श्री गुरु ग्रन्थ साहिबः

पुटः - 546


ਅਮਿਅ ਸਰੋਵਰੋ ਪੀਉ ਹਰਿ ਹਰਿ ਨਾਮਾ ਰਾਮ ॥
अमिअ सरोवरो पीउ हरि हरि नामा राम ॥

भगवतः कुण्डात् अम्ब्रोसियल अमृतं पिबन्तु; भगवतः नाम जप हर हर हर।

ਸੰਤਹ ਸੰਗਿ ਮਿਲੈ ਜਪਿ ਪੂਰਨ ਕਾਮਾ ਰਾਮ ॥
संतह संगि मिलै जपि पूरन कामा राम ॥

सन्तसङ्घे भगवता सह मिलति; तं ध्यात्वा कार्याणि निराकृतानि भवन्ति।

ਸਭ ਕਾਮ ਪੂਰਨ ਦੁਖ ਬਿਦੀਰਨ ਹਰਿ ਨਿਮਖ ਮਨਹੁ ਨ ਬੀਸਰੈ ॥
सभ काम पूरन दुख बिदीरन हरि निमख मनहु न बीसरै ॥

ईश्वरः एव सर्वं साधयति; सः वेदनानाशकः अस्ति। क्षणमात्रमपि तं न विस्मरतु मनसा कदाचन ।

ਆਨੰਦ ਅਨਦਿਨੁ ਸਦਾ ਸਾਚਾ ਸਰਬ ਗੁਣ ਜਗਦੀਸਰੈ ॥
आनंद अनदिनु सदा साचा सरब गुण जगदीसरै ॥

सः आनन्दी, रात्रौ दिवा च; सः सदा सत्यः अस्ति। सर्वे महिमा विश्वे भगवते समाहिताः सन्ति।

ਅਗਣਤ ਊਚ ਅਪਾਰ ਠਾਕੁਰ ਅਗਮ ਜਾ ਕੋ ਧਾਮਾ ॥
अगणत ऊच अपार ठाकुर अगम जा को धामा ॥

असंख्यो उदात्तोऽनन्तश्च भगवान् गुरुः | अगम्यं तस्य गृहम् अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਮੇਰੀ ਇਛ ਪੂਰਨ ਮਿਲੇ ਸ੍ਰੀਰੰਗ ਰਾਮਾ ॥੩॥
बिनवंति नानक मेरी इछ पूरन मिले स्रीरंग रामा ॥३॥

प्रार्थयति नानक, मम कामनाः सिद्धाः; अहं भगवन्तं महान् कान्तं मिलितवान्। ||३||

ਕਈ ਕੋਟਿਕ ਜਗ ਫਲਾ ਸੁਣਿ ਗਾਵਨਹਾਰੇ ਰਾਮ ॥
कई कोटिक जग फला सुणि गावनहारे राम ॥

ये भगवतः स्तुतिं शृण्वन्ति, गायन्ति च तेषां कृते अनेककोटिदानभोजनस्य फलं आगच्छति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਤ ਕੁਲ ਸਗਲੇ ਤਾਰੇ ਰਾਮ ॥
हरि हरि नामु जपत कुल सगले तारे राम ॥

हर, हर नाम जपन् सर्वजन्मनां पारं वहन्ति।

ਹਰਿ ਨਾਮੁ ਜਪਤ ਸੋਹੰਤ ਪ੍ਰਾਣੀ ਤਾ ਕੀ ਮਹਿਮਾ ਕਿਤ ਗਨਾ ॥
हरि नामु जपत सोहंत प्राणी ता की महिमा कित गना ॥

भगवतः नाम जपन् शोभते; तस्य काः स्तुतिः जपितुं शक्नोमि?

ਹਰਿ ਬਿਸਰੁ ਨਾਹੀ ਪ੍ਰਾਨ ਪਿਆਰੇ ਚਿਤਵੰਤਿ ਦਰਸਨੁ ਸਦ ਮਨਾ ॥
हरि बिसरु नाही प्रान पिआरे चितवंति दरसनु सद मना ॥

अहं भगवन्तं कदापि न विस्मरामि; सः मम आत्मानः प्रियः अस्ति। तस्य दर्शनस्य भगवन्तं दर्शनं मम मनः सततं स्पृहति।

ਸੁਭ ਦਿਵਸ ਆਏ ਗਹਿ ਕੰਠਿ ਲਾਏ ਪ੍ਰਭ ਊਚ ਅਗਮ ਅਪਾਰੇ ॥
सुभ दिवस आए गहि कंठि लाए प्रभ ऊच अगम अपारे ॥

शुभः सः दिवसः यदा ईश्वरः उच्छ्रितः, दुर्गमः, अनन्तः च मां स्वस्य आलिंगने निकटतया आलिंगयति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਫਲੁ ਸਭੁ ਕਿਛੁ ਪ੍ਰਭ ਮਿਲੇ ਅਤਿ ਪਿਆਰੇ ॥੪॥੩॥੬॥
बिनवंति नानक सफलु सभु किछु प्रभ मिले अति पिआरे ॥४॥३॥६॥

प्रार्थयति नानक, सर्वं फलप्रदम् - मया मम परमप्रियं भगवान् ईश्वरः मिलितः। ||४||३||६||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ਛੰਤ ॥
बिहागड़ा महला ५ छंत ॥

बिहाग्रा, पंचम मेहल, छन्त: १.

ਅਨ ਕਾਏ ਰਾਤੜਿਆ ਵਾਟ ਦੁਹੇਲੀ ਰਾਮ ॥
अन काए रातड़िआ वाट दुहेली राम ॥

किमर्थं त्वं परप्रेमेण ओतप्रोतः असि ? सः मार्गः अतीव भयङ्करः अस्ति।

ਪਾਪ ਕਮਾਵਦਿਆ ਤੇਰਾ ਕੋਇ ਨ ਬੇਲੀ ਰਾਮ ॥
पाप कमावदिआ तेरा कोइ न बेली राम ॥

हे पापी, न कश्चित् तव मित्रम्।

ਕੋਏ ਨ ਬੇਲੀ ਹੋਇ ਤੇਰਾ ਸਦਾ ਪਛੋਤਾਵਹੇ ॥
कोए न बेली होइ तेरा सदा पछोतावहे ॥

न कश्चित् ते मित्रो भविष्यति, त्वं च कर्माणि सदा पश्चातापं करिष्यसि ।

ਗੁਨ ਗੁਪਾਲ ਨ ਜਪਹਿ ਰਸਨਾ ਫਿਰਿ ਕਦਹੁ ਸੇ ਦਿਹ ਆਵਹੇ ॥
गुन गुपाल न जपहि रसना फिरि कदहु से दिह आवहे ॥

न त्वया जिह्वाया जगत्धारकस्य स्तुतिः जपितः; कदा पुनः एते दिवसाः आगमिष्यन्ति?

ਤਰਵਰ ਵਿਛੁੰਨੇ ਨਹ ਪਾਤ ਜੁੜਤੇ ਜਮ ਮਗਿ ਗਉਨੁ ਇਕੇਲੀ ॥
तरवर विछुंने नह पात जुड़ते जम मगि गउनु इकेली ॥

शाखाविच्छिन्नं पत्रं पुनः तेन सह न संयोज्यते; सर्वं एकान्ते, मृत्युमार्गे पतति।

ਬਿਨਵੰਤ ਨਾਨਕ ਬਿਨੁ ਨਾਮ ਹਰਿ ਕੇ ਸਦਾ ਫਿਰਤ ਦੁਹੇਲੀ ॥੧॥
बिनवंत नानक बिनु नाम हरि के सदा फिरत दुहेली ॥१॥

प्रार्थयति नानक, भगवन्नाम विना, आत्मा भ्रमति, सदा दुःखितः। ||१||

ਤੂੰ ਵਲਵੰਚ ਲੂਕਿ ਕਰਹਿ ਸਭ ਜਾਣੈ ਜਾਣੀ ਰਾਮ ॥
तूं वलवंच लूकि करहि सभ जाणै जाणी राम ॥

वञ्चनं गुह्यमाचरसे तु सर्वं जानाति भगवान् ।

ਲੇਖਾ ਧਰਮ ਭਇਆ ਤਿਲ ਪੀੜੇ ਘਾਣੀ ਰਾਮ ॥
लेखा धरम भइआ तिल पीड़े घाणी राम ॥

धर्मन्यायाधीशः यदा तव विवरणं पठति तदा त्वं तैलपिण्डे तिलवत् निपीडितः भविष्यसि।

ਕਿਰਤ ਕਮਾਣੇ ਦੁਖ ਸਹੁ ਪਰਾਣੀ ਅਨਿਕ ਜੋਨਿ ਭ੍ਰਮਾਇਆ ॥
किरत कमाणे दुख सहु पराणी अनिक जोनि भ्रमाइआ ॥

त्वया कृतानां कर्माणां कृते दण्डः भोक्ष्यसि; त्वं असंख्यपुनर्जन्मेषु निक्षिप्तः भविष्यसि।

ਮਹਾ ਮੋਹਨੀ ਸੰਗਿ ਰਾਤਾ ਰਤਨ ਜਨਮੁ ਗਵਾਇਆ ॥
महा मोहनी संगि राता रतन जनमु गवाइआ ॥

माया-महा-प्रलोभन-प्रणयेन ओतप्तः, अस्य मानव-जीवनस्य मणिं नष्टं करिष्यसि ।

ਇਕਸੁ ਹਰਿ ਕੇ ਨਾਮ ਬਾਝਹੁ ਆਨ ਕਾਜ ਸਿਆਣੀ ॥
इकसु हरि के नाम बाझहु आन काज सिआणी ॥

एकनाम व्यतिरिक्तं सर्वं चतुरः ।

ਬਿਨਵੰਤ ਨਾਨਕ ਲੇਖੁ ਲਿਖਿਆ ਭਰਮਿ ਮੋਹਿ ਲੁਭਾਣੀ ॥੨॥
बिनवंत नानक लेखु लिखिआ भरमि मोहि लुभाणी ॥२॥

प्रार्थयति नानक, येषां तादृशं पूर्वनिर्धारितं दैवं भवति ते संशयेन भावनात्मकसङ्गेन च आकृष्टाः भवन्ति। ||२||

ਬੀਚੁ ਨ ਕੋਇ ਕਰੇ ਅਕ੍ਰਿਤਘਣੁ ਵਿਛੁੜਿ ਪਇਆ ॥
बीचु न कोइ करे अक्रितघणु विछुड़ि पइआ ॥

न कश्चित् कृतघ्नस्य भगवतः विरक्तस्य वकालतम् ।

ਆਏ ਖਰੇ ਕਠਿਨ ਜਮਕੰਕਰਿ ਪਕੜਿ ਲਇਆ ॥
आए खरे कठिन जमकंकरि पकड़ि लइआ ॥

कष्टहृदयः मृत्युदूतः आगत्य तं गृह्णाति।

ਪਕੜੇ ਚਲਾਇਆ ਅਪਣਾ ਕਮਾਇਆ ਮਹਾ ਮੋਹਨੀ ਰਾਤਿਆ ॥
पकड़े चलाइआ अपणा कमाइआ महा मोहनी रातिआ ॥

सः तं गृहीत्वा दूरं नयति, तस्य दुष्टकर्मणां दानाय; सः माया महालोभनया ओतप्रोतः आसीत्।

ਗੁਨ ਗੋਵਿੰਦ ਗੁਰਮੁਖਿ ਨ ਜਪਿਆ ਤਪਤ ਥੰਮੑ ਗਲਿ ਲਾਤਿਆ ॥
गुन गोविंद गुरमुखि न जपिआ तपत थंम गलि लातिआ ॥

सः गुरमुखः नासीत् - सः विश्वेश्वरस्य गौरवपूर्णस्तुतिं न जपति स्म; अधुना च, उष्णलोहाः तस्य वक्षसि स्थापिताः।

ਕਾਮ ਕ੍ਰੋਧਿ ਅਹੰਕਾਰਿ ਮੂਠਾ ਖੋਇ ਗਿਆਨੁ ਪਛੁਤਾਪਿਆ ॥
काम क्रोधि अहंकारि मूठा खोइ गिआनु पछुतापिआ ॥

सः यौनकामना, क्रोधेन, अहङ्कारेण च नष्टः भवति; आध्यात्मिकप्रज्ञावर्जितः सः पश्चात्तापं कर्तुं आगच्छति।

ਬਿਨਵੰਤ ਨਾਨਕ ਸੰਜੋਗਿ ਭੂਲਾ ਹਰਿ ਜਾਪੁ ਰਸਨ ਨ ਜਾਪਿਆ ॥੩॥
बिनवंत नानक संजोगि भूला हरि जापु रसन न जापिआ ॥३॥

प्रार्थयति नानकः, शापितेन दैवेन सः भ्रष्टः; जिह्वाया न जपते भगवतः नाम। ||३||

ਤੁਝ ਬਿਨੁ ਕੋ ਨਾਹੀ ਪ੍ਰਭ ਰਾਖਨਹਾਰਾ ਰਾਮ ॥
तुझ बिनु को नाही प्रभ राखनहारा राम ॥

त्वां विना देव, कोऽपि अस्माकं त्राता नास्ति।

ਪਤਿਤ ਉਧਾਰਣ ਹਰਿ ਬਿਰਦੁ ਤੁਮਾਰਾ ਰਾਮ ॥
पतित उधारण हरि बिरदु तुमारा राम ॥

तव स्वभावः भगवन् पापिनां त्राणम्।

ਪਤਿਤ ਉਧਾਰਨ ਸਰਨਿ ਸੁਆਮੀ ਕ੍ਰਿਪਾ ਨਿਧਿ ਦਇਆਲਾ ॥
पतित उधारन सरनि सुआमी क्रिपा निधि दइआला ॥

पापिनानां त्राता तव अभयारण्यं प्रविश्य भगवन्, करुणामहासागराय च।

ਅੰਧ ਕੂਪ ਤੇ ਉਧਰੁ ਕਰਤੇ ਸਗਲ ਘਟ ਪ੍ਰਤਿਪਾਲਾ ॥
अंध कूप ते उधरु करते सगल घट प्रतिपाला ॥

गभीरात् कृष्णा गर्तात् मां त्राहि प्रजापति सर्वहृदयपोषक |

ਸਰਨਿ ਤੇਰੀ ਕਟਿ ਮਹਾ ਬੇੜੀ ਇਕੁ ਨਾਮੁ ਦੇਹਿ ਅਧਾਰਾ ॥
सरनि तेरी कटि महा बेड़ी इकु नामु देहि अधारा ॥

अहं भवतः अभयारण्यम् अन्वेषयामि; कृपया एतानि गुरुबन्धनानि छित्त्वा एकनामसमर्थनं ददातु ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430