सर्वत्र त्वमेव एक एव । यथेष्टं तव प्रभो त्राहि मां पाहि च!
गुरुशिक्षाद्वारा सच्चः मनसः अन्तः तिष्ठति। नामस्य सहचरत्वं परमं गौरवम् आनयति।
अहङ्काररोगं निर्मूल्य सत्यं शबदं सच्चे भगवतः वचनं जपतु। ||८||
आकाशिक-ईथरेषु, अधः प्रदेशेषु, त्रिषु लोकेषु च व्याप्तः असि ।
त्वमेव भक्तिप्रिया भक्तिपूजना | त्वं स्वयमेव अस्मान् स्वस्य संयोगं संयोजयसि।
हे नानक, अहं नाम कदापि न विस्मरतु! यथा तव प्रीतिः, तथैव तव इच्छा। ||९||१३||
सिरी राग, प्रथम मेहल : १.
मम मनः भगवतः नाम्ना विद्धं भवति। किमन्यत् मया चिन्तनीयम् ?
शाबादस्य विषये स्वस्य जागरूकतां केन्द्रीकृत्य सुखं प्रवहति। ईश्वरस्य अनुकूलः उत्तमः शान्तिः लभ्यते।
यथेष्टं त्वां त्राहि मां भगवन् । भगवतः नाम मम समर्थनम् अस्ति। ||१||
हे मनसि अस्माकं भगवतः गुरुस्य च इच्छा सत्यम् अस्ति।
यः भवतः शरीरं मनः च सृजति, अलङ्कृतवान् च तस्मिन् एव भवतः प्रेम केन्द्रीकुरु । ||१||विराम||
यदि अहं मम शरीरं खण्डं कृत्वा अग्नौ दहामि।
यदि च मम शरीरं मनः च दारुं कृत्वा रात्रौ दिवा अग्नौ दहामि।
यदि च धर्मकर्माणि शतसहस्राणि कोटिकानि च करोमि-अद्यापि सर्वे नाम्ना न समाः। ||२||
यदि मम शरीरं अर्धभागे, यदि मम शिरसि आरा स्थापितं स्यात्।
यदि च मम शरीरं हिमालये जमितम्-तदापि मम मनः रोगरहितं न स्यात्।
न कश्चित् भगवतः नाम्नः समः । मया तानि सर्वाणि दृष्टानि, प्रयतितानि च परीक्षितानि च। ||३||
यदि अहं सुवर्णदुर्गदानं कृत्वा दानार्थं बहु सुन्दरान् अश्वान् अद्भुतान् गजान् च दत्तवान्।
यदि च अहं भूमिगोदानं कृतवान्-तदा अपि अभिमानः अहङ्कारः च मम अन्तः एव स्यात्।
भगवतः नाम मम मनः विदारितवान्; गुरुणा मम एतत् सत्यं दानं दत्तम्। ||४||
एतावन्तः हठिनः मेधाः, एतावन्तः च वेदचिन्तकाः ।
आत्मानः कृते एतावन्तः उलझनानि सन्ति। गुरमुखत्वेन एव वयं मुक्तिद्वारं प्राप्नुमः।
सत्यं सर्वस्मात् उच्चतरम् अस्ति; परन्तु उच्चतरम् अद्यापि सत्यजीवनम् अस्ति। ||५||
सर्वान् उच्चैः आह्वयन्तु; न कश्चित् नीचः दृश्यते।
एकेन भगवता पात्राणि कृतानि, तस्य एकज्योतिः त्रैलोक्येषु व्याप्तः अस्ति।
तस्य अनुग्रहं प्राप्य वयं सत्यं प्राप्नुमः। तस्य प्राथमिकं आशीर्वादं कोऽपि मेटयितुं न शक्नोति। ||६||
यदा एकः पवित्रः अन्येन पवित्रेण सह मिलति तदा ते सन्तुष्टौ तिष्ठन्ति, गुरुप्रेमद्वारा।
अवाच्यवाक्यं चिन्तयन्ति सच्चे गुरवे लीने विलीनाः।
अम्ब्रोसियामृते पिबन्तः सन्तुष्टाः भवन्ति; ते मानवस्त्रेण भगवतः प्राङ्गणं गच्छन्ति। ||७||
प्रत्येकं हृदये भगवतः वेणुसङ्गीतं शबादस्य उदात्तप्रेमेण रात्रौ दिवा स्पन्दते।
ये अल्पाः एव गुरमुखाः भवन्ति ते एव मनः उपदेशं दत्त्वा एतत् अवगच्छन्ति।
हे नानक, नाम मा विस्मर। शाबादं अभ्यासं कृत्वा त्वं त्राता भविष्यसि। ||८||१४||
सिरी राग, प्रथम मेहल : १.
तत्र चित्रितानि भवनानि द्रष्टव्यानि, श्वेतप्रक्षालितानि, सुन्दरद्वाराणि सन्ति;
ते मनसः प्रीतिं दातुं निर्मिताः आसन्, किन्तु एतत् केवलं द्वैतप्रेमार्थम् एव।
अन्तःकरणं प्रेम विना शून्यं भवति। शरीरं भस्मराशिं भवति। ||१||
हे दैवभ्रातरः, एतत् शरीरं धनं च भवद्भिः सह न गमिष्यति।
भगवतः नाम शुद्धं धनम्; गुरुद्वारा ईश्वरः एतत् दानं ददाति। ||१||विराम||
भगवतः नाम शुद्धं धनम्; दातृमात्रेण दीयते।
यस्य गुरुः प्रजापतिः मित्रं भवति, सः इतः परं न प्रश्नं करिष्यति।
स एव मोचयति तान् मोचयति। सः एव क्षमाकर्ता अस्ति। ||२||