गुरुस्य शबदस्य वचनं मम हृदयस्य अन्तः निवासं कर्तुं आगतं। ||३||
गुरुः सर्वशक्तिमान् दयालुः सदा |
जपन् ध्यायन् भगवान् नानकः उच्छ्रितः मुग्धः | ||४||११||
प्रभाती, पंचम मेहल: १.
गुरु गुरु जपते हुए शाश्वत शान्ति प्राप्त हुआ।
ईश्वरः, नम्राणां दयालुः, दयालुः दयालुः च अभवत्; सः मां स्वनामस्य जपं कर्तुं प्रेरितवान्। ||१||विराम||
सन्तसङ्घे सम्मिलितः अहं प्रकाशितः बोधितः च अस्मि।
हर हर हर नाम जपन् मे आशा सिद्धा | ||१||
अहं पूर्णमोक्षेण धन्यः अस्मि, मम मनः शान्तिपूर्णम् अस्ति।
भगवतः महिमा स्तुतिं गायामि; हे नानक, गुरुणा मयि कृपा कृता। ||२||१२||
प्रभाती, पंचम मेहल, द्वितीय सदन, बिभास : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अन्यत् विश्रामस्थानं नास्ति, .
न कश्चित् सर्वथा, भगवतः नाम विना।
तत्र सर्वथा सफलता मोक्षश्च,
सर्वे च कार्याणि सम्यक् निराकृतानि सन्ति। ||१||
नित्यं भगवतः नाम जपते।
कामः, क्रोधः, अहङ्कारः च मार्ज्यन्ते; एकेश्वरे प्रेम्णा पततु। ||१||विराम||
सक्तं नाम भगवतः नाम वेदना पलायते। स्वस्य अभयारण्ये सः अस्मान् पोषयति, पोषयति च।
यस्य तादृशं पूर्वनिर्धारितं दैवं भवति सः सत्यगुरुं मिलति; मृत्युदूतः तं ग्रहीतुं न शक्नोति। ||२||
रात्रौ दिवा भगवन्तं ध्याय हर हर; मनसः संशयान् त्यजतु।
यस्य सम्यक् कर्म भवति सः पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भगवता सह मिलति। ||३||
असंख्यायुषां पापं मेट्यते भगवता एव रक्षितम् ।
सः अस्माकं माता, पिता, मित्रं, भ्राता च अस्ति; भृत्य नानक भगवन्तं ध्याय हर हर। ||४||१||१३||
प्रभाती, पंचमी मेहल, बिभास, परताल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम राम राम राम जप।
विग्रहः क्लेशः लोभः भावसङ्गः च निवर्तते, अहङ्कारज्वरः च निवृत्तः भविष्यति। ||१||विराम||
स्वार्थं त्यक्त्वा सन्तपादान् गृहाण; तव मनः पवित्रं भविष्यति, तव पापानि अपहृतानि भविष्यन्ति। ||१||
नानकः बालः सर्वथा किमपि न जानाति। हे देव, मां रक्षतु; त्वं मम माता पिता च असि। ||२||१||१४||
प्रभाती, पंचम मेहल: १.
भगवतः पदकमलस्य आश्रयं आश्रयं च मया गृहीतम्।
उच्छ्रितो उत्कृष्टो भव्योऽनन्तोऽसि मे भगवन् गुरो; त्वमेव सर्वेभ्यः उपरि असि। ||१||विराम||
स जीवनस्य प्राणस्य आश्रयः, दुःखनाशकः, विवेकबोधस्य दाता। ||१||
अतः त्राता भगवन्तं प्रति आदरपूर्वकं प्रणामं कुरुत; एकदेवं पूजयन्तु पूजयन्तु च।
सन्तपादरजसा स्नात्वा नानकः असंख्यसुखैः धन्यः अस्ति। ||२||२||१५||