गोपीः कृष्णाः च वदन्ति।
शिवः वदति, सिद्धाः वदन्ति।
अनेकाः सृष्टाः बुद्धाः वदन्ति।
राक्षसाः वदन्ति, देवाः वदन्ति।
आध्यात्मिक योद्धा स्वर्गाः मौनर्षयः विनयाः सेवकाः वदन्ति।
बहवः वदन्ति, तस्य वर्णनं कर्तुं प्रयतन्ते च।
बहवः पुनः पुनः उक्तवन्तः, ततः उत्थाय प्रस्थिताः च।
यदि सृजति यावन्तः पुनः सृजति स्म ।
तदापि ते तं वर्णयितुं न शक्तवन्तः ।
सः यथा इच्छति तथा महान् अस्ति।
हे नानक, सत्येश्वरः जानाति।
यदि कश्चित् ईश्वरस्य वर्णनं कल्पयति ।
सः मूर्खाणां महत्तमः मूर्खः इति ज्ञास्यति! ||२६||
क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।
नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।
एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।
प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।
चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।
शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।
इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।
समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।
ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।
वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।
इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।
त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।
शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।
ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।
ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |
एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।
स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।
सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।
सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।
सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।
यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।
स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||
सन्तोषं कुण्डलं कुरु, विनयं भिक्षाकटोरा, ध्यानं च भस्मं शरीरे प्रयोजयति ।
मृत्युस्मरणं भवतः धारितं पट्टिकायुक्तं कोटं भवतु, कौमार्यस्य शुद्धिः भवतः मार्गः भवतु, भगवति विश्वासः भवतः गमनदण्डः भवतु।
सर्वेषां मानवजातीनां भ्रातृत्वं योगिनां उच्चतमं क्रमं पश्यन्तु; स्वस्य मनः जित्वा, जगत् जित्वा च।
तं नमामि, विनयेन नमामि।
आध्यात्मिक प्रज्ञा भवतः भोजनं भवतु, करुणा भवतः परिचरः भवतु। नादस्य ध्वनि-प्रवाहः एकैकं हृदये स्पन्दते।
स एव सर्वेषां परमगुरुः; धनं चमत्कारिकं चमत्कारं च अन्ये सर्वे बाह्यरसाः भोगाः च सर्वे तारे मणिवत् ।
तेन सह संयोगः, तस्मात् वियोगः च तस्य इच्छायाः आधारेण आगच्छतु। वयं यत् अस्माकं दैवे लिखितं तत् प्राप्तुं आगच्छामः।