द्वापञ्चाशत् अक्षराणि संयोजितानि सन्ति।
परन्तु जनाः परमेश्वरस्य एकं वचनं ज्ञातुं न शक्नुवन्ति।
कबीरः शब्दं सत्यस्य वचनं वदति।
पण्डितो धर्मविद्वान् निर्भय एव तिष्ठेत् |
पत्राणां संयोजनं विद्वान् व्यक्तिस्य व्यापारः एव ।
आध्यात्मिकः व्यक्तिः यथार्थस्य तत्त्वं चिन्तयति ।
मनसः अन्तः प्रज्ञानुसारतः ।
इति कबीरः, तथैव अवगन्तुं आगच्छति। ||४५||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग गौरी, T'hitee ~ कबीर जी के चन्द्र दिवस:
सलोक् : १.
पञ्चदश चन्द्रदिनानि, सप्ताहस्य सप्तदिनानि च ।
कथयति कबीरः, न इह न तत्र।
यदा सिद्धाः साधकाः च भगवतः रहस्यं ज्ञातुं आगच्छन्ति।
ते एव प्रजापतिः भवन्ति; ते एव दिव्येश्वराः भवन्ति। ||१||
त'हितिः : १.
अमावास्यादिने आशां त्यजतु |
आन्तरज्ञं हृदयानां अन्वेषकं भगवन्तं स्मर्यताम्।
जीवन्मुक्तिद्वारं प्राप्स्यसि ।
शबद् अभयस्य वचनं स्वस्य अन्तःकरणस्य सारं च ज्ञास्यसि। ||१||
विश्वेश्वरस्य पादकमलप्रेमं यः संवर्धयति
- सन्तप्रसादेन तस्याः मनः शुद्धं भवति; रात्रौ दिवा च जागृता जागरिता च भगवतः स्तुतिकीर्तनं गायति। ||१||विराम||
चन्द्रचक्रस्य प्रथमे दिने प्रियेश्वरस्य चिन्तनम् ।
सः हृदयस्य अन्तः क्रीडति; तस्य शरीरं नास्ति - सः अनन्तः अस्ति।
मृत्युवेदना तं व्यक्तिं कदापि न भक्षयति
यः प्राइमल भगवान् ईश्वरे लीनः तिष्ठति। ||२||
चन्द्रचक्रस्य द्वितीये दिने विद्धि शरीरतन्तुमध्ये द्वौ भूतौ स्तः ।
माया ईश्वरः च सर्वैः सह मिश्रितः अस्ति।
ईश्वरः न वर्धते न न्यूनीभवति।
सः अज्ञेयः अमलः च अस्ति; सः परिवर्तनं न करोति। ||३||
चन्द्रचक्रस्य तृतीये दिने गुणत्रयस्य मध्ये समं धारयति
आनन्दस्य स्रोतः उच्चतमं च स्थानं प्राप्नोति।
पवित्रसङ्घस्य साधसंगतस्य श्रद्धा वर्धते।
बहिः, अन्तः गहने च ईश्वरस्य प्रकाशः सर्वदा प्रकाशमानः भवति। ||४||
चतुर्थे दिने चपलं मनः निरुध्य कुरु ।
न च कदापि मैथुनकामेन क्रोधेन वा संसर्गं कुर्वन्तु।
स्थले समुद्रे च स्वयमात्मनि ।
स्वयं ध्यात्वा जपेति स्वजपम्। ||५||
चन्द्रचक्रस्य पञ्चमे दिने पञ्चतत्त्वानि बहिर्विस्तारन्ति ।
पुरुषाः सुवर्णस्त्रीणां अनुसन्धाने व्यस्ताः भवन्ति।
भगवत्प्रेमस्य शुद्धतत्त्वे पिबन्ति कथं दुर्लभाः।
जरामृत्युदुःखानि न भवेयुः पुनः कदाचन । ||६||
चन्द्रचक्रस्य षष्ठे दिने षट् चक्राणि षड्दिशः धावन्ति ।
बोधं विना शरीरं स्थिरं न तिष्ठति ।
अतः स्वद्वन्द्वं मेटय क्षमां दृढतया धारयतु,
न च भवद्भिः कर्म-धर्म-संस्कार-यातनाः सहनीयाः भविष्यन्ति। ||७||
चन्द्रचक्रस्य सप्तमे दिने सत्यं वचनं विद्धि,
त्वं च भगवता परमात्मना स्वीकृतः भविष्यसि।
संशयस्तव निवारणं भविष्यति, तव दुःखानि च निवृत्तानि भविष्यन्ति,
आकाशशून्यसागरे च शान्तिं प्राप्स्यसि। ||८||
अष्टम्यां चन्द्रचक्रस्याष्टौ द्रव्यं शरीरं भवति ।
तदन्तर्गतं अज्ञेयो भगवान् परमनिधिराजः |
एतां आध्यात्मिकं प्रज्ञां ज्ञात्वा गुरुः अस्य रहस्यस्य रहस्यं प्रकाशयति।
संसारं निवृत्तः अखण्डे अभेदे भगवते तिष्ठति। ||९||
नवम्यां चन्द्रचक्रस्य नवद्वारान् अनुशासयन्तु ।
स्पन्दनशीलकामान् संयमितं कुरुत।
भवतः सर्वं लोभं भावात्मकं आसक्तिं च विस्मरतु;