श्री गुरु ग्रन्थ साहिबः

पुटः - 1344


ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ਦਖਣੀ ॥
प्रभाती महला १ दखणी ॥

प्रभाती, प्रथम मेहल, दखनी : १.

ਗੋਤਮੁ ਤਪਾ ਅਹਿਲਿਆ ਇਸਤ੍ਰੀ ਤਿਸੁ ਦੇਖਿ ਇੰਦ੍ਰੁ ਲੁਭਾਇਆ ॥
गोतमु तपा अहिलिआ इसत्री तिसु देखि इंद्रु लुभाइआ ॥

अहल्या गौतमस्य द्रष्टारस्य पत्नी आसीत्। तां दृष्ट्वा इन्द्रः प्रलोभितः |

ਸਹਸ ਸਰੀਰ ਚਿਹਨ ਭਗ ਹੂਏ ਤਾ ਮਨਿ ਪਛੋਤਾਇਆ ॥੧॥
सहस सरीर चिहन भग हूए ता मनि पछोताइआ ॥१॥

यदा सः स्वशरीरे अपमानस्य सहस्रं चिह्नं प्राप्तवान् तदा तस्य मनसि खेदः अभवत् । ||१||

ਕੋਈ ਜਾਣਿ ਨ ਭੂਲੈ ਭਾਈ ॥
कोई जाणि न भूलै भाई ॥

हे दैवभ्रातरः, न कश्चित् ज्ञात्वा त्रुटिं करोति।

ਸੋ ਭੂਲੈ ਜਿਸੁ ਆਪਿ ਭੁਲਾਏ ਬੂਝੈ ਜਿਸੈ ਬੁਝਾਈ ॥੧॥ ਰਹਾਉ ॥
सो भूलै जिसु आपि भुलाए बूझै जिसै बुझाई ॥१॥ रहाउ ॥

स एव भ्रष्टः, यं भगवान् एव तथा करोति। स एव अवगच्छति, यं भगवता अवगन्तुं करोति। ||१||विराम||

ਤਿਨਿ ਹਰੀ ਚੰਦਿ ਪ੍ਰਿਥਮੀ ਪਤਿ ਰਾਜੈ ਕਾਗਦਿ ਕੀਮ ਨ ਪਾਈ ॥
तिनि हरी चंदि प्रिथमी पति राजै कागदि कीम न पाई ॥

हरिश्चन्दः स्वभूमिराजः शासकः च स्वस्य पूर्वनिर्धारितस्य दैवस्य मूल्यं न प्रशंसति स्म ।

ਅਉਗਣੁ ਜਾਣੈ ਤ ਪੁੰਨ ਕਰੇ ਕਿਉ ਕਿਉ ਨੇਖਾਸਿ ਬਿਕਾਈ ॥੨॥
अउगणु जाणै त पुंन करे किउ किउ नेखासि बिकाई ॥२॥

यदि सः ज्ञातवान् स्यात् यत् एतत् त्रुटिः अस्ति तर्हि सः दाने तादृशं दानस्य प्रदर्शनं न करिष्यति स्म, सः च विपण्यां न विक्रीतवान् स्यात्। ||२||

ਕਰਉ ਅਢਾਈ ਧਰਤੀ ਮਾਂਗੀ ਬਾਵਨ ਰੂਪਿ ਬਹਾਨੈ ॥
करउ अढाई धरती मांगी बावन रूपि बहानै ॥

भगवान् वामनरूपं गृहीत्वा, किञ्चित् भूमिं याचितवान्।

ਕਿਉ ਪਇਆਲਿ ਜਾਇ ਕਿਉ ਛਲੀਐ ਜੇ ਬਲਿ ਰੂਪੁ ਪਛਾਨੈ ॥੩॥
किउ पइआलि जाइ किउ छलीऐ जे बलि रूपु पछानै ॥३॥

यदि बालः राजा तं ज्ञातवान् तर्हि सः न वञ्चितः स्यात्, पातालं प्रेषितः च स्यात्। ||३||

ਰਾਜਾ ਜਨਮੇਜਾ ਦੇ ਮਤਂੀ ਬਰਜਿ ਬਿਆਸਿ ਪੜੑਾਇਆ ॥
राजा जनमेजा दे मतीं बरजि बिआसि पड़ाइआ ॥

व्यासः जनमयजं राजानं त्रीणि कार्याणि न कर्तुं उपदिश्य चेतवति स्म।

ਤਿਨਿੑ ਕਰਿ ਜਗ ਅਠਾਰਹ ਘਾਏ ਕਿਰਤੁ ਨ ਚਲੈ ਚਲਾਇਆ ॥੪॥
तिनि करि जग अठारह घाए किरतु न चलै चलाइआ ॥४॥

स तु पवित्रोत्सवं कृत्वा अष्टादश ब्राह्मणान् हत्वा; पूर्वकर्मणां अभिलेखः मेटयितुं न शक्यते। ||४||

ਗਣਤ ਨ ਗਣਂੀ ਹੁਕਮੁ ਪਛਾਣਾ ਬੋਲੀ ਭਾਇ ਸੁਭਾਈ ॥
गणत न गणीं हुकमु पछाणा बोली भाइ सुभाई ॥

अहं लेखानां गणनां कर्तुं न प्रयतन्ते; अहं ईश्वरस्य आज्ञायाः हुकमं स्वीकुर्वन् अस्मि। अहं सहजप्रेमेण आदरेन च वदामि।

ਜੋ ਕਿਛੁ ਵਰਤੈ ਤੁਧੈ ਸਲਾਹਂੀ ਸਭ ਤੇਰੀ ਵਡਿਆਈ ॥੫॥
जो किछु वरतै तुधै सलाहीं सभ तेरी वडिआई ॥५॥

यत्किमपि भवतु, अहं भगवन्तं स्तुविष्यामि। सर्वं तव गौरवमहात्म्यं भगवन् | ||५||

ਗੁਰਮੁਖਿ ਅਲਿਪਤੁ ਲੇਪੁ ਕਦੇ ਨ ਲਾਗੈ ਸਦਾ ਰਹੈ ਸਰਣਾਈ ॥
गुरमुखि अलिपतु लेपु कदे न लागै सदा रहै सरणाई ॥

गुरमुखः विरक्तः तिष्ठति; मलः तस्मिन् कदापि न सङ्गच्छति। सः ईश्वरस्य अभयारण्ये सदा तिष्ठति।

ਮਨਮੁਖੁ ਮੁਗਧੁ ਆਗੈ ਚੇਤੈ ਨਾਹੀ ਦੁਖਿ ਲਾਗੈ ਪਛੁਤਾਈ ॥੬॥
मनमुखु मुगधु आगै चेतै नाही दुखि लागै पछुताई ॥६॥

मूर्खः स्वेच्छा मनमुखः भविष्यं न चिन्तयति; सः दुःखेन आक्रान्तः भवति, ततः सः पश्चात्तापं करोति। ||६||

ਆਪੇ ਕਰੇ ਕਰਾਏ ਕਰਤਾ ਜਿਨਿ ਏਹ ਰਚਨਾ ਰਚੀਐ ॥
आपे करे कराए करता जिनि एह रचना रचीऐ ॥

यः प्रजापतिः सृष्टिं सृजति सः कर्म करोति, सर्वान् कर्म करोति च।

ਹਰਿ ਅਭਿਮਾਨੁ ਨ ਜਾਈ ਜੀਅਹੁ ਅਭਿਮਾਨੇ ਪੈ ਪਚੀਐ ॥੭॥
हरि अभिमानु न जाई जीअहु अभिमाने पै पचीऐ ॥७॥

अहङ्कारो दर्पः न प्रयाति आत्मानः । अहङ्कारदर्पे पतित्वा नश्यति । ||७||

ਭੁਲਣ ਵਿਚਿ ਕੀਆ ਸਭੁ ਕੋਈ ਕਰਤਾ ਆਪਿ ਨ ਭੁਲੈ ॥
भुलण विचि कीआ सभु कोई करता आपि न भुलै ॥

सर्वे त्रुटिं कुर्वन्ति; केवलं प्रजापतिः एव त्रुटिं न करोति।

ਨਾਨਕ ਸਚਿ ਨਾਮਿ ਨਿਸਤਾਰਾ ਕੋ ਗੁਰਪਰਸਾਦਿ ਅਘੁਲੈ ॥੮॥੪॥
नानक सचि नामि निसतारा को गुरपरसादि अघुलै ॥८॥४॥

हे नानक, मोक्षः सत्यनामद्वारा भवति। गुरुप्रसादेन एकः मुक्तः भवति। ||८||४||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਆਖਣਾ ਸੁਨਣਾ ਨਾਮੁ ਅਧਾਰੁ ॥
आखणा सुनणा नामु अधारु ॥

जपं श्रोतुं च नाम भगवतः नाम मम समर्थनम्।

ਧੰਧਾ ਛੁਟਕਿ ਗਇਆ ਵੇਕਾਰੁ ॥
धंधा छुटकि गइआ वेकारु ॥

निरर्थकाः उलझनानि समाप्ताः गतानि च।

ਜਿਉ ਮਨਮੁਖਿ ਦੂਜੈ ਪਤਿ ਖੋਈ ॥
जिउ मनमुखि दूजै पति खोई ॥

स्वेच्छा मनमुखः द्वन्द्वे गृहीतः मानं नष्टं करोति।

ਬਿਨੁ ਨਾਵੈ ਮੈ ਅਵਰੁ ਨ ਕੋਈ ॥੧॥
बिनु नावै मै अवरु न कोई ॥१॥

नाम व्यतिरिक्तं मम अन्यत् सर्वथा नास्ति। ||१||

ਸੁਣਿ ਮਨ ਅੰਧੇ ਮੂਰਖ ਗਵਾਰ ॥
सुणि मन अंधे मूरख गवार ॥

शृणु हे अन्ध मूर्ख मूर्ख मन।

ਆਵਤ ਜਾਤ ਲਾਜ ਨਹੀ ਲਾਗੈ ਬਿਨੁ ਗੁਰ ਬੂਡੈ ਬਾਰੋ ਬਾਰ ॥੧॥ ਰਹਾਉ ॥
आवत जात लाज नही लागै बिनु गुर बूडै बारो बार ॥१॥ रहाउ ॥

किं पुनर्जन्मनि भवतः आगमनगमनयोः लज्जा न भवति? गुरुं विना मज्जिष्यसि, पुनः पुनः। ||१||विराम||

ਇਸੁ ਮਨ ਮਾਇਆ ਮੋਹਿ ਬਿਨਾਸੁ ॥
इसु मन माइआ मोहि बिनासु ॥

इदं मनः मायासङ्गेन नष्टं भवति।

ਧੁਰਿ ਹੁਕਮੁ ਲਿਖਿਆ ਤਾਂ ਕਹੀਐ ਕਾਸੁ ॥
धुरि हुकमु लिखिआ तां कहीऐ कासु ॥

प्राइमल भगवतः आज्ञा पूर्वनिर्धारितः अस्ति। कस्य पुरतः रोदिमि ?

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਚੀਨੑੈ ਕੋਈ ॥
गुरमुखि विरला चीनै कोई ॥

कतिचन एव गुरमुखत्वेन एतत् अवगच्छन्ति।

ਨਾਮ ਬਿਹੂਨਾ ਮੁਕਤਿ ਨ ਹੋਈ ॥੨॥
नाम बिहूना मुकति न होई ॥२॥

नाम विना कोऽपि मुक्तः न भवति। ||२||

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਡੋਲੈ ਲਖ ਚਉਰਾਸੀ ॥
भ्रमि भ्रमि डोलै लख चउरासी ॥

जनाः ८४ लक्षं अवतारेषु नष्टाः, स्तब्धाः, ठोकरं खादन्तः च भ्रमन्ति ।

ਬਿਨੁ ਗੁਰ ਬੂਝੇ ਜਮ ਕੀ ਫਾਸੀ ॥
बिनु गुर बूझे जम की फासी ॥

गुरूं न ज्ञात्वा ते मृत्युपाशात् मुक्तुं न शक्नुवन्ति।

ਇਹੁ ਮਨੂਆ ਖਿਨੁ ਖਿਨੁ ਊਭਿ ਪਇਆਲਿ ॥
इहु मनूआ खिनु खिनु ऊभि पइआलि ॥

इदं मनः एकस्मात् क्षणात् परं स्वर्गात् पातालं गच्छति ।

ਗੁਰਮੁਖਿ ਛੂਟੈ ਨਾਮੁ ਸਮੑਾਲਿ ॥੩॥
गुरमुखि छूटै नामु समालि ॥३॥

गुरमुखः नाम चिन्तयति, मुक्तः च भवति। ||३||

ਆਪੇ ਸਦੇ ਢਿਲ ਨ ਹੋਇ ॥
आपे सदे ढिल न होइ ॥

यदा ईश्वरः स्वस्य आह्वानपत्रं प्रेषयति तदा विलम्बस्य समयः नास्ति।

ਸਬਦਿ ਮਰੈ ਸਹਿਲਾ ਜੀਵੈ ਸੋਇ ॥
सबदि मरै सहिला जीवै सोइ ॥

शाबादवचने म्रियते स शान्ततया जीवति।

ਬਿਨੁ ਗੁਰ ਸੋਝੀ ਕਿਸੈ ਨ ਹੋਇ ॥
बिनु गुर सोझी किसै न होइ ॥

गुरुं विना कोऽपि न अवगच्छति।

ਆਪੇ ਕਰੈ ਕਰਾਵੈ ਸੋਇ ॥੪॥
आपे करै करावै सोइ ॥४॥

स्वयं भगवान् करोति, सर्वान् कर्म कर्तुं प्रेरयति च। ||४||

ਝਗੜੁ ਚੁਕਾਵੈ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
झगड़ु चुकावै हरि गुण गावै ॥

अन्तः विग्रहः समाप्तः भवति, भगवतः गौरवं स्तुतिं गायन्।

ਪੂਰਾ ਸਤਿਗੁਰੁ ਸਹਜਿ ਸਮਾਵੈ ॥
पूरा सतिगुरु सहजि समावै ॥

सिद्धसत्यगुरुद्वारा सहजतया भगवते लीनः भवति।

ਇਹੁ ਮਨੁ ਡੋਲਤ ਤਉ ਠਹਰਾਵੈ ॥
इहु मनु डोलत तउ ठहरावै ॥

अयं डगमगामस्थिरं मनः स्थिरं भवति, .

ਸਚੁ ਕਰਣੀ ਕਰਿ ਕਾਰ ਕਮਾਵੈ ॥੫॥
सचु करणी करि कार कमावै ॥५॥

सच्चकर्मणां जीवनशैलीं च जीवति। ||५||

ਅੰਤਰਿ ਜੂਠਾ ਕਿਉ ਸੁਚਿ ਹੋਇ ॥
अंतरि जूठा किउ सुचि होइ ॥

यदि कश्चित् स्वात्मना मिथ्या स्यात् तर्हि कथं शुद्धो भवेत् ।

ਸਬਦੀ ਧੋਵੈ ਵਿਰਲਾ ਕੋਇ ॥
सबदी धोवै विरला कोइ ॥

शबादैः सह प्रक्षालनं कुर्वन्तः कथं दुर्लभाः।

ਗੁਰਮੁਖਿ ਕੋਈ ਸਚੁ ਕਮਾਵੈ ॥
गुरमुखि कोई सचु कमावै ॥

कथं दुर्लभाः सन्ति ये गुरमुखत्वेन सत्यं जीवन्ति।

ਆਵਣੁ ਜਾਣਾ ਠਾਕਿ ਰਹਾਵੈ ॥੬॥
आवणु जाणा ठाकि रहावै ॥६॥

पुनर्जन्मनि तेषां आगमनगमनं समाप्तं कृतं च। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430