सोरत्'ह, पंचम मेहल, द्वितीय सदन, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अग्निः सर्वाग्निषु सर्वक्षीरेषु घृतं भवति ।
ईश्वरस्य प्रकाशः उच्चनीचयोः समाहितः अस्ति; भगवान् सर्वेषां भूतानाम् हृदयेषु अस्ति। ||१||
हे सन्ताः व्याप्तः व्याप्तः च एकैकं हृदयम्।
सिद्धः प्रभुः सर्वत्र, सर्वत्र सम्पूर्णतया व्याप्तः अस्ति; स जले भूमौ च प्रसृतः। ||१||विराम||
नानकः भगवतः स्तुतिं गायति, उत्कृष्टनिधिः; सत्यगुरुः तस्य संशयं दूरीकृतवान्।
भगवान् सर्वत्र व्याप्तः सर्वव्यापी, तथापि सर्वेभ्यः असक्तः। ||२||१||२९||
सोरत्'ह, पञ्चम मेहल: १.
तं ध्यात्वा आनन्दे भवति; जन्ममृत्युभयवेदनाः अपहृताः भवन्ति।
चत्वारः कार्डिनल् आशीर्वादाः, नवनिधयः च प्राप्यन्ते; त्वं पुनः कदापि क्षुधां तृष्णां वा न अनुभविष्यसि। ||१||
तस्य नाम जपन् शान्तिं भवसि ।
एकैकं निःश्वासेन भगवन्तं गुरुं च ममात्मना मनसा शरीरं मुखेन च ध्यायताम्। ||१||विराम||
त्वं शान्तिं प्राप्स्यसि, तव मनः शान्तं शीतलं च भविष्यति; कामाग्निः तव अन्तः न दहति।
गुरुणा नानकं प्रति ईश्वरः प्रकाशितः, त्रैलोक्ये, जले, पृथिव्यां, कानने च। ||२||२||३०||
सोरत्'ह, पञ्चम मेहल: १.
कामं क्रोधं लोभं मिथ्या निन्दां च - त्राहि मां भगवन् ।
एतान् मम अन्तः निर्मूल्य मां त्वदसमीपं आहूय । ||१||
त्वमेव मां स्वमार्गान् शिक्षय।
भगवतः विनम्रसेवकैः सह तस्य स्तुतिं गायामि। ||१||विराम||
मम हृदयस्य अन्तः भगवन्तं कदापि न विस्मरामि; कृपया, मम मनसि एतादृशं अवगमनं प्रवर्तयतु।
महता सौभाग्येन सेवकः नानकः सिद्धगुरुना सह मिलितवान्, अधुना, सः अन्यत्र न गमिष्यति। ||२||३||३१||
सोरत्'ह, पञ्चम मेहल: १.
तस्य स्मरणेन ध्यात्वा सर्वं लभ्यते, न च प्रयत्नः वृथा भविष्यति।
ईश्वरं त्यक्त्वा किमर्थम् अन्यस्मिन् आसक्तः ? सः सर्वस्मिन् समाहितः अस्ति। ||१||
हे सन्ताः स्मरणेन ध्यायन्तु लोकेश्वरं हर हरः।
पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भगवतः नाम नाम ध्यानं कुर्वन्तु; भवतः प्रयत्नाः फलं प्राप्नुयुः। ||१||विराम||
सः नित्यं स्वसेवकं रक्षति, पोषयति च; with Love, सः तं निकटतः आलिंगयति।
कथयति नानकः त्वां विस्मृत्य देव कथं जीवनं प्राप्स्यति जगत्। ||२||४||३२||
सोरत्'ह, पञ्चम मेहल: १.
स अविनाशी सर्वभूतानां दाता; तं ध्यात्वा सर्वमलं निष्कासितम्।
उत्कृष्टनिधिः स भक्तानां विषयः दुर्लभाः तु तं विन्दन्ति । ||१||
गुरुं मनसि ध्यात्वा देवं जगत् पोषकम् |
तस्य अभयारण्यम् अन्विष्य शान्तिं लभते, पुनः दुःखं न प्राप्स्यति। ||१||विराम||
महता सौभाग्येन साधसंगतं पवित्रसङ्घं लभते । ताभ्यां मिलित्वा दुरात्मना निवर्तते।