकृतानि भवन्ति।
ईश्वरः एव सर्वं साधयति; सः वेदनानाशकः अस्ति। क्षणमात्रमपि तं न विस्मरतु मनसा कदाचन ।
सः आनन्दी, रात्रौ दिवा च; सः सदा सत्यः अस्ति। सर्वे महिमा विश्वे भगवते समाहिताः सन्ति।
असंख्यो उदात्तोऽनन्तश्च भगवान् गुरुः | अगम्यं तस्य गृहम् अस्ति।
प्रार्थयति नानक, मम कामनाः सिद्धाः; अहं भगवन्तं महान् कान्तं मिलितवान्। ||३||
ये भगवतः स्तुतिं शृण्वन्ति, गायन्ति च तेषां कृते अनेककोटिदानभोजनस्य फलं आगच्छति।
हर, हर नाम जपन् सर्वजन्मनां पारं वहन्ति।
भगवतः नाम जपन् शोभते; तस्य काः स्तुतिः जपितुं शक्नोमि?
अहं भगवन्तं कदापि न विस्मरामि; सः मम आत्मानः प्रियः अस्ति। तस्य दर्शनस्य भगवन्तं दर्शनं मम मनः सततं स्पृहति।
शुभः सः दिवसः यदा ईश्वरः उच्छ्रितः, दुर्गमः, अनन्तः च मां स्वस्य आलिंगने निकटतया आलिंगयति।
प्रार्थयति नानक, सर्वं फलप्रदम् - मया मम परमप्रियं भगवान् ईश्वरः मिलितः। ||४||३||६||
बिहाग्रा, पंचम मेहल, छन्त: १.
किमर्थं त्वं परप्रेमेण ओतप्रोतः असि ? सः मार्गः अतीव भयङ्करः अस्ति।
हे पापी, न कश्चित् तव मित्रम्।
न कश्चित् ते मित्रो भविष्यति, त्वं च कर्माणि सदा पश्चातापं करिष्यसि ।
न त्वया जिह्वाया जगत्धारकस्य स्तुतिः जपितः; कदा पुनः एते दिवसाः आगमिष्यन्ति?
शाखाविच्छिन्नं पत्रं पुनः तेन सह न संयोज्यते; सर्वं एकान्ते, मृत्युमार्गे पतति।
प्रार्थयति नानक, भगवन्नाम विना, आत्मा भ्रमति, सदा दुःखितः। ||१||
वञ्चनं गुह्यमाचरसे तु सर्वं जानाति भगवान् ।
धर्मन्यायाधीशः यदा तव विवरणं पठति तदा त्वं तैलपिण्डे तिलवत् निपीडितः भविष्यसि।
त्वया कृतानां कर्माणां कृते दण्डः भोक्ष्यसि; त्वं असंख्यपुनर्जन्मेषु निक्षिप्तः भविष्यसि।
माया-महा-प्रलोभन-प्रणयेन ओतप्तः, अस्य मानव-जीवनस्य मणिं नष्टं करिष्यसि ।
एकनाम व्यतिरिक्तं सर्वं चतुरः ।
प्रार्थयति नानक, येषां तादृशं पूर्वनिर्धारितं दैवं भवति ते संशयेन भावनात्मकसङ्गेन च आकृष्टाः भवन्ति। ||२||
न कश्चित् कृतघ्नस्य भगवतः विरक्तस्य वकालतम् ।
कष्टहृदयः मृत्युदूतः आगत्य तं गृह्णाति।
सः तं गृहीत्वा दूरं नयति, तस्य दुष्टकर्मणां दानाय; सः माया महालोभनया ओतप्रोतः आसीत्।
सः गुरमुखः नासीत् - सः विश्वेश्वरस्य गौरवपूर्णस्तुतिं न जपति स्म; अधुना च, उष्णलोहाः तस्य वक्षसि स्थापिताः।
सः यौनकामना, क्रोधेन, अहङ्कारेण च नष्टः भवति; आध्यात्मिकप्रज्ञावर्जितः सः पश्चात्तापं कर्तुं आगच्छति।
प्रार्थयति नानकः, शापितेन दैवेन सः भ्रष्टः; जिह्वाया न जपते भगवतः नाम। ||३||
त्वां विना देव, कोऽपि अस्माकं त्राता नास्ति।
तव स्वभावः भगवन् पापिनां त्राणम्।
पापिनानां त्राता तव अभयारण्यं प्रविश्य भगवन्, करुणामहासागराय च।
गभीरात् कृष्णा गर्तात् मां त्राहि प्रजापति सर्वहृदयपोषक |
अहं भवतः अभयारण्यम् अन्वेषयामि; कृपया एतानि गुरुबन्धनानि छित्त्वा एकनामसमर्थनं ददातु ।