दयव-गन्धारी, पंचम मेहलः १.
ईश्वरस्य महिमा गायकस्य जन्म कथं फलप्रदं मातः ।
परमेश्वरप्रेमं च संवहति। ||१||विराम||
सुन्दरः, बुद्धिमान्, शूरः, दिव्यः च यः पवित्रस्य सङ्गतिं साधसंगतिं प्राप्नोति।
जिह्वाया नाम भगवतः नाम जपति, पुनर्जन्मनि पुनः भ्रमितुं न प्रयोजनम्। ||१||
सिद्धः प्रभुः ईश्वरः तस्य मनः शरीरं च व्याप्तः अस्ति; अन्यं न पश्यति।
भगवतः विनयशीलसेवकानां सङ्गमे सम्मिलितं नरकं रोगं च न पीडयति, हे नानक; भगवान् तं स्ववस्त्रस्य पार्श्वभागे संलग्नं करोति। ||२||१४||
दयव-गन्धारी, पंचम मेहलः १.
तस्य चपलं मनः स्वप्ने उलझितम् अस्ति।
सः एतावत् अपि न अवगच्छति यत् कदाचित् तस्य प्रस्थानं कर्तव्यं भविष्यति; सः माया सह उन्मत्तः अभवत्। ||१||विराम||
सः पुष्पवर्णस्य आनन्देन लीनः भवति; सः केवलं भ्रष्टाचारे एव प्रवृत्तः भवितुं प्रयतते।
लोभं श्रुत्वा मनसि सुखं अनुभवति, तस्य पश्चात् धावति । ||१||
परितः भ्रमन् भ्रमन् महतीं दुःखं सहितवान्, परन्तु अधुना, अहं संतस्य द्वारम् आगतः।
प्रसादं दत्त्वा परमेश्वरेण नानकं स्वेन सह मिश्रितम् । ||२||१५||
दयव-गन्धारी, पंचम मेहलः १.
गुरुचरणेषु सर्वा शान्तिः लभ्यते।
ते मम पापं निष्कासयन्ति, मम मनः शुद्धयन्ति च; तेषां समर्थनं मां पारं वहति। ||१||विराम||
एषः एव श्रमः यत् अहं करोमि- पूजा पुष्पार्पणं सेवा भक्तिः।
प्रफुल्लितं मनः प्रबुद्धं न पुनः गर्भे निक्षिप्तः। ||१||
सन्तस्य फलप्रदं दर्शनं पश्यामि; एतत् मया गृहीतं ध्यानम्।
नानकस्य कृपालुः गुरुः पवित्रस्य अभयारण्यं प्रविष्टः अस्ति। ||२||१६||
दयव-गन्धारी, पंचम मेहलः १.
भगवते प्रार्थनां समर्पयतु।
चत्वारि आशीर्वादान् आनन्दसुखशान्तिशान्तिनिधिं सिद्धानां आध्यात्मिकशक्तयः च प्राप्स्यसि। ||१||विराम||
स्वाभिमानं परित्यज्य गुरुपादं गृहाण; ईश्वरस्य वस्त्रस्य पार्श्वभागं दृढतया धारयन्तु।
अग्निसागरस्य तापः भगवतः स्वामिनः अभयारण्यस्य च आकांक्षिणः न प्रभावितं करोति। ||१||
परम कृतघ्नानां कोटिकोटिपापान् ईश्वरः सहते पुनः पुनः।
दयायाः मूर्तरूपः सिद्धः पारमार्थिकः - नानकः स्वस्य अभयारण्यम् आकांक्षति। ||२||१७||
दयव-गन्धारी, पंचम मेहलः १.
गुरुचरणं हृदयान्तरं स्थापयतु, .
सर्वव्याधिशोकदुःखानि च निवृत्तानि भविष्यन्ति; सर्वं दुःखं समाप्तं भविष्यति। ||१||विराम||
असंख्यावताराणां पापानि मेट्यन्ते, यथा कोटिपुण्यतीर्थेषु शुद्धिस्नानानि कृतानि।
विश्वेश्वरस्य गौरवपूर्णस्तुतिगायनेन, तस्य ध्याने मनः केन्द्रीकृत्य च नामस्य नाम निधिः प्राप्यते। ||१||
दयां दर्शयन् भगवता मां स्वस्य दासः कृतः; मम बन्धनानि भङ्गयन्, सः मां तारितवान्।
नामं, तव वचनस्य बाणीं च जप्य ध्यायन् जीवामि; दासः नानकः भवतः यज्ञः अस्ति। ||२||१८|| तृतीय समुच्चयः षट्||
दयव-गन्धारी, पंचम मेहलः १.
हे मातः ईश्वरस्य पाददर्शनार्थं स्पृहं करोमि।