श्री गुरु ग्रन्थ साहिबः

पुटः - 6


ਆਖਹਿ ਗੋਪੀ ਤੈ ਗੋਵਿੰਦ ॥
आखहि गोपी तै गोविंद ॥

गोपीः कृष्णाः च वदन्ति।

ਆਖਹਿ ਈਸਰ ਆਖਹਿ ਸਿਧ ॥
आखहि ईसर आखहि सिध ॥

शिवः वदति, सिद्धाः वदन्ति।

ਆਖਹਿ ਕੇਤੇ ਕੀਤੇ ਬੁਧ ॥
आखहि केते कीते बुध ॥

अनेकाः सृष्टाः बुद्धाः वदन्ति।

ਆਖਹਿ ਦਾਨਵ ਆਖਹਿ ਦੇਵ ॥
आखहि दानव आखहि देव ॥

राक्षसाः वदन्ति, देवाः वदन्ति।

ਆਖਹਿ ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਸੇਵ ॥
आखहि सुरि नर मुनि जन सेव ॥

आध्यात्मिक योद्धा स्वर्गाः मौनर्षयः विनयाः सेवकाः वदन्ति।

ਕੇਤੇ ਆਖਹਿ ਆਖਣਿ ਪਾਹਿ ॥
केते आखहि आखणि पाहि ॥

बहवः वदन्ति, तस्य वर्णनं कर्तुं प्रयतन्ते च।

ਕੇਤੇ ਕਹਿ ਕਹਿ ਉਠਿ ਉਠਿ ਜਾਹਿ ॥
केते कहि कहि उठि उठि जाहि ॥

बहवः पुनः पुनः उक्तवन्तः, ततः उत्थाय प्रस्थिताः च।

ਏਤੇ ਕੀਤੇ ਹੋਰਿ ਕਰੇਹਿ ॥
एते कीते होरि करेहि ॥

यदि सृजति यावन्तः पुनः सृजति स्म ।

ਤਾ ਆਖਿ ਨ ਸਕਹਿ ਕੇਈ ਕੇਇ ॥
ता आखि न सकहि केई केइ ॥

तदापि ते तं वर्णयितुं न शक्तवन्तः ।

ਜੇਵਡੁ ਭਾਵੈ ਤੇਵਡੁ ਹੋਇ ॥
जेवडु भावै तेवडु होइ ॥

सः यथा इच्छति तथा महान् अस्ति।

ਨਾਨਕ ਜਾਣੈ ਸਾਚਾ ਸੋਇ ॥
नानक जाणै साचा सोइ ॥

हे नानक, सत्येश्वरः जानाति।

ਜੇ ਕੋ ਆਖੈ ਬੋਲੁਵਿਗਾੜੁ ॥
जे को आखै बोलुविगाड़ु ॥

यदि कश्चित् ईश्वरस्य वर्णनं कल्पयति ।

ਤਾ ਲਿਖੀਐ ਸਿਰਿ ਗਾਵਾਰਾ ਗਾਵਾਰੁ ॥੨੬॥
ता लिखीऐ सिरि गावारा गावारु ॥२६॥

सः मूर्खाणां महत्तमः मूर्खः इति ज्ञास्यति! ||२६||

ਸੋ ਦਰੁ ਕੇਹਾ ਸੋ ਘਰੁ ਕੇਹਾ ਜਿਤੁ ਬਹਿ ਸਰਬ ਸਮਾਲੇ ॥
सो दरु केहा सो घरु केहा जितु बहि सरब समाले ॥

क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।

ਵਾਜੇ ਨਾਦ ਅਨੇਕ ਅਸੰਖਾ ਕੇਤੇ ਵਾਵਣਹਾਰੇ ॥
वाजे नाद अनेक असंखा केते वावणहारे ॥

नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।

ਕੇਤੇ ਰਾਗ ਪਰੀ ਸਿਉ ਕਹੀਅਨਿ ਕੇਤੇ ਗਾਵਣਹਾਰੇ ॥
केते राग परी सिउ कहीअनि केते गावणहारे ॥

एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।

ਗਾਵਹਿ ਤੁਹਨੋ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਗਾਵੈ ਰਾਜਾ ਧਰਮੁ ਦੁਆਰੇ ॥
गावहि तुहनो पउणु पाणी बैसंतरु गावै राजा धरमु दुआरे ॥

प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।

ਗਾਵਹਿ ਚਿਤੁ ਗੁਪਤੁ ਲਿਖਿ ਜਾਣਹਿ ਲਿਖਿ ਲਿਖਿ ਧਰਮੁ ਵੀਚਾਰੇ ॥
गावहि चितु गुपतु लिखि जाणहि लिखि लिखि धरमु वीचारे ॥

चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।

ਗਾਵਹਿ ਈਸਰੁ ਬਰਮਾ ਦੇਵੀ ਸੋਹਨਿ ਸਦਾ ਸਵਾਰੇ ॥
गावहि ईसरु बरमा देवी सोहनि सदा सवारे ॥

शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।

ਗਾਵਹਿ ਇੰਦ ਇਦਾਸਣਿ ਬੈਠੇ ਦੇਵਤਿਆ ਦਰਿ ਨਾਲੇ ॥
गावहि इंद इदासणि बैठे देवतिआ दरि नाले ॥

इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।

ਗਾਵਹਿ ਸਿਧ ਸਮਾਧੀ ਅੰਦਰਿ ਗਾਵਨਿ ਸਾਧ ਵਿਚਾਰੇ ॥
गावहि सिध समाधी अंदरि गावनि साध विचारे ॥

समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।

ਗਾਵਨਿ ਜਤੀ ਸਤੀ ਸੰਤੋਖੀ ਗਾਵਹਿ ਵੀਰ ਕਰਾਰੇ ॥
गावनि जती सती संतोखी गावहि वीर करारे ॥

ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।

ਗਾਵਨਿ ਪੰਡਿਤ ਪੜਨਿ ਰਖੀਸਰ ਜੁਗੁ ਜੁਗੁ ਵੇਦਾ ਨਾਲੇ ॥
गावनि पंडित पड़नि रखीसर जुगु जुगु वेदा नाले ॥

वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।

ਗਾਵਹਿ ਮੋਹਣੀਆ ਮਨੁ ਮੋਹਨਿ ਸੁਰਗਾ ਮਛ ਪਇਆਲੇ ॥
गावहि मोहणीआ मनु मोहनि सुरगा मछ पइआले ॥

इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।

ਗਾਵਨਿ ਰਤਨ ਉਪਾਏ ਤੇਰੇ ਅਠਸਠਿ ਤੀਰਥ ਨਾਲੇ ॥
गावनि रतन उपाए तेरे अठसठि तीरथ नाले ॥

त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।

ਗਾਵਹਿ ਜੋਧ ਮਹਾਬਲ ਸੂਰਾ ਗਾਵਹਿ ਖਾਣੀ ਚਾਰੇ ॥
गावहि जोध महाबल सूरा गावहि खाणी चारे ॥

शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।

ਗਾਵਹਿ ਖੰਡ ਮੰਡਲ ਵਰਭੰਡਾ ਕਰਿ ਕਰਿ ਰਖੇ ਧਾਰੇ ॥
गावहि खंड मंडल वरभंडा करि करि रखे धारे ॥

ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।

ਸੇਈ ਤੁਧੁਨੋ ਗਾਵਹਿ ਜੋ ਤੁਧੁ ਭਾਵਨਿ ਰਤੇ ਤੇਰੇ ਭਗਤ ਰਸਾਲੇ ॥
सेई तुधुनो गावहि जो तुधु भावनि रते तेरे भगत रसाले ॥

ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |

ਹੋਰਿ ਕੇਤੇ ਗਾਵਨਿ ਸੇ ਮੈ ਚਿਤਿ ਨ ਆਵਨਿ ਨਾਨਕੁ ਕਿਆ ਵੀਚਾਰੇ ॥
होरि केते गावनि से मै चिति न आवनि नानकु किआ वीचारे ॥

एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।

ਸੋਈ ਸੋਈ ਸਦਾ ਸਚੁ ਸਾਹਿਬੁ ਸਾਚਾ ਸਾਚੀ ਨਾਈ ॥
सोई सोई सदा सचु साहिबु साचा साची नाई ॥

स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।

ਹੈ ਭੀ ਹੋਸੀ ਜਾਇ ਨ ਜਾਸੀ ਰਚਨਾ ਜਿਨਿ ਰਚਾਈ ॥
है भी होसी जाइ न जासी रचना जिनि रचाई ॥

सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।

ਰੰਗੀ ਰੰਗੀ ਭਾਤੀ ਕਰਿ ਕਰਿ ਜਿਨਸੀ ਮਾਇਆ ਜਿਨਿ ਉਪਾਈ ॥
रंगी रंगी भाती करि करि जिनसी माइआ जिनि उपाई ॥

सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਕੀਤਾ ਆਪਣਾ ਜਿਵ ਤਿਸ ਦੀ ਵਡਿਆਈ ॥
करि करि वेखै कीता आपणा जिव तिस दी वडिआई ॥

सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਹੁਕਮੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो तिसु भावै सोई करसी हुकमु न करणा जाई ॥

यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।

ਸੋ ਪਾਤਿਸਾਹੁ ਸਾਹਾ ਪਾਤਿਸਾਹਿਬੁ ਨਾਨਕ ਰਹਣੁ ਰਜਾਈ ॥੨੭॥
सो पातिसाहु साहा पातिसाहिबु नानक रहणु रजाई ॥२७॥

स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||

ਮੁੰਦਾ ਸੰਤੋਖੁ ਸਰਮੁ ਪਤੁ ਝੋਲੀ ਧਿਆਨ ਕੀ ਕਰਹਿ ਬਿਭੂਤਿ ॥
मुंदा संतोखु सरमु पतु झोली धिआन की करहि बिभूति ॥

सन्तोषं कुण्डलं कुरु, विनयं भिक्षाकटोरा, ध्यानं च भस्मं शरीरे प्रयोजयति ।

ਖਿੰਥਾ ਕਾਲੁ ਕੁਆਰੀ ਕਾਇਆ ਜੁਗਤਿ ਡੰਡਾ ਪਰਤੀਤਿ ॥
खिंथा कालु कुआरी काइआ जुगति डंडा परतीति ॥

मृत्युस्मरणं भवतः धारितं पट्टिकायुक्तं कोटं भवतु, कौमार्यस्य शुद्धिः भवतः मार्गः भवतु, भगवति विश्वासः भवतः गमनदण्डः भवतु।

ਆਈ ਪੰਥੀ ਸਗਲ ਜਮਾਤੀ ਮਨਿ ਜੀਤੈ ਜਗੁ ਜੀਤੁ ॥
आई पंथी सगल जमाती मनि जीतै जगु जीतु ॥

सर्वेषां मानवजातीनां भ्रातृत्वं योगिनां उच्चतमं क्रमं पश्यन्तु; स्वस्य मनः जित्वा, जगत् जित्वा च।

ਆਦੇਸੁ ਤਿਸੈ ਆਦੇਸੁ ॥
आदेसु तिसै आदेसु ॥

तं नमामि, विनयेन नमामि।

ਭੁਗਤਿ ਗਿਆਨੁ ਦਇਆ ਭੰਡਾਰਣਿ ਘਟਿ ਘਟਿ ਵਾਜਹਿ ਨਾਦ ॥
भुगति गिआनु दइआ भंडारणि घटि घटि वाजहि नाद ॥

आध्यात्मिक प्रज्ञा भवतः भोजनं भवतु, करुणा भवतः परिचरः भवतु। नादस्य ध्वनि-प्रवाहः एकैकं हृदये स्पन्दते।

ਆਪਿ ਨਾਥੁ ਨਾਥੀ ਸਭ ਜਾ ਕੀ ਰਿਧਿ ਸਿਧਿ ਅਵਰਾ ਸਾਦ ॥
आपि नाथु नाथी सभ जा की रिधि सिधि अवरा साद ॥

स एव सर्वेषां परमगुरुः; धनं चमत्कारिकं चमत्कारं च अन्ये सर्वे बाह्यरसाः भोगाः च सर्वे तारे मणिवत् ।

ਸੰਜੋਗੁ ਵਿਜੋਗੁ ਦੁਇ ਕਾਰ ਚਲਾਵਹਿ ਲੇਖੇ ਆਵਹਿ ਭਾਗ ॥
संजोगु विजोगु दुइ कार चलावहि लेखे आवहि भाग ॥

तेन सह संयोगः, तस्मात् वियोगः च तस्य इच्छायाः आधारेण आगच्छतु। वयं यत् अस्माकं दैवे लिखितं तत् प्राप्तुं आगच्छामः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430