श्री गुरु ग्रन्थ साहिबः

पुटः - 343


ਬਾਵਨ ਅਖਰ ਜੋਰੇ ਆਨਿ ॥
बावन अखर जोरे आनि ॥

द्वापञ्चाशत् अक्षराणि संयोजितानि सन्ति।

ਸਕਿਆ ਨ ਅਖਰੁ ਏਕੁ ਪਛਾਨਿ ॥
सकिआ न अखरु एकु पछानि ॥

परन्तु जनाः परमेश्वरस्य एकं वचनं ज्ञातुं न शक्नुवन्ति।

ਸਤ ਕਾ ਸਬਦੁ ਕਬੀਰਾ ਕਹੈ ॥
सत का सबदु कबीरा कहै ॥

कबीरः शब्दं सत्यस्य वचनं वदति।

ਪੰਡਿਤ ਹੋਇ ਸੁ ਅਨਭੈ ਰਹੈ ॥
पंडित होइ सु अनभै रहै ॥

पण्डितो धर्मविद्वान् निर्भय एव तिष्ठेत् |

ਪੰਡਿਤ ਲੋਗਹ ਕਉ ਬਿਉਹਾਰ ॥
पंडित लोगह कउ बिउहार ॥

पत्राणां संयोजनं विद्वान् व्यक्तिस्य व्यापारः एव ।

ਗਿਆਨਵੰਤ ਕਉ ਤਤੁ ਬੀਚਾਰ ॥
गिआनवंत कउ ततु बीचार ॥

आध्यात्मिकः व्यक्तिः यथार्थस्य तत्त्वं चिन्तयति ।

ਜਾ ਕੈ ਜੀਅ ਜੈਸੀ ਬੁਧਿ ਹੋਈ ॥
जा कै जीअ जैसी बुधि होई ॥

मनसः अन्तः प्रज्ञानुसारतः ।

ਕਹਿ ਕਬੀਰ ਜਾਨੈਗਾ ਸੋਈ ॥੪੫॥
कहि कबीर जानैगा सोई ॥४५॥

इति कबीरः, तथैव अवगन्तुं आगच्छति। ||४५||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਗਉੜੀ ਥਿਤੰੀ ਕਬੀਰ ਜੀ ਕੰੀ ॥
रागु गउड़ी थितीं कबीर जी कीं ॥

राग गौरी, T'hitee ~ कबीर जी के चन्द्र दिवस:

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪੰਦ੍ਰਹ ਥਿਤੰੀ ਸਾਤ ਵਾਰ ॥
पंद्रह थितीं सात वार ॥

पञ्चदश चन्द्रदिनानि, सप्ताहस्य सप्तदिनानि च ।

ਕਹਿ ਕਬੀਰ ਉਰਵਾਰ ਨ ਪਾਰ ॥
कहि कबीर उरवार न पार ॥

कथयति कबीरः, न इह न तत्र।

ਸਾਧਿਕ ਸਿਧ ਲਖੈ ਜਉ ਭੇਉ ॥
साधिक सिध लखै जउ भेउ ॥

यदा सिद्धाः साधकाः च भगवतः रहस्यं ज्ञातुं आगच्छन्ति।

ਆਪੇ ਕਰਤਾ ਆਪੇ ਦੇਉ ॥੧॥
आपे करता आपे देउ ॥१॥

ते एव प्रजापतिः भवन्ति; ते एव दिव्येश्वराः भवन्ति। ||१||

ਥਿਤੰੀ ॥
थितीं ॥

त'हितिः : १.

ਅੰਮਾਵਸ ਮਹਿ ਆਸ ਨਿਵਾਰਹੁ ॥
अंमावस महि आस निवारहु ॥

अमावास्यादिने आशां त्यजतु |

ਅੰਤਰਜਾਮੀ ਰਾਮੁ ਸਮਾਰਹੁ ॥
अंतरजामी रामु समारहु ॥

आन्तरज्ञं हृदयानां अन्वेषकं भगवन्तं स्मर्यताम्।

ਜੀਵਤ ਪਾਵਹੁ ਮੋਖ ਦੁਆਰ ॥
जीवत पावहु मोख दुआर ॥

जीवन्मुक्तिद्वारं प्राप्स्यसि ।

ਅਨਭਉ ਸਬਦੁ ਤਤੁ ਨਿਜੁ ਸਾਰ ॥੧॥
अनभउ सबदु ततु निजु सार ॥१॥

शबद् अभयस्य वचनं स्वस्य अन्तःकरणस्य सारं च ज्ञास्यसि। ||१||

ਚਰਨ ਕਮਲ ਗੋਬਿੰਦ ਰੰਗੁ ਲਾਗਾ ॥
चरन कमल गोबिंद रंगु लागा ॥

विश्वेश्वरस्य पादकमलप्रेमं यः संवर्धयति

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭਏ ਮਨ ਨਿਰਮਲ ਹਰਿ ਕੀਰਤਨ ਮਹਿ ਅਨਦਿਨੁ ਜਾਗਾ ॥੧॥ ਰਹਾਉ ॥
संत प्रसादि भए मन निरमल हरि कीरतन महि अनदिनु जागा ॥१॥ रहाउ ॥

- सन्तप्रसादेन तस्याः मनः शुद्धं भवति; रात्रौ दिवा च जागृता जागरिता च भगवतः स्तुतिकीर्तनं गायति। ||१||विराम||

ਪਰਿਵਾ ਪ੍ਰੀਤਮ ਕਰਹੁ ਬੀਚਾਰ ॥
परिवा प्रीतम करहु बीचार ॥

चन्द्रचक्रस्य प्रथमे दिने प्रियेश्वरस्य चिन्तनम् ।

ਘਟ ਮਹਿ ਖੇਲੈ ਅਘਟ ਅਪਾਰ ॥
घट महि खेलै अघट अपार ॥

सः हृदयस्य अन्तः क्रीडति; तस्य शरीरं नास्ति - सः अनन्तः अस्ति।

ਕਾਲ ਕਲਪਨਾ ਕਦੇ ਨ ਖਾਇ ॥
काल कलपना कदे न खाइ ॥

मृत्युवेदना तं व्यक्तिं कदापि न भक्षयति

ਆਦਿ ਪੁਰਖ ਮਹਿ ਰਹੈ ਸਮਾਇ ॥੨॥
आदि पुरख महि रहै समाइ ॥२॥

यः प्राइमल भगवान् ईश्वरे लीनः तिष्ठति। ||२||

ਦੁਤੀਆ ਦੁਹ ਕਰਿ ਜਾਨੈ ਅੰਗ ॥
दुतीआ दुह करि जानै अंग ॥

चन्द्रचक्रस्य द्वितीये दिने विद्धि शरीरतन्तुमध्ये द्वौ भूतौ स्तः ।

ਮਾਇਆ ਬ੍ਰਹਮ ਰਮੈ ਸਭ ਸੰਗ ॥
माइआ ब्रहम रमै सभ संग ॥

माया ईश्वरः च सर्वैः सह मिश्रितः अस्ति।

ਨਾ ਓਹੁ ਬਢੈ ਨ ਘਟਤਾ ਜਾਇ ॥
ना ओहु बढै न घटता जाइ ॥

ईश्वरः न वर्धते न न्यूनीभवति।

ਅਕੁਲ ਨਿਰੰਜਨ ਏਕੈ ਭਾਇ ॥੩॥
अकुल निरंजन एकै भाइ ॥३॥

सः अज्ञेयः अमलः च अस्ति; सः परिवर्तनं न करोति। ||३||

ਤ੍ਰਿਤੀਆ ਤੀਨੇ ਸਮ ਕਰਿ ਲਿਆਵੈ ॥
त्रितीआ तीने सम करि लिआवै ॥

चन्द्रचक्रस्य तृतीये दिने गुणत्रयस्य मध्ये समं धारयति

ਆਨਦ ਮੂਲ ਪਰਮ ਪਦੁ ਪਾਵੈ ॥
आनद मूल परम पदु पावै ॥

आनन्दस्य स्रोतः उच्चतमं च स्थानं प्राप्नोति।

ਸਾਧਸੰਗਤਿ ਉਪਜੈ ਬਿਸ੍ਵਾਸ ॥
साधसंगति उपजै बिस्वास ॥

पवित्रसङ्घस्य साधसंगतस्य श्रद्धा वर्धते।

ਬਾਹਰਿ ਭੀਤਰਿ ਸਦਾ ਪ੍ਰਗਾਸ ॥੪॥
बाहरि भीतरि सदा प्रगास ॥४॥

बहिः, अन्तः गहने च ईश्वरस्य प्रकाशः सर्वदा प्रकाशमानः भवति। ||४||

ਚਉਥਹਿ ਚੰਚਲ ਮਨ ਕਉ ਗਹਹੁ ॥
चउथहि चंचल मन कउ गहहु ॥

चतुर्थे दिने चपलं मनः निरुध्य कुरु ।

ਕਾਮ ਕ੍ਰੋਧ ਸੰਗਿ ਕਬਹੁ ਨ ਬਹਹੁ ॥
काम क्रोध संगि कबहु न बहहु ॥

न च कदापि मैथुनकामेन क्रोधेन वा संसर्गं कुर्वन्तु।

ਜਲ ਥਲ ਮਾਹੇ ਆਪਹਿ ਆਪ ॥
जल थल माहे आपहि आप ॥

स्थले समुद्रे च स्वयमात्मनि ।

ਆਪੈ ਜਪਹੁ ਆਪਨਾ ਜਾਪ ॥੫॥
आपै जपहु आपना जाप ॥५॥

स्वयं ध्यात्वा जपेति स्वजपम्। ||५||

ਪਾਂਚੈ ਪੰਚ ਤਤ ਬਿਸਥਾਰ ॥
पांचै पंच तत बिसथार ॥

चन्द्रचक्रस्य पञ्चमे दिने पञ्चतत्त्वानि बहिर्विस्तारन्ति ।

ਕਨਿਕ ਕਾਮਿਨੀ ਜੁਗ ਬਿਉਹਾਰ ॥
कनिक कामिनी जुग बिउहार ॥

पुरुषाः सुवर्णस्त्रीणां अनुसन्धाने व्यस्ताः भवन्ति।

ਪ੍ਰੇਮ ਸੁਧਾ ਰਸੁ ਪੀਵੈ ਕੋਇ ॥
प्रेम सुधा रसु पीवै कोइ ॥

भगवत्प्रेमस्य शुद्धतत्त्वे पिबन्ति कथं दुर्लभाः।

ਜਰਾ ਮਰਣ ਦੁਖੁ ਫੇਰਿ ਨ ਹੋਇ ॥੬॥
जरा मरण दुखु फेरि न होइ ॥६॥

जरामृत्युदुःखानि न भवेयुः पुनः कदाचन । ||६||

ਛਠਿ ਖਟੁ ਚਕ੍ਰ ਛਹੂੰ ਦਿਸ ਧਾਇ ॥
छठि खटु चक्र छहूं दिस धाइ ॥

चन्द्रचक्रस्य षष्ठे दिने षट् चक्राणि षड्दिशः धावन्ति ।

ਬਿਨੁ ਪਰਚੈ ਨਹੀ ਥਿਰਾ ਰਹਾਇ ॥
बिनु परचै नही थिरा रहाइ ॥

बोधं विना शरीरं स्थिरं न तिष्ठति ।

ਦੁਬਿਧਾ ਮੇਟਿ ਖਿਮਾ ਗਹਿ ਰਹਹੁ ॥
दुबिधा मेटि खिमा गहि रहहु ॥

अतः स्वद्वन्द्वं मेटय क्षमां दृढतया धारयतु,

ਕਰਮ ਧਰਮ ਕੀ ਸੂਲ ਨ ਸਹਹੁ ॥੭॥
करम धरम की सूल न सहहु ॥७॥

न च भवद्भिः कर्म-धर्म-संस्कार-यातनाः सहनीयाः भविष्यन्ति। ||७||

ਸਾਤੈਂ ਸਤਿ ਕਰਿ ਬਾਚਾ ਜਾਣਿ ॥
सातैं सति करि बाचा जाणि ॥

चन्द्रचक्रस्य सप्तमे दिने सत्यं वचनं विद्धि,

ਆਤਮ ਰਾਮੁ ਲੇਹੁ ਪਰਵਾਣਿ ॥
आतम रामु लेहु परवाणि ॥

त्वं च भगवता परमात्मना स्वीकृतः भविष्यसि।

ਛੂਟੈ ਸੰਸਾ ਮਿਟਿ ਜਾਹਿ ਦੁਖ ॥
छूटै संसा मिटि जाहि दुख ॥

संशयस्तव निवारणं भविष्यति, तव दुःखानि च निवृत्तानि भविष्यन्ति,

ਸੁੰਨ ਸਰੋਵਰਿ ਪਾਵਹੁ ਸੁਖ ॥੮॥
सुंन सरोवरि पावहु सुख ॥८॥

आकाशशून्यसागरे च शान्तिं प्राप्स्यसि। ||८||

ਅਸਟਮੀ ਅਸਟ ਧਾਤੁ ਕੀ ਕਾਇਆ ॥
असटमी असट धातु की काइआ ॥

अष्टम्यां चन्द्रचक्रस्याष्टौ द्रव्यं शरीरं भवति ।

ਤਾ ਮਹਿ ਅਕੁਲ ਮਹਾ ਨਿਧਿ ਰਾਇਆ ॥
ता महि अकुल महा निधि राइआ ॥

तदन्तर्गतं अज्ञेयो भगवान् परमनिधिराजः |

ਗੁਰ ਗਮ ਗਿਆਨ ਬਤਾਵੈ ਭੇਦ ॥
गुर गम गिआन बतावै भेद ॥

एतां आध्यात्मिकं प्रज्ञां ज्ञात्वा गुरुः अस्य रहस्यस्य रहस्यं प्रकाशयति।

ਉਲਟਾ ਰਹੈ ਅਭੰਗ ਅਛੇਦ ॥੯॥
उलटा रहै अभंग अछेद ॥९॥

संसारं निवृत्तः अखण्डे अभेदे भगवते तिष्ठति। ||९||

ਨਉਮੀ ਨਵੈ ਦੁਆਰ ਕਉ ਸਾਧਿ ॥
नउमी नवै दुआर कउ साधि ॥

नवम्यां चन्द्रचक्रस्य नवद्वारान् अनुशासयन्तु ।

ਬਹਤੀ ਮਨਸਾ ਰਾਖਹੁ ਬਾਂਧਿ ॥
बहती मनसा राखहु बांधि ॥

स्पन्दनशीलकामान् संयमितं कुरुत।

ਲੋਭ ਮੋਹ ਸਭ ਬੀਸਰਿ ਜਾਹੁ ॥
लोभ मोह सभ बीसरि जाहु ॥

भवतः सर्वं लोभं भावात्मकं आसक्तिं च विस्मरतु;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430