श्री गुरु ग्रन्थ साहिबः

पुटः - 756


ਸਚਾ ਸਾਹੁ ਸਚੇ ਵਣਜਾਰੇ ਓਥੈ ਕੂੜੇ ਨ ਟਿਕੰਨਿ ॥
सचा साहु सचे वणजारे ओथै कूड़े न टिकंनि ॥

सत्यं बैंकरः, सत्यं च तस्य व्यापारिणः। मिथ्याः तत्र स्थातुं न शक्नुवन्ति।

ਓਨਾ ਸਚੁ ਨ ਭਾਵਈ ਦੁਖ ਹੀ ਮਾਹਿ ਪਚੰਨਿ ॥੧੮॥
ओना सचु न भावई दुख ही माहि पचंनि ॥१८॥

ते सत्यं न प्रेम्णा - तेषां दुःखेन भक्षिताः भवन्ति। ||१८||

ਹਉਮੈ ਮੈਲਾ ਜਗੁ ਫਿਰੈ ਮਰਿ ਜੰਮੈ ਵਾਰੋ ਵਾਰ ॥
हउमै मैला जगु फिरै मरि जंमै वारो वार ॥

अहङ्कारस्य मलिनतायां जगत् भ्रमति; म्रियते, पुनः जायते च, पुनः पुनः।

ਪਇਐ ਕਿਰਤਿ ਕਮਾਵਣਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰ ॥੧੯॥
पइऐ किरति कमावणा कोइ न मेटणहार ॥१९॥

पूर्वकर्मणां कर्मानुरूपं कर्म करोति यत् कोऽपि मेटयितुं न शक्नोति। ||१९||

ਸੰਤਾ ਸੰਗਤਿ ਮਿਲਿ ਰਹੈ ਤਾ ਸਚਿ ਲਗੈ ਪਿਆਰੁ ॥
संता संगति मिलि रहै ता सचि लगै पिआरु ॥

परन्तु यदि सः सन्तसङ्घे सम्मिलितः भवति तर्हि सः सत्यप्रेमम् आलिंगयितुं आगच्छति।

ਸਚੁ ਸਲਾਹੀ ਸਚੁ ਮਨਿ ਦਰਿ ਸਚੈ ਸਚਿਆਰੁ ॥੨੦॥
सचु सलाही सचु मनि दरि सचै सचिआरु ॥२०॥

सत्यमतेन सच्चिदानन्दं स्तुवन् सच्चे भगवतः प्राङ्गणे सत्यं भवति। ||२०||

ਗੁਰ ਪੂਰੇ ਪੂਰੀ ਮਤਿ ਹੈ ਅਹਿਨਿਸਿ ਨਾਮੁ ਧਿਆਇ ॥
गुर पूरे पूरी मति है अहिनिसि नामु धिआइ ॥

सिद्धगुरुस्य उपदेशाः सिद्धाः सन्ति; ध्यात्वा नाम भगवतः नाम अहोरात्रम् |

ਹਉਮੈ ਮੇਰਾ ਵਡ ਰੋਗੁ ਹੈ ਵਿਚਹੁ ਠਾਕਿ ਰਹਾਇ ॥੨੧॥
हउमै मेरा वड रोगु है विचहु ठाकि रहाइ ॥२१॥

अहङ्कारः आत्मदम्भः च घोररोगाः सन्ति; शान्तिः निश्चलता च अन्तः आगच्छन्ति। ||२१||

ਗੁਰੁ ਸਾਲਾਹੀ ਆਪਣਾ ਨਿਵਿ ਨਿਵਿ ਲਾਗਾ ਪਾਇ ॥
गुरु सालाही आपणा निवि निवि लागा पाइ ॥

मम गुरुं स्तुवामि; तं प्रणम्य पुनः पुनः तस्य पादयोः पतामि |

ਤਨੁ ਮਨੁ ਸਉਪੀ ਆਗੈ ਧਰੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥੨੨॥
तनु मनु सउपी आगै धरी विचहु आपु गवाइ ॥२२॥

तस्मै अर्पणे शरीरं मनः च स्थापयामि, अन्तः आत्मनः अभिमानं निर्मूलयन्। ||२२||

ਖਿੰਚੋਤਾਣਿ ਵਿਗੁਚੀਐ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਇ ॥
खिंचोताणि विगुचीऐ एकसु सिउ लिव लाइ ॥

अनिर्णयः विनाशं जनयति; एकस्मिन् भगवते ध्यानं केन्द्रीकुरुत।

ਹਉਮੈ ਮੇਰਾ ਛਡਿ ਤੂ ਤਾ ਸਚਿ ਰਹੈ ਸਮਾਇ ॥੨੩॥
हउमै मेरा छडि तू ता सचि रहै समाइ ॥२३॥

अहङ्कारं स्वाभिमानं च त्यक्त्वा सत्ये विलीनाः तिष्ठन्तु। ||२३||

ਸਤਿਗੁਰ ਨੋ ਮਿਲੇ ਸਿ ਭਾਇਰਾ ਸਚੈ ਸਬਦਿ ਲਗੰਨਿ ॥
सतिगुर नो मिले सि भाइरा सचै सबदि लगंनि ॥

ये सत्यगुरुना सह मिलन्ति ते मम दैवभ्रातरः; ते शब्दस्य सत्यवचने प्रतिबद्धाः सन्ति।

ਸਚਿ ਮਿਲੇ ਸੇ ਨ ਵਿਛੁੜਹਿ ਦਰਿ ਸਚੈ ਦਿਸੰਨਿ ॥੨੪॥
सचि मिले से न विछुड़हि दरि सचै दिसंनि ॥२४॥

ये सत्येश्वरेण सह विलीनाः भवन्ति ते पुनः न विच्छिन्नाः भविष्यन्ति; ते भगवतः न्यायालये सत्याः इति न्याय्यन्ते। ||२४||

ਸੇ ਭਾਈ ਸੇ ਸਜਣਾ ਜੋ ਸਚਾ ਸੇਵੰਨਿ ॥
से भाई से सजणा जो सचा सेवंनि ॥

ते मम दैवभ्रातरः, ते च मम मित्राणि, ये सत्येश्वरस्य सेवकाः सन्ति।

ਅਵਗਣ ਵਿਕਣਿ ਪਲੑਰਨਿ ਗੁਣ ਕੀ ਸਾਝ ਕਰੰਨਿੑ ॥੨੫॥
अवगण विकणि पलरनि गुण की साझ करंनि ॥२५॥

तृणवत् पापदोषान् विक्रीय गुणसाझेदारीम् प्रविशन्ति। ||२५||

ਗੁਣ ਕੀ ਸਾਝ ਸੁਖੁ ਊਪਜੈ ਸਚੀ ਭਗਤਿ ਕਰੇਨਿ ॥
गुण की साझ सुखु ऊपजै सची भगति करेनि ॥

गुणसाझेदारीयां शान्तिः प्रवहति, ते च सत्यं भक्तिपूजां कुर्वन्ति ।

ਸਚੁ ਵਣੰਜਹਿ ਗੁਰਸਬਦ ਸਿਉ ਲਾਹਾ ਨਾਮੁ ਲਏਨਿ ॥੨੬॥
सचु वणंजहि गुरसबद सिउ लाहा नामु लएनि ॥२६॥

ते सत्ये व्यवहारं कुर्वन्ति, गुरुस्य शबदस्य वचनस्य माध्यमेन, ते च नामस्य लाभं अर्जयन्ति। ||२६||

ਸੁਇਨਾ ਰੁਪਾ ਪਾਪ ਕਰਿ ਕਰਿ ਸੰਚੀਐ ਚਲੈ ਨ ਚਲਦਿਆ ਨਾਲਿ ॥
सुइना रुपा पाप करि करि संचीऐ चलै न चलदिआ नालि ॥

पापं कृत्वा सुवर्णं रजतं च अर्जितं भवेत्, परन्तु भवतः मृत्योः समये ते भवद्भिः सह न गमिष्यन्ति ।

ਵਿਣੁ ਨਾਵੈ ਨਾਲਿ ਨ ਚਲਸੀ ਸਭ ਮੁਠੀ ਜਮਕਾਲਿ ॥੨੭॥
विणु नावै नालि न चलसी सभ मुठी जमकालि ॥२७॥

अन्ते त्वया सह किमपि न गमिष्यति, नाम विहाय; सर्वे मृत्योः दूतेन लुण्ठिताः भवन्ति। ||२७||

ਮਨ ਕਾ ਤੋਸਾ ਹਰਿ ਨਾਮੁ ਹੈ ਹਿਰਦੈ ਰਖਹੁ ਸਮੑਾਲਿ ॥
मन का तोसा हरि नामु है हिरदै रखहु समालि ॥

भगवतः नाम मनसः पोषणम्; तत् पोषयतु, हृदये च सावधानीपूर्वकं रक्षतु।

ਏਹੁ ਖਰਚੁ ਅਖੁਟੁ ਹੈ ਗੁਰਮੁਖਿ ਨਿਬਹੈ ਨਾਲਿ ॥੨੮॥
एहु खरचु अखुटु है गुरमुखि निबहै नालि ॥२८॥

एतत् पोषणम् अक्षयम् अस्ति; गुरमुखैः सह सर्वदा भवति। ||२८||

ਏ ਮਨ ਮੂਲਹੁ ਭੁਲਿਆ ਜਾਸਹਿ ਪਤਿ ਗਵਾਇ ॥
ए मन मूलहु भुलिआ जासहि पति गवाइ ॥

हे मनसि यदि प्रथमेश्वरं विस्मरसि तर्हि गौरवं नष्टं गमिष्यसि।

ਇਹੁ ਜਗਤੁ ਮੋਹਿ ਦੂਜੈ ਵਿਆਪਿਆ ਗੁਰਮਤੀ ਸਚੁ ਧਿਆਇ ॥੨੯॥
इहु जगतु मोहि दूजै विआपिआ गुरमती सचु धिआइ ॥२९॥

अयं संसारः द्वैतप्रेमेण मग्नः अस्ति; गुरुशिक्षां अनुसृत्य सत्येश्वरं ध्यायन्तु। ||२९||

ਹਰਿ ਕੀ ਕੀਮਤਿ ਨ ਪਵੈ ਹਰਿ ਜਸੁ ਲਿਖਣੁ ਨ ਜਾਇ ॥
हरि की कीमति न पवै हरि जसु लिखणु न जाइ ॥

भगवतः मूल्यं न अनुमानयितुं शक्यते; भगवतः स्तुतिः लिखितुं न शक्यते।

ਗੁਰ ਕੈ ਸਬਦਿ ਮਨੁ ਤਨੁ ਰਪੈ ਹਰਿ ਸਿਉ ਰਹੈ ਸਮਾਇ ॥੩੦॥
गुर कै सबदि मनु तनु रपै हरि सिउ रहै समाइ ॥३०॥

यदा मनः शरीरं च गुरुशब्दवचनेन अनुकूलं भवति तदा भगवति विलीनः एव तिष्ठति। ||३०||

ਸੋ ਸਹੁ ਮੇਰਾ ਰੰਗੁਲਾ ਰੰਗੇ ਸਹਜਿ ਸੁਭਾਇ ॥
सो सहु मेरा रंगुला रंगे सहजि सुभाइ ॥

मम पतिः प्रभुः लीलालुः अस्ति; सः मां स्वप्रेमेण ओतप्रोतवान्, स्वाभाविकतया सहजतया।

ਕਾਮਣਿ ਰੰਗੁ ਤਾ ਚੜੈ ਜਾ ਪਿਰ ਕੈ ਅੰਕਿ ਸਮਾਇ ॥੩੧॥
कामणि रंगु ता चड़ै जा पिर कै अंकि समाइ ॥३१॥

आत्मा वधूः तस्य प्रेम्णा ओतप्रोतः भवति, यदा तस्याः पतिः प्रभुः तां स्वसत्त्वे विलीयते। ||३१||

ਚਿਰੀ ਵਿਛੁੰਨੇ ਭੀ ਮਿਲਨਿ ਜੋ ਸਤਿਗੁਰੁ ਸੇਵੰਨਿ ॥
चिरी विछुंने भी मिलनि जो सतिगुरु सेवंनि ॥

एतावत्कालं यावत् विरक्ताः अपि, तेन सह पुनः मिलन्ति, यदा ते सच्चिदानन्दगुरुं सेवन्ते।

ਅੰਤਰਿ ਨਵ ਨਿਧਿ ਨਾਮੁ ਹੈ ਖਾਨਿ ਖਰਚਨਿ ਨ ਨਿਖੁਟਈ ਹਰਿ ਗੁਣ ਸਹਜਿ ਰਵੰਨਿ ॥੩੨॥
अंतरि नव निधि नामु है खानि खरचनि न निखुटई हरि गुण सहजि रवंनि ॥३२॥

नाम भगवतः नाम नव निधयः आत्मनः नाभिके गहनाः सन्ति; तान् भक्षयन्तः अद्यापि कदापि न क्षीणाः भवन्ति। भगवतः महिमा स्तुतिं जपन्तु, स्वाभाविकतया सहजतया। ||३२||

ਨਾ ਓਇ ਜਨਮਹਿ ਨਾ ਮਰਹਿ ਨਾ ਓਇ ਦੁਖ ਸਹੰਨਿ ॥
ना ओइ जनमहि ना मरहि ना ओइ दुख सहंनि ॥

न जायन्ते न म्रियन्ते; ते दुःखेन न दुःखं प्राप्नुवन्ति।

ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਹਰਿ ਸਿਉ ਕੇਲ ਕਰੰਨਿ ॥੩੩॥
गुरि राखे से उबरे हरि सिउ केल करंनि ॥३३॥

ये गुरुणा रक्षिताः त्राता भवन्ति। ते भगवता सह उत्सवं कुर्वन्ति। ||३३||

ਸਜਣ ਮਿਲੇ ਨ ਵਿਛੁੜਹਿ ਜਿ ਅਨਦਿਨੁ ਮਿਲੇ ਰਹੰਨਿ ॥
सजण मिले न विछुड़हि जि अनदिनु मिले रहंनि ॥

ये भगवता सत्यमित्रेण सह संयुज्यन्ते ते पुनः न विरहन्ति; रात्रौ दिवा च तेन सह मिश्रिताः तिष्ठन्ति।

ਇਸੁ ਜਗ ਮਹਿ ਵਿਰਲੇ ਜਾਣੀਅਹਿ ਨਾਨਕ ਸਚੁ ਲਹੰਨਿ ॥੩੪॥੧॥੩॥
इसु जग महि विरले जाणीअहि नानक सचु लहंनि ॥३४॥१॥३॥

इह लोके दुर्लभाः अल्पाः एव ज्ञायन्ते नानक सत्येश्वरं प्राप्ताः। ||३४||१||३||

ਸੂਹੀ ਮਹਲਾ ੩ ॥
सूही महला ३ ॥

सूही, तृतीय मेहलः : १.

ਹਰਿ ਜੀ ਸੂਖਮੁ ਅਗਮੁ ਹੈ ਕਿਤੁ ਬਿਧਿ ਮਿਲਿਆ ਜਾਇ ॥
हरि जी सूखमु अगमु है कितु बिधि मिलिआ जाइ ॥

प्रियः प्रभुः सूक्ष्मः दुर्गमः च अस्ति; कथं वयं कदापि तस्य साक्षात्कारं कर्तुं शक्नुमः?

ਗੁਰ ਕੈ ਸਬਦਿ ਭ੍ਰਮੁ ਕਟੀਐ ਅਚਿੰਤੁ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥
गुर कै सबदि भ्रमु कटीऐ अचिंतु वसै मनि आइ ॥१॥

गुरुशब्दस्य वचनेन संशयः निवृत्तः भवति, निश्चिन्ता भगवान् मनसि स्थातुं आगच्छति। ||१||

ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੰਨਿ ॥
गुरमुखि हरि हरि नामु जपंनि ॥

गुरमुखाः भगवतः नाम हर, हर इति जपन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430