श्री गुरु ग्रन्थ साहिबः

पुटः - 914


ਕਾਹੂ ਬਿਹਾਵੈ ਮਾਇ ਬਾਪ ਪੂਤ ॥
काहू बिहावै माइ बाप पूत ॥

केचन मातृपितृबालैः सह जीवनं यापयन्ति ।

ਕਾਹੂ ਬਿਹਾਵੈ ਰਾਜ ਮਿਲਖ ਵਾਪਾਰਾ ॥
काहू बिहावै राज मिलख वापारा ॥

केचन सत्तायां, सम्पत्तिषु, व्यापारेषु च जीवनं यापयन्ति ।

ਸੰਤ ਬਿਹਾਵੈ ਹਰਿ ਨਾਮ ਅਧਾਰਾ ॥੧॥
संत बिहावै हरि नाम अधारा ॥१॥

सन्ताः भगवतः नामस्य समर्थनेन स्वजीवनं यापयन्ति। ||१||

ਰਚਨਾ ਸਾਚੁ ਬਨੀ ॥
रचना साचु बनी ॥

जगत् सत् भगवतः सृष्टिः।

ਸਭ ਕਾ ਏਕੁ ਧਨੀ ॥੧॥ ਰਹਾਉ ॥
सभ का एकु धनी ॥१॥ रहाउ ॥

स एव सर्वेषां स्वामी। ||१||विराम||

ਕਾਹੂ ਬਿਹਾਵੈ ਬੇਦ ਅਰੁ ਬਾਦਿ ॥
काहू बिहावै बेद अरु बादि ॥

केचन शास्त्रवितर्कैः जीवनं यापयन्ति ।

ਕਾਹੂ ਬਿਹਾਵੈ ਰਸਨਾ ਸਾਦਿ ॥
काहू बिहावै रसना सादि ॥

केचन स्वादानाम् आस्वादनं कुर्वन्तः जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਲਪਟਿ ਸੰਗਿ ਨਾਰੀ ॥
काहू बिहावै लपटि संगि नारी ॥

केचन स्त्रीसक्ताः जीवनं यापयन्ति।

ਸੰਤ ਰਚੇ ਕੇਵਲ ਨਾਮ ਮੁਰਾਰੀ ॥੨॥
संत रचे केवल नाम मुरारी ॥२॥

सन्ताः भगवतः नाम्ना एव लीनाः भवन्ति। ||२||

ਕਾਹੂ ਬਿਹਾਵੈ ਖੇਲਤ ਜੂਆ ॥
काहू बिहावै खेलत जूआ ॥

केचन द्यूतेन जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਅਮਲੀ ਹੂਆ ॥
काहू बिहावै अमली हूआ ॥

केचन मत्ताः भूत्वा जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਪਰ ਦਰਬ ਚੁੋਰਾਏ ॥
काहू बिहावै पर दरब चुोराए ॥

केचन परस्य सम्पत्तिं हरन्तः जीवनं यापयन्ति।

ਹਰਿ ਜਨ ਬਿਹਾਵੈ ਨਾਮ ਧਿਆਏ ॥੩॥
हरि जन बिहावै नाम धिआए ॥३॥

भगवतः विनयशीलाः सेवकाः नाम ध्यायन्ते जीवनं यापयन्ति। ||३||

ਕਾਹੂ ਬਿਹਾਵੈ ਜੋਗ ਤਪ ਪੂਜਾ ॥
काहू बिहावै जोग तप पूजा ॥

केचिद्योगेन कठोरध्यानपूजने च जीवनं यापयन्ति।

ਕਾਹੂ ਰੋਗ ਸੋਗ ਭਰਮੀਜਾ ॥
काहू रोग सोग भरमीजा ॥

केचिद् व्याधिशोकसंशये।

ਕਾਹੂ ਪਵਨ ਧਾਰ ਜਾਤ ਬਿਹਾਏ ॥
काहू पवन धार जात बिहाए ॥

केचन श्वसननियन्त्रणम् अभ्यासं कुर्वन्तः जीवनं यापयन्ति।

ਸੰਤ ਬਿਹਾਵੈ ਕੀਰਤਨੁ ਗਾਏ ॥੪॥
संत बिहावै कीरतनु गाए ॥४॥

भगवतः स्तुतिकीर्तनं गायन्तः सन्ताः स्वजीवनं यापयन्ति। ||४||

ਕਾਹੂ ਬਿਹਾਵੈ ਦਿਨੁ ਰੈਨਿ ਚਾਲਤ ॥
काहू बिहावै दिनु रैनि चालत ॥

केचन दिवारात्रौ चरन्तः जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਸੋ ਪਿੜੁ ਮਾਲਤ ॥
काहू बिहावै सो पिड़ु मालत ॥

केचन युद्धक्षेत्रेषु प्राणान् यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਬਾਲ ਪੜਾਵਤ ॥
काहू बिहावै बाल पड़ावत ॥

केचन बालकान् पाठ्य जीवनं यापयन्ति।

ਸੰਤ ਬਿਹਾਵੈ ਹਰਿ ਜਸੁ ਗਾਵਤ ॥੫॥
संत बिहावै हरि जसु गावत ॥५॥

सन्ताः भगवतः स्तुतिं गायन्तः स्वजीवनं यापयन्ति। ||५||

ਕਾਹੂ ਬਿਹਾਵੈ ਨਟ ਨਾਟਿਕ ਨਿਰਤੇ ॥
काहू बिहावै नट नाटिक निरते ॥

केचन नटरूपेण, अभिनयं, नृत्यं च कृत्वा जीवनं यापयन्ति ।

ਕਾਹੂ ਬਿਹਾਵੈ ਜੀਆਇਹ ਹਿਰਤੇ ॥
काहू बिहावै जीआइह हिरते ॥

केचन परप्राणान् गृहीत्वा जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਰਾਜ ਮਹਿ ਡਰਤੇ ॥
काहू बिहावै राज महि डरते ॥

केचन भयङ्करेण शासनं कुर्वन्तः जीवनं यापयन्ति।

ਸੰਤ ਬਿਹਾਵੈ ਹਰਿ ਜਸੁ ਕਰਤੇ ॥੬॥
संत बिहावै हरि जसु करते ॥६॥

सन्ताः भगवतः स्तुतिं जपन्तः जीवनं यापयन्ति। ||६||

ਕਾਹੂ ਬਿਹਾਵੈ ਮਤਾ ਮਸੂਰਤਿ ॥
काहू बिहावै मता मसूरति ॥

केचन परामर्शं दत्त्वा उपदेशं दत्त्वा जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਸੇਵਾ ਜਰੂਰਤਿ ॥
काहू बिहावै सेवा जरूरति ॥

केचन अन्येषां सेवां कर्तुं बाध्याः जीवनं यापयन्ति।

ਕਾਹੂ ਬਿਹਾਵੈ ਸੋਧਤ ਜੀਵਤ ॥
काहू बिहावै सोधत जीवत ॥

केचन जीवनस्य रहस्यं अन्वेष्य स्वजीवनं यापयन्ति।

ਸੰਤ ਬਿਹਾਵੈ ਹਰਿ ਰਸੁ ਪੀਵਤ ॥੭॥
संत बिहावै हरि रसु पीवत ॥७॥

सन्ताः भगवतः उदात्ततत्त्वे पिबन्तः जीवनं यापयन्ति। ||७||

ਜਿਤੁ ਕੋ ਲਾਇਆ ਤਿਤ ਹੀ ਲਗਾਨਾ ॥
जितु को लाइआ तित ही लगाना ॥

यथा भगवता अस्मान् संलग्नं करोति तथा वयं सज्जाः स्मः।

ਨਾ ਕੋ ਮੂੜੁ ਨਹੀ ਕੋ ਸਿਆਨਾ ॥
ना को मूड़ु नही को सिआना ॥

न कश्चित् मूर्खः, न कश्चित् बुद्धिमान्।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਦੇਵੈ ਨਾਉ ॥
करि किरपा जिसु देवै नाउ ॥

नानकः यज्ञः, धन्यानां यज्ञः

ਨਾਨਕ ਤਾ ਕੈ ਬਲਿ ਬਲਿ ਜਾਉ ॥੮॥੩॥
नानक ता कै बलि बलि जाउ ॥८॥३॥

तस्य प्रसादेन तस्य नामग्रहणं कर्तुं। ||८||३||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਦਾਵਾ ਅਗਨਿ ਰਹੇ ਹਰਿ ਬੂਟ ॥
दावा अगनि रहे हरि बूट ॥

वनाग्नौ अपि केचन वृक्षाः हरिताः एव तिष्ठन्ति ।

ਮਾਤ ਗਰਭ ਸੰਕਟ ਤੇ ਛੂਟ ॥
मात गरभ संकट ते छूट ॥

शिशुः मातुः गर्भस्य पीडातः मुक्तः भवति।

ਜਾ ਕਾ ਨਾਮੁ ਸਿਮਰਤ ਭਉ ਜਾਇ ॥
जा का नामु सिमरत भउ जाइ ॥

नाम भगवतः नाम स्मरणेन ध्यात्वा भयं निवर्तते।

ਤੈਸੇ ਸੰਤ ਜਨਾ ਰਾਖੈ ਹਰਿ ਰਾਇ ॥੧॥
तैसे संत जना राखै हरि राइ ॥१॥

एवमेव सार्वभौमः सन्तानाम् रक्षणं करोति, तारयति च। ||१||

ਐਸੇ ਰਾਖਨਹਾਰ ਦਇਆਲ ॥
ऐसे राखनहार दइआल ॥

तादृशः कृपालुः प्रभुः मम रक्षकः।

ਜਤ ਕਤ ਦੇਖਉ ਤੁਮ ਪ੍ਰਤਿਪਾਲ ॥੧॥ ਰਹਾਉ ॥
जत कत देखउ तुम प्रतिपाल ॥१॥ रहाउ ॥

यत्र यत्र पश्यामि तत्र त्वां पश्यामि पोषयन्तं पोषणं च । ||१||विराम||

ਜਲੁ ਪੀਵਤ ਜਿਉ ਤਿਖਾ ਮਿਟੰਤ ॥
जलु पीवत जिउ तिखा मिटंत ॥

यथा जलपानेन तृष्णा शाम्यति;

ਧਨ ਬਿਗਸੈ ਗ੍ਰਿਹਿ ਆਵਤ ਕੰਤ ॥
धन बिगसै ग्रिहि आवत कंत ॥

यथा वधूः भर्तुः गृहम् आगत्य प्रफुल्लितः भवति;

ਲੋਭੀ ਕਾ ਧਨੁ ਪ੍ਰਾਣ ਅਧਾਰੁ ॥
लोभी का धनु प्राण अधारु ॥

यथा धनं लुब्धस्य आश्रयः

ਤਿਉ ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਨਾਮ ਪਿਆਰੁ ॥੨॥
तिउ हरि जन हरि हरि नाम पिआरु ॥२॥

- एवमेव, भगवतः विनयशीलः सेवकः भगवतः नाम हर, हरः प्रेम करोति। ||२||

ਕਿਰਸਾਨੀ ਜਿਉ ਰਾਖੈ ਰਖਵਾਲਾ ॥
किरसानी जिउ राखै रखवाला ॥

यथा कृषकः स्वक्षेत्राणि रक्षति;

ਮਾਤ ਪਿਤਾ ਦਇਆ ਜਿਉ ਬਾਲਾ ॥
मात पिता दइआ जिउ बाला ॥

यथा माता पिता च स्वसन्ततिं प्रति दयां कुर्वतः;

ਪ੍ਰੀਤਮੁ ਦੇਖਿ ਪ੍ਰੀਤਮੁ ਮਿਲਿ ਜਾਇ ॥
प्रीतमु देखि प्रीतमु मिलि जाइ ॥

यथा कान्तं प्रियं दृष्ट्वा विलीयते;

ਤਿਉ ਹਰਿ ਜਨ ਰਾਖੈ ਕੰਠਿ ਲਾਇ ॥੩॥
तिउ हरि जन राखै कंठि लाइ ॥३॥

तथैव भगवान् स्वस्य विनयशीलं सेवकं स्वस्य आलिंगने निकटं आलिंगयति। ||३||

ਜਿਉ ਅੰਧੁਲੇ ਪੇਖਤ ਹੋਇ ਅਨੰਦ ॥
जिउ अंधुले पेखत होइ अनंद ॥

यथा अन्धः आनन्दे भवति, यदा पुनः द्रष्टुं शक्नोति;

ਗੂੰਗਾ ਬਕਤ ਗਾਵੈ ਬਹੁ ਛੰਦ ॥
गूंगा बकत गावै बहु छंद ॥

मूकः च यदा वक्तुं गीतगातुं च समर्थः भवति;

ਪਿੰਗੁਲ ਪਰਬਤ ਪਰਤੇ ਪਾਰਿ ॥
पिंगुल परबत परते पारि ॥

अपाङ्गं च, पर्वतस्य उपरि आरोहणं कर्तुं शक्नुवन्

ਹਰਿ ਕੈ ਨਾਮਿ ਸਗਲ ਉਧਾਰਿ ॥੪॥
हरि कै नामि सगल उधारि ॥४॥

- एवमेव, भगवतः नाम सर्वान् तारयति। ||४||

ਜਿਉ ਪਾਵਕ ਸੰਗਿ ਸੀਤ ਕੋ ਨਾਸ ॥
जिउ पावक संगि सीत को नास ॥

यथा वह्निना शीतं निवर्तते, .

ਐਸੇ ਪ੍ਰਾਛਤ ਸੰਤਸੰਗਿ ਬਿਨਾਸ ॥
ऐसे प्राछत संतसंगि बिनास ॥

पापाः सन्तसङ्घे निष्कासिताः भवन्ति।

ਜਿਉ ਸਾਬੁਨਿ ਕਾਪਰ ਊਜਲ ਹੋਤ ॥
जिउ साबुनि कापर ऊजल होत ॥

यथा पटं साबुनेन शुद्धं भवति, .

ਨਾਮ ਜਪਤ ਸਭੁ ਭ੍ਰਮੁ ਭਉ ਖੋਤ ॥੫॥
नाम जपत सभु भ्रमु भउ खोत ॥५॥

एवमेव नामजपेन सर्वे संशयाः भयानि च निवर्तन्ते । ||५||

ਜਿਉ ਚਕਵੀ ਸੂਰਜ ਕੀ ਆਸ ॥
जिउ चकवी सूरज की आस ॥

यथा चकविपक्षी सूर्यं स्पृहति, ।

ਜਿਉ ਚਾਤ੍ਰਿਕ ਬੂੰਦ ਕੀ ਪਿਆਸ ॥
जिउ चात्रिक बूंद की पिआस ॥

यथा वृष्टिपातं तृष्णां करोति वर्षपक्षी,

ਜਿਉ ਕੁਰੰਕ ਨਾਦ ਕਰਨ ਸਮਾਨੇ ॥
जिउ कुरंक नाद करन समाने ॥

यथा मृगाणां कर्णाः घण्टाध्वनिना अनुकूलाः,

ਤਿਉ ਹਰਿ ਨਾਮ ਹਰਿ ਜਨ ਮਨਹਿ ਸੁਖਾਨੇ ॥੬॥
तिउ हरि नाम हरि जन मनहि सुखाने ॥६॥

भगवतः नाम भगवतः विनयशीलस्य सेवकस्य मनः प्रियं भवति। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430