श्री गुरु ग्रन्थ साहिबः

पुटः - 531


ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਮਾਈ ਜੋ ਪ੍ਰਭ ਕੇ ਗੁਨ ਗਾਵੈ ॥
माई जो प्रभ के गुन गावै ॥

ईश्वरस्य महिमा गायकस्य जन्म कथं फलप्रदं मातः ।

ਸਫਲ ਆਇਆ ਜੀਵਨ ਫਲੁ ਤਾ ਕੋ ਪਾਰਬ੍ਰਹਮ ਲਿਵ ਲਾਵੈ ॥੧॥ ਰਹਾਉ ॥
सफल आइआ जीवन फलु ता को पारब्रहम लिव लावै ॥१॥ रहाउ ॥

परमेश्वरप्रेमं च संवहति। ||१||विराम||

ਸੁੰਦਰੁ ਸੁਘੜੁ ਸੂਰੁ ਸੋ ਬੇਤਾ ਜੋ ਸਾਧੂ ਸੰਗੁ ਪਾਵੈ ॥
सुंदरु सुघड़ु सूरु सो बेता जो साधू संगु पावै ॥

सुन्दरः, बुद्धिमान्, शूरः, दिव्यः च यः पवित्रस्य सङ्गतिं साधसंगतिं प्राप्नोति।

ਨਾਮੁ ਉਚਾਰੁ ਕਰੇ ਹਰਿ ਰਸਨਾ ਬਹੁੜਿ ਨ ਜੋਨੀ ਧਾਵੈ ॥੧॥
नामु उचारु करे हरि रसना बहुड़ि न जोनी धावै ॥१॥

जिह्वाया नाम भगवतः नाम जपति, पुनर्जन्मनि पुनः भ्रमितुं न प्रयोजनम्। ||१||

ਪੂਰਨ ਬ੍ਰਹਮੁ ਰਵਿਆ ਮਨ ਤਨ ਮਹਿ ਆਨ ਨ ਦ੍ਰਿਸਟੀ ਆਵੈ ॥
पूरन ब्रहमु रविआ मन तन महि आन न द्रिसटी आवै ॥

सिद्धः प्रभुः ईश्वरः तस्य मनः शरीरं च व्याप्तः अस्ति; अन्यं न पश्यति।

ਨਰਕ ਰੋਗ ਨਹੀ ਹੋਵਤ ਜਨ ਸੰਗਿ ਨਾਨਕ ਜਿਸੁ ਲੜਿ ਲਾਵੈ ॥੨॥੧੪॥
नरक रोग नही होवत जन संगि नानक जिसु लड़ि लावै ॥२॥१४॥

भगवतः विनयशीलसेवकानां सङ्गमे सम्मिलितं नरकं रोगं च न पीडयति, हे नानक; भगवान् तं स्ववस्त्रस्य पार्श्वभागे संलग्नं करोति। ||२||१४||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਚੰਚਲੁ ਸੁਪਨੈ ਹੀ ਉਰਝਾਇਓ ॥
चंचलु सुपनै ही उरझाइओ ॥

तस्य चपलं मनः स्वप्ने उलझितम् अस्ति।

ਇਤਨੀ ਨ ਬੂਝੈ ਕਬਹੂ ਚਲਨਾ ਬਿਕਲ ਭਇਓ ਸੰਗਿ ਮਾਇਓ ॥੧॥ ਰਹਾਉ ॥
इतनी न बूझै कबहू चलना बिकल भइओ संगि माइओ ॥१॥ रहाउ ॥

सः एतावत् अपि न अवगच्छति यत् कदाचित् तस्य प्रस्थानं कर्तव्यं भविष्यति; सः माया सह उन्मत्तः अभवत्। ||१||विराम||

ਕੁਸਮ ਰੰਗ ਸੰਗ ਰਸਿ ਰਚਿਆ ਬਿਖਿਆ ਏਕ ਉਪਾਇਓ ॥
कुसम रंग संग रसि रचिआ बिखिआ एक उपाइओ ॥

सः पुष्पवर्णस्य आनन्देन लीनः भवति; सः केवलं भ्रष्टाचारे एव प्रवृत्तः भवितुं प्रयतते।

ਲੋਭ ਸੁਨੈ ਮਨਿ ਸੁਖੁ ਕਰਿ ਮਾਨੈ ਬੇਗਿ ਤਹਾ ਉਠਿ ਧਾਇਓ ॥੧॥
लोभ सुनै मनि सुखु करि मानै बेगि तहा उठि धाइओ ॥१॥

लोभं श्रुत्वा मनसि सुखं अनुभवति, तस्य पश्चात् धावति । ||१||

ਫਿਰਤ ਫਿਰਤ ਬਹੁਤੁ ਸ੍ਰਮੁ ਪਾਇਓ ਸੰਤ ਦੁਆਰੈ ਆਇਓ ॥
फिरत फिरत बहुतु स्रमु पाइओ संत दुआरै आइओ ॥

परितः भ्रमन् भ्रमन् महतीं दुःखं सहितवान्, परन्तु अधुना, अहं संतस्य द्वारम् आगतः।

ਕਰੀ ਕ੍ਰਿਪਾ ਪਾਰਬ੍ਰਹਮਿ ਸੁਆਮੀ ਨਾਨਕ ਲੀਓ ਸਮਾਇਓ ॥੨॥੧੫॥
करी क्रिपा पारब्रहमि सुआमी नानक लीओ समाइओ ॥२॥१५॥

प्रसादं दत्त्वा परमेश्वरेण नानकं स्वेन सह मिश्रितम् । ||२||१५||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਸਰਬ ਸੁਖਾ ਗੁਰ ਚਰਨਾ ॥
सरब सुखा गुर चरना ॥

गुरुचरणेषु सर्वा शान्तिः लभ्यते।

ਕਲਿਮਲ ਡਾਰਨ ਮਨਹਿ ਸਧਾਰਨ ਇਹ ਆਸਰ ਮੋਹਿ ਤਰਨਾ ॥੧॥ ਰਹਾਉ ॥
कलिमल डारन मनहि सधारन इह आसर मोहि तरना ॥१॥ रहाउ ॥

ते मम पापं निष्कासयन्ति, मम मनः शुद्धयन्ति च; तेषां समर्थनं मां पारं वहति। ||१||विराम||

ਪੂਜਾ ਅਰਚਾ ਸੇਵਾ ਬੰਦਨ ਇਹੈ ਟਹਲ ਮੋਹਿ ਕਰਨਾ ॥
पूजा अरचा सेवा बंदन इहै टहल मोहि करना ॥

एषः एव श्रमः यत् अहं करोमि- पूजा पुष्पार्पणं सेवा भक्तिः।

ਬਿਗਸੈ ਮਨੁ ਹੋਵੈ ਪਰਗਾਸਾ ਬਹੁਰਿ ਨ ਗਰਭੈ ਪਰਨਾ ॥੧॥
बिगसै मनु होवै परगासा बहुरि न गरभै परना ॥१॥

प्रफुल्लितं मनः प्रबुद्धं न पुनः गर्भे निक्षिप्तः। ||१||

ਸਫਲ ਮੂਰਤਿ ਪਰਸਉ ਸੰਤਨ ਕੀ ਇਹੈ ਧਿਆਨਾ ਧਰਨਾ ॥
सफल मूरति परसउ संतन की इहै धिआना धरना ॥

सन्तस्य फलप्रदं दर्शनं पश्यामि; एतत् मया गृहीतं ध्यानम्।

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਠਾਕੁਰੁ ਨਾਨਕ ਕਉ ਪਰਿਓ ਸਾਧ ਕੀ ਸਰਨਾ ॥੨॥੧੬॥
भइओ क्रिपालु ठाकुरु नानक कउ परिओ साध की सरना ॥२॥१६॥

नानकस्य कृपालुः गुरुः पवित्रस्य अभयारण्यं प्रविष्टः अस्ति। ||२||१६||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਅਪੁਨੇ ਹਰਿ ਪਹਿ ਬਿਨਤੀ ਕਹੀਐ ॥
अपुने हरि पहि बिनती कहीऐ ॥

भगवते प्रार्थनां समर्पयतु।

ਚਾਰਿ ਪਦਾਰਥ ਅਨਦ ਮੰਗਲ ਨਿਧਿ ਸੂਖ ਸਹਜ ਸਿਧਿ ਲਹੀਐ ॥੧॥ ਰਹਾਉ ॥
चारि पदारथ अनद मंगल निधि सूख सहज सिधि लहीऐ ॥१॥ रहाउ ॥

चत्वारि आशीर्वादान् आनन्दसुखशान्तिशान्तिनिधिं सिद्धानां आध्यात्मिकशक्तयः च प्राप्स्यसि। ||१||विराम||

ਮਾਨੁ ਤਿਆਗਿ ਹਰਿ ਚਰਨੀ ਲਾਗਉ ਤਿਸੁ ਪ੍ਰਭ ਅੰਚਲੁ ਗਹੀਐ ॥
मानु तिआगि हरि चरनी लागउ तिसु प्रभ अंचलु गहीऐ ॥

स्वाभिमानं परित्यज्य गुरुपादं गृहाण; ईश्वरस्य वस्त्रस्य पार्श्वभागं दृढतया धारयन्तु।

ਆਂਚ ਨ ਲਾਗੈ ਅਗਨਿ ਸਾਗਰ ਤੇ ਸਰਨਿ ਸੁਆਮੀ ਕੀ ਅਹੀਐ ॥੧॥
आंच न लागै अगनि सागर ते सरनि सुआमी की अहीऐ ॥१॥

अग्निसागरस्य तापः भगवतः स्वामिनः अभयारण्यस्य च आकांक्षिणः न प्रभावितं करोति। ||१||

ਕੋਟਿ ਪਰਾਧ ਮਹਾ ਅਕ੍ਰਿਤਘਨ ਬਹੁਰਿ ਬਹੁਰਿ ਪ੍ਰਭ ਸਹੀਐ ॥
कोटि पराध महा अक्रितघन बहुरि बहुरि प्रभ सहीऐ ॥

परम कृतघ्नानां कोटिकोटिपापान् ईश्वरः सहते पुनः पुनः।

ਕਰੁਣਾ ਮੈ ਪੂਰਨ ਪਰਮੇਸੁਰ ਨਾਨਕ ਤਿਸੁ ਸਰਨਹੀਐ ॥੨॥੧੭॥
करुणा मै पूरन परमेसुर नानक तिसु सरनहीऐ ॥२॥१७॥

दयायाः मूर्तरूपः सिद्धः पारमार्थिकः - नानकः स्वस्य अभयारण्यम् आकांक्षति। ||२||१७||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਗੁਰ ਕੇ ਚਰਨ ਰਿਦੈ ਪਰਵੇਸਾ ॥
गुर के चरन रिदै परवेसा ॥

गुरुचरणं हृदयान्तरं स्थापयतु, .

ਰੋਗ ਸੋਗ ਸਭਿ ਦੂਖ ਬਿਨਾਸੇ ਉਤਰੇ ਸਗਲ ਕਲੇਸਾ ॥੧॥ ਰਹਾਉ ॥
रोग सोग सभि दूख बिनासे उतरे सगल कलेसा ॥१॥ रहाउ ॥

सर्वव्याधिशोकदुःखानि च निवृत्तानि भविष्यन्ति; सर्वं दुःखं समाप्तं भविष्यति। ||१||विराम||

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਨਾਸਹਿ ਕੋਟਿ ਮਜਨ ਇਸਨਾਨਾ ॥
जनम जनम के किलबिख नासहि कोटि मजन इसनाना ॥

असंख्यावताराणां पापानि मेट्यन्ते, यथा कोटिपुण्यतीर्थेषु शुद्धिस्नानानि कृतानि।

ਨਾਮੁ ਨਿਧਾਨੁ ਗਾਵਤ ਗੁਣ ਗੋਬਿੰਦ ਲਾਗੋ ਸਹਜਿ ਧਿਆਨਾ ॥੧॥
नामु निधानु गावत गुण गोबिंद लागो सहजि धिआना ॥१॥

विश्वेश्वरस्य गौरवपूर्णस्तुतिगायनेन, तस्य ध्याने मनः केन्द्रीकृत्य च नामस्य नाम निधिः प्राप्यते। ||१||

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨਾ ਦਾਸੁ ਕੀਨੋ ਬੰਧਨ ਤੋਰਿ ਨਿਰਾਰੇ ॥
करि किरपा अपुना दासु कीनो बंधन तोरि निरारे ॥

दयां दर्शयन् भगवता मां स्वस्य दासः कृतः; मम बन्धनानि भङ्गयन्, सः मां तारितवान्।

ਜਪਿ ਜਪਿ ਨਾਮੁ ਜੀਵਾ ਤੇਰੀ ਬਾਣੀ ਨਾਨਕ ਦਾਸ ਬਲਿਹਾਰੇ ॥੨॥੧੮॥ ਛਕੇ ੩ ॥
जपि जपि नामु जीवा तेरी बाणी नानक दास बलिहारे ॥२॥१८॥ छके ३ ॥

नामं, तव वचनस्य बाणीं च जप्य ध्यायन् जीवामि; दासः नानकः भवतः यज्ञः अस्ति। ||२||१८|| तृतीय समुच्चयः षट्||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਮਾਈ ਪ੍ਰਭ ਕੇ ਚਰਨ ਨਿਹਾਰਉ ॥
माई प्रभ के चरन निहारउ ॥

हे मातः ईश्वरस्य पाददर्शनार्थं स्पृहं करोमि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430