श्री गुरु ग्रन्थ साहिबः

पुटः - 617


ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੨ ਦੁਪਦੇ ॥
सोरठि महला ५ घरु २ दुपदे ॥

सोरत्'ह, पंचम मेहल, द्वितीय सदन, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਗਲ ਬਨਸਪਤਿ ਮਹਿ ਬੈਸੰਤਰੁ ਸਗਲ ਦੂਧ ਮਹਿ ਘੀਆ ॥
सगल बनसपति महि बैसंतरु सगल दूध महि घीआ ॥

अग्निः सर्वाग्निषु सर्वक्षीरेषु घृतं भवति ।

ਊਚ ਨੀਚ ਮਹਿ ਜੋਤਿ ਸਮਾਣੀ ਘਟਿ ਘਟਿ ਮਾਧਉ ਜੀਆ ॥੧॥
ऊच नीच महि जोति समाणी घटि घटि माधउ जीआ ॥१॥

ईश्वरस्य प्रकाशः उच्चनीचयोः समाहितः अस्ति; भगवान् सर्वेषां भूतानाम् हृदयेषु अस्ति। ||१||

ਸੰਤਹੁ ਘਟਿ ਘਟਿ ਰਹਿਆ ਸਮਾਹਿਓ ॥
संतहु घटि घटि रहिआ समाहिओ ॥

हे सन्ताः व्याप्तः व्याप्तः च एकैकं हृदयम्।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਸਰਬ ਮਹਿ ਜਲਿ ਥਲਿ ਰਮਈਆ ਆਹਿਓ ॥੧॥ ਰਹਾਉ ॥
पूरन पूरि रहिओ सरब महि जलि थलि रमईआ आहिओ ॥१॥ रहाउ ॥

सिद्धः प्रभुः सर्वत्र, सर्वत्र सम्पूर्णतया व्याप्तः अस्ति; स जले भूमौ च प्रसृतः। ||१||विराम||

ਗੁਣ ਨਿਧਾਨ ਨਾਨਕੁ ਜਸੁ ਗਾਵੈ ਸਤਿਗੁਰਿ ਭਰਮੁ ਚੁਕਾਇਓ ॥
गुण निधान नानकु जसु गावै सतिगुरि भरमु चुकाइओ ॥

नानकः भगवतः स्तुतिं गायति, उत्कृष्टनिधिः; सत्यगुरुः तस्य संशयं दूरीकृतवान्।

ਸਰਬ ਨਿਵਾਸੀ ਸਦਾ ਅਲੇਪਾ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇਓ ॥੨॥੧॥੨੯॥
सरब निवासी सदा अलेपा सभ महि रहिआ समाइओ ॥२॥१॥२९॥

भगवान् सर्वत्र व्याप्तः सर्वव्यापी, तथापि सर्वेभ्यः असक्तः। ||२||१||२९||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਾ ਕੈ ਸਿਮਰਣਿ ਹੋਇ ਅਨੰਦਾ ਬਿਨਸੈ ਜਨਮ ਮਰਣ ਭੈ ਦੁਖੀ ॥
जा कै सिमरणि होइ अनंदा बिनसै जनम मरण भै दुखी ॥

तं ध्यात्वा आनन्दे भवति; जन्ममृत्युभयवेदनाः अपहृताः भवन्ति।

ਚਾਰਿ ਪਦਾਰਥ ਨਵ ਨਿਧਿ ਪਾਵਹਿ ਬਹੁਰਿ ਨ ਤ੍ਰਿਸਨਾ ਭੁਖੀ ॥੧॥
चारि पदारथ नव निधि पावहि बहुरि न त्रिसना भुखी ॥१॥

चत्वारः कार्डिनल् आशीर्वादाः, नवनिधयः च प्राप्यन्ते; त्वं पुनः कदापि क्षुधां तृष्णां वा न अनुभविष्यसि। ||१||

ਜਾ ਕੋ ਨਾਮੁ ਲੈਤ ਤੂ ਸੁਖੀ ॥
जा को नामु लैत तू सुखी ॥

तस्य नाम जपन् शान्तिं भवसि ।

ਸਾਸਿ ਸਾਸਿ ਧਿਆਵਹੁ ਠਾਕੁਰ ਕਉ ਮਨ ਤਨ ਜੀਅਰੇ ਮੁਖੀ ॥੧॥ ਰਹਾਉ ॥
सासि सासि धिआवहु ठाकुर कउ मन तन जीअरे मुखी ॥१॥ रहाउ ॥

एकैकं निःश्वासेन भगवन्तं गुरुं च ममात्मना मनसा शरीरं मुखेन च ध्यायताम्। ||१||विराम||

ਸਾਂਤਿ ਪਾਵਹਿ ਹੋਵਹਿ ਮਨ ਸੀਤਲ ਅਗਨਿ ਨ ਅੰਤਰਿ ਧੁਖੀ ॥
सांति पावहि होवहि मन सीतल अगनि न अंतरि धुखी ॥

त्वं शान्तिं प्राप्स्यसि, तव मनः शान्तं शीतलं च भविष्यति; कामाग्निः तव अन्तः न दहति।

ਗੁਰ ਨਾਨਕ ਕਉ ਪ੍ਰਭੂ ਦਿਖਾਇਆ ਜਲਿ ਥਲਿ ਤ੍ਰਿਭਵਣਿ ਰੁਖੀ ॥੨॥੨॥੩੦॥
गुर नानक कउ प्रभू दिखाइआ जलि थलि त्रिभवणि रुखी ॥२॥२॥३०॥

गुरुणा नानकं प्रति ईश्वरः प्रकाशितः, त्रैलोक्ये, जले, पृथिव्यां, कानने च। ||२||२||३०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਝੂਠ ਨਿੰਦਾ ਇਨ ਤੇ ਆਪਿ ਛਡਾਵਹੁ ॥
काम क्रोध लोभ झूठ निंदा इन ते आपि छडावहु ॥

कामं क्रोधं लोभं मिथ्या निन्दां च - त्राहि मां भगवन् ।

ਇਹ ਭੀਤਰ ਤੇ ਇਨ ਕਉ ਡਾਰਹੁ ਆਪਨ ਨਿਕਟਿ ਬੁਲਾਵਹੁ ॥੧॥
इह भीतर ते इन कउ डारहु आपन निकटि बुलावहु ॥१॥

एतान् मम अन्तः निर्मूल्य मां त्वदसमीपं आहूय । ||१||

ਅਪੁਨੀ ਬਿਧਿ ਆਪਿ ਜਨਾਵਹੁ ॥
अपुनी बिधि आपि जनावहु ॥

त्वमेव मां स्वमार्गान् शिक्षय।

ਹਰਿ ਜਨ ਮੰਗਲ ਗਾਵਹੁ ॥੧॥ ਰਹਾਉ ॥
हरि जन मंगल गावहु ॥१॥ रहाउ ॥

भगवतः विनम्रसेवकैः सह तस्य स्तुतिं गायामि। ||१||विराम||

ਬਿਸਰੁ ਨਾਹੀ ਕਬਹੂ ਹੀਏ ਤੇ ਇਹ ਬਿਧਿ ਮਨ ਮਹਿ ਪਾਵਹੁ ॥
बिसरु नाही कबहू हीए ते इह बिधि मन महि पावहु ॥

मम हृदयस्य अन्तः भगवन्तं कदापि न विस्मरामि; कृपया, मम मनसि एतादृशं अवगमनं प्रवर्तयतु।

ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਵਡਭਾਗੀ ਜਨ ਨਾਨਕ ਕਤਹਿ ਨ ਧਾਵਹੁ ॥੨॥੩॥੩੧॥
गुरु पूरा भेटिओ वडभागी जन नानक कतहि न धावहु ॥२॥३॥३१॥

महता सौभाग्येन सेवकः नानकः सिद्धगुरुना सह मिलितवान्, अधुना, सः अन्यत्र न गमिष्यति। ||२||३||३१||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਾ ਕੈ ਸਿਮਰਣਿ ਸਭੁ ਕਛੁ ਪਾਈਐ ਬਿਰਥੀ ਘਾਲ ਨ ਜਾਈ ॥
जा कै सिमरणि सभु कछु पाईऐ बिरथी घाल न जाई ॥

तस्य स्मरणेन ध्यात्वा सर्वं लभ्यते, न च प्रयत्नः वृथा भविष्यति।

ਤਿਸੁ ਪ੍ਰਭ ਤਿਆਗਿ ਅਵਰ ਕਤ ਰਾਚਹੁ ਜੋ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਈ ॥੧॥
तिसु प्रभ तिआगि अवर कत राचहु जो सभ महि रहिआ समाई ॥१॥

ईश्वरं त्यक्त्वा किमर्थम् अन्यस्मिन् आसक्तः ? सः सर्वस्मिन् समाहितः अस्ति। ||१||

ਹਰਿ ਹਰਿ ਸਿਮਰਹੁ ਸੰਤ ਗੋਪਾਲਾ ॥
हरि हरि सिमरहु संत गोपाला ॥

हे सन्ताः स्मरणेन ध्यायन्तु लोकेश्वरं हर हरः।

ਸਾਧਸੰਗਿ ਮਿਲਿ ਨਾਮੁ ਧਿਆਵਹੁ ਪੂਰਨ ਹੋਵੈ ਘਾਲਾ ॥੧॥ ਰਹਾਉ ॥
साधसंगि मिलि नामु धिआवहु पूरन होवै घाला ॥१॥ रहाउ ॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भगवतः नाम नाम ध्यानं कुर्वन्तु; भवतः प्रयत्नाः फलं प्राप्नुयुः। ||१||विराम||

ਸਾਰਿ ਸਮਾਲੈ ਨਿਤਿ ਪ੍ਰਤਿਪਾਲੈ ਪ੍ਰੇਮ ਸਹਿਤ ਗਲਿ ਲਾਵੈ ॥
सारि समालै निति प्रतिपालै प्रेम सहित गलि लावै ॥

सः नित्यं स्वसेवकं रक्षति, पोषयति च; with Love, सः तं निकटतः आलिंगयति।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਤੁਮਰੇ ਬਿਸਰਤ ਜਗਤ ਜੀਵਨੁ ਕੈਸੇ ਪਾਵੈ ॥੨॥੪॥੩੨॥
कहु नानक प्रभ तुमरे बिसरत जगत जीवनु कैसे पावै ॥२॥४॥३२॥

कथयति नानकः त्वां विस्मृत्य देव कथं जीवनं प्राप्स्यति जगत्। ||२||४||३२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਅਬਿਨਾਸੀ ਜੀਅਨ ਕੋ ਦਾਤਾ ਸਿਮਰਤ ਸਭ ਮਲੁ ਖੋਈ ॥
अबिनासी जीअन को दाता सिमरत सभ मलु खोई ॥

स अविनाशी सर्वभूतानां दाता; तं ध्यात्वा सर्वमलं निष्कासितम्।

ਗੁਣ ਨਿਧਾਨ ਭਗਤਨ ਕਉ ਬਰਤਨਿ ਬਿਰਲਾ ਪਾਵੈ ਕੋਈ ॥੧॥
गुण निधान भगतन कउ बरतनि बिरला पावै कोई ॥१॥

उत्कृष्टनिधिः स भक्तानां विषयः दुर्लभाः तु तं विन्दन्ति । ||१||

ਮੇਰੇ ਮਨ ਜਪਿ ਗੁਰ ਗੋਪਾਲ ਪ੍ਰਭੁ ਸੋਈ ॥
मेरे मन जपि गुर गोपाल प्रभु सोई ॥

गुरुं मनसि ध्यात्वा देवं जगत् पोषकम् |

ਜਾ ਕੀ ਸਰਣਿ ਪਇਆਂ ਸੁਖੁ ਪਾਈਐ ਬਾਹੁੜਿ ਦੂਖੁ ਨ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
जा की सरणि पइआं सुखु पाईऐ बाहुड़ि दूखु न होई ॥१॥ रहाउ ॥

तस्य अभयारण्यम् अन्विष्य शान्तिं लभते, पुनः दुःखं न प्राप्स्यति। ||१||विराम||

ਵਡਭਾਗੀ ਸਾਧਸੰਗੁ ਪਰਾਪਤਿ ਤਿਨ ਭੇਟਤ ਦੁਰਮਤਿ ਖੋਈ ॥
वडभागी साधसंगु परापति तिन भेटत दुरमति खोई ॥

महता सौभाग्येन साधसंगतं पवित्रसङ्घं लभते । ताभ्यां मिलित्वा दुरात्मना निवर्तते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430