सत्यं बैंकरः, सत्यं च तस्य व्यापारिणः। मिथ्याः तत्र स्थातुं न शक्नुवन्ति।
ते सत्यं न प्रेम्णा - तेषां दुःखेन भक्षिताः भवन्ति। ||१८||
अहङ्कारस्य मलिनतायां जगत् भ्रमति; म्रियते, पुनः जायते च, पुनः पुनः।
पूर्वकर्मणां कर्मानुरूपं कर्म करोति यत् कोऽपि मेटयितुं न शक्नोति। ||१९||
परन्तु यदि सः सन्तसङ्घे सम्मिलितः भवति तर्हि सः सत्यप्रेमम् आलिंगयितुं आगच्छति।
सत्यमतेन सच्चिदानन्दं स्तुवन् सच्चे भगवतः प्राङ्गणे सत्यं भवति। ||२०||
सिद्धगुरुस्य उपदेशाः सिद्धाः सन्ति; ध्यात्वा नाम भगवतः नाम अहोरात्रम् |
अहङ्कारः आत्मदम्भः च घोररोगाः सन्ति; शान्तिः निश्चलता च अन्तः आगच्छन्ति। ||२१||
मम गुरुं स्तुवामि; तं प्रणम्य पुनः पुनः तस्य पादयोः पतामि |
तस्मै अर्पणे शरीरं मनः च स्थापयामि, अन्तः आत्मनः अभिमानं निर्मूलयन्। ||२२||
अनिर्णयः विनाशं जनयति; एकस्मिन् भगवते ध्यानं केन्द्रीकुरुत।
अहङ्कारं स्वाभिमानं च त्यक्त्वा सत्ये विलीनाः तिष्ठन्तु। ||२३||
ये सत्यगुरुना सह मिलन्ति ते मम दैवभ्रातरः; ते शब्दस्य सत्यवचने प्रतिबद्धाः सन्ति।
ये सत्येश्वरेण सह विलीनाः भवन्ति ते पुनः न विच्छिन्नाः भविष्यन्ति; ते भगवतः न्यायालये सत्याः इति न्याय्यन्ते। ||२४||
ते मम दैवभ्रातरः, ते च मम मित्राणि, ये सत्येश्वरस्य सेवकाः सन्ति।
तृणवत् पापदोषान् विक्रीय गुणसाझेदारीम् प्रविशन्ति। ||२५||
गुणसाझेदारीयां शान्तिः प्रवहति, ते च सत्यं भक्तिपूजां कुर्वन्ति ।
ते सत्ये व्यवहारं कुर्वन्ति, गुरुस्य शबदस्य वचनस्य माध्यमेन, ते च नामस्य लाभं अर्जयन्ति। ||२६||
पापं कृत्वा सुवर्णं रजतं च अर्जितं भवेत्, परन्तु भवतः मृत्योः समये ते भवद्भिः सह न गमिष्यन्ति ।
अन्ते त्वया सह किमपि न गमिष्यति, नाम विहाय; सर्वे मृत्योः दूतेन लुण्ठिताः भवन्ति। ||२७||
भगवतः नाम मनसः पोषणम्; तत् पोषयतु, हृदये च सावधानीपूर्वकं रक्षतु।
एतत् पोषणम् अक्षयम् अस्ति; गुरमुखैः सह सर्वदा भवति। ||२८||
हे मनसि यदि प्रथमेश्वरं विस्मरसि तर्हि गौरवं नष्टं गमिष्यसि।
अयं संसारः द्वैतप्रेमेण मग्नः अस्ति; गुरुशिक्षां अनुसृत्य सत्येश्वरं ध्यायन्तु। ||२९||
भगवतः मूल्यं न अनुमानयितुं शक्यते; भगवतः स्तुतिः लिखितुं न शक्यते।
यदा मनः शरीरं च गुरुशब्दवचनेन अनुकूलं भवति तदा भगवति विलीनः एव तिष्ठति। ||३०||
मम पतिः प्रभुः लीलालुः अस्ति; सः मां स्वप्रेमेण ओतप्रोतवान्, स्वाभाविकतया सहजतया।
आत्मा वधूः तस्य प्रेम्णा ओतप्रोतः भवति, यदा तस्याः पतिः प्रभुः तां स्वसत्त्वे विलीयते। ||३१||
एतावत्कालं यावत् विरक्ताः अपि, तेन सह पुनः मिलन्ति, यदा ते सच्चिदानन्दगुरुं सेवन्ते।
नाम भगवतः नाम नव निधयः आत्मनः नाभिके गहनाः सन्ति; तान् भक्षयन्तः अद्यापि कदापि न क्षीणाः भवन्ति। भगवतः महिमा स्तुतिं जपन्तु, स्वाभाविकतया सहजतया। ||३२||
न जायन्ते न म्रियन्ते; ते दुःखेन न दुःखं प्राप्नुवन्ति।
ये गुरुणा रक्षिताः त्राता भवन्ति। ते भगवता सह उत्सवं कुर्वन्ति। ||३३||
ये भगवता सत्यमित्रेण सह संयुज्यन्ते ते पुनः न विरहन्ति; रात्रौ दिवा च तेन सह मिश्रिताः तिष्ठन्ति।
इह लोके दुर्लभाः अल्पाः एव ज्ञायन्ते नानक सत्येश्वरं प्राप्ताः। ||३४||१||३||
सूही, तृतीय मेहलः : १.
प्रियः प्रभुः सूक्ष्मः दुर्गमः च अस्ति; कथं वयं कदापि तस्य साक्षात्कारं कर्तुं शक्नुमः?
गुरुशब्दस्य वचनेन संशयः निवृत्तः भवति, निश्चिन्ता भगवान् मनसि स्थातुं आगच्छति। ||१||
गुरमुखाः भगवतः नाम हर, हर इति जपन्ति।