केचन मातृपितृबालैः सह जीवनं यापयन्ति ।
केचन सत्तायां, सम्पत्तिषु, व्यापारेषु च जीवनं यापयन्ति ।
सन्ताः भगवतः नामस्य समर्थनेन स्वजीवनं यापयन्ति। ||१||
जगत् सत् भगवतः सृष्टिः।
स एव सर्वेषां स्वामी। ||१||विराम||
केचन शास्त्रवितर्कैः जीवनं यापयन्ति ।
केचन स्वादानाम् आस्वादनं कुर्वन्तः जीवनं यापयन्ति।
केचन स्त्रीसक्ताः जीवनं यापयन्ति।
सन्ताः भगवतः नाम्ना एव लीनाः भवन्ति। ||२||
केचन द्यूतेन जीवनं यापयन्ति।
केचन मत्ताः भूत्वा जीवनं यापयन्ति।
केचन परस्य सम्पत्तिं हरन्तः जीवनं यापयन्ति।
भगवतः विनयशीलाः सेवकाः नाम ध्यायन्ते जीवनं यापयन्ति। ||३||
केचिद्योगेन कठोरध्यानपूजने च जीवनं यापयन्ति।
केचिद् व्याधिशोकसंशये।
केचन श्वसननियन्त्रणम् अभ्यासं कुर्वन्तः जीवनं यापयन्ति।
भगवतः स्तुतिकीर्तनं गायन्तः सन्ताः स्वजीवनं यापयन्ति। ||४||
केचन दिवारात्रौ चरन्तः जीवनं यापयन्ति।
केचन युद्धक्षेत्रेषु प्राणान् यापयन्ति।
केचन बालकान् पाठ्य जीवनं यापयन्ति।
सन्ताः भगवतः स्तुतिं गायन्तः स्वजीवनं यापयन्ति। ||५||
केचन नटरूपेण, अभिनयं, नृत्यं च कृत्वा जीवनं यापयन्ति ।
केचन परप्राणान् गृहीत्वा जीवनं यापयन्ति।
केचन भयङ्करेण शासनं कुर्वन्तः जीवनं यापयन्ति।
सन्ताः भगवतः स्तुतिं जपन्तः जीवनं यापयन्ति। ||६||
केचन परामर्शं दत्त्वा उपदेशं दत्त्वा जीवनं यापयन्ति।
केचन अन्येषां सेवां कर्तुं बाध्याः जीवनं यापयन्ति।
केचन जीवनस्य रहस्यं अन्वेष्य स्वजीवनं यापयन्ति।
सन्ताः भगवतः उदात्ततत्त्वे पिबन्तः जीवनं यापयन्ति। ||७||
यथा भगवता अस्मान् संलग्नं करोति तथा वयं सज्जाः स्मः।
न कश्चित् मूर्खः, न कश्चित् बुद्धिमान्।
नानकः यज्ञः, धन्यानां यज्ञः
तस्य प्रसादेन तस्य नामग्रहणं कर्तुं। ||८||३||
रामकली, पंचम मेहलः १.
वनाग्नौ अपि केचन वृक्षाः हरिताः एव तिष्ठन्ति ।
शिशुः मातुः गर्भस्य पीडातः मुक्तः भवति।
नाम भगवतः नाम स्मरणेन ध्यात्वा भयं निवर्तते।
एवमेव सार्वभौमः सन्तानाम् रक्षणं करोति, तारयति च। ||१||
तादृशः कृपालुः प्रभुः मम रक्षकः।
यत्र यत्र पश्यामि तत्र त्वां पश्यामि पोषयन्तं पोषणं च । ||१||विराम||
यथा जलपानेन तृष्णा शाम्यति;
यथा वधूः भर्तुः गृहम् आगत्य प्रफुल्लितः भवति;
यथा धनं लुब्धस्य आश्रयः
- एवमेव, भगवतः विनयशीलः सेवकः भगवतः नाम हर, हरः प्रेम करोति। ||२||
यथा कृषकः स्वक्षेत्राणि रक्षति;
यथा माता पिता च स्वसन्ततिं प्रति दयां कुर्वतः;
यथा कान्तं प्रियं दृष्ट्वा विलीयते;
तथैव भगवान् स्वस्य विनयशीलं सेवकं स्वस्य आलिंगने निकटं आलिंगयति। ||३||
यथा अन्धः आनन्दे भवति, यदा पुनः द्रष्टुं शक्नोति;
मूकः च यदा वक्तुं गीतगातुं च समर्थः भवति;
अपाङ्गं च, पर्वतस्य उपरि आरोहणं कर्तुं शक्नुवन्
- एवमेव, भगवतः नाम सर्वान् तारयति। ||४||
यथा वह्निना शीतं निवर्तते, .
पापाः सन्तसङ्घे निष्कासिताः भवन्ति।
यथा पटं साबुनेन शुद्धं भवति, .
एवमेव नामजपेन सर्वे संशयाः भयानि च निवर्तन्ते । ||५||
यथा चकविपक्षी सूर्यं स्पृहति, ।
यथा वृष्टिपातं तृष्णां करोति वर्षपक्षी,
यथा मृगाणां कर्णाः घण्टाध्वनिना अनुकूलाः,
भगवतः नाम भगवतः विनयशीलस्य सेवकस्य मनः प्रियं भवति। ||६||