श्री गुरु ग्रन्थ साहिबः

पुटः - 62


ਸਰਬੇ ਥਾਈ ਏਕੁ ਤੂੰ ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖੁ ॥
सरबे थाई एकु तूं जिउ भावै तिउ राखु ॥

सर्वत्र त्वमेव एक एव । यथेष्टं तव प्रभो त्राहि मां पाहि च!

ਗੁਰਮਤਿ ਸਾਚਾ ਮਨਿ ਵਸੈ ਨਾਮੁ ਭਲੋ ਪਤਿ ਸਾਖੁ ॥
गुरमति साचा मनि वसै नामु भलो पति साखु ॥

गुरुशिक्षाद्वारा सच्चः मनसः अन्तः तिष्ठति। नामस्य सहचरत्वं परमं गौरवम् आनयति।

ਹਉਮੈ ਰੋਗੁ ਗਵਾਈਐ ਸਬਦਿ ਸਚੈ ਸਚੁ ਭਾਖੁ ॥੮॥
हउमै रोगु गवाईऐ सबदि सचै सचु भाखु ॥८॥

अहङ्काररोगं निर्मूल्य सत्यं शबदं सच्चे भगवतः वचनं जपतु। ||८||

ਆਕਾਸੀ ਪਾਤਾਲਿ ਤੂੰ ਤ੍ਰਿਭਵਣਿ ਰਹਿਆ ਸਮਾਇ ॥
आकासी पातालि तूं त्रिभवणि रहिआ समाइ ॥

आकाशिक-ईथरेषु, अधः प्रदेशेषु, त्रिषु लोकेषु च व्याप्तः असि ।

ਆਪੇ ਭਗਤੀ ਭਾਉ ਤੂੰ ਆਪੇ ਮਿਲਹਿ ਮਿਲਾਇ ॥
आपे भगती भाउ तूं आपे मिलहि मिलाइ ॥

त्वमेव भक्तिप्रिया भक्तिपूजना | त्वं स्वयमेव अस्मान् स्वस्य संयोगं संयोजयसि।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਰਜਾਇ ॥੯॥੧੩॥
नानक नामु न वीसरै जिउ भावै तिवै रजाइ ॥९॥१३॥

हे नानक, अहं नाम कदापि न विस्मरतु! यथा तव प्रीतिः, तथैव तव इच्छा। ||९||१३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਰਾਮ ਨਾਮਿ ਮਨੁ ਬੇਧਿਆ ਅਵਰੁ ਕਿ ਕਰੀ ਵੀਚਾਰੁ ॥
राम नामि मनु बेधिआ अवरु कि करी वीचारु ॥

मम मनः भगवतः नाम्ना विद्धं भवति। किमन्यत् मया चिन्तनीयम् ?

ਸਬਦ ਸੁਰਤਿ ਸੁਖੁ ਊਪਜੈ ਪ੍ਰਭ ਰਾਤਉ ਸੁਖ ਸਾਰੁ ॥
सबद सुरति सुखु ऊपजै प्रभ रातउ सुख सारु ॥

शाबादस्य विषये स्वस्य जागरूकतां केन्द्रीकृत्य सुखं प्रवहति। ईश्वरस्य अनुकूलः उत्तमः शान्तिः लभ्यते।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖੁ ਤੂੰ ਮੈ ਹਰਿ ਨਾਮੁ ਅਧਾਰੁ ॥੧॥
जिउ भावै तिउ राखु तूं मै हरि नामु अधारु ॥१॥

यथेष्टं त्वां त्राहि मां भगवन् । भगवतः नाम मम समर्थनम् अस्ति। ||१||

ਮਨ ਰੇ ਸਾਚੀ ਖਸਮ ਰਜਾਇ ॥
मन रे साची खसम रजाइ ॥

हे मनसि अस्माकं भगवतः गुरुस्य च इच्छा सत्यम् अस्ति।

ਜਿਨਿ ਤਨੁ ਮਨੁ ਸਾਜਿ ਸੀਗਾਰਿਆ ਤਿਸੁ ਸੇਤੀ ਲਿਵ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
जिनि तनु मनु साजि सीगारिआ तिसु सेती लिव लाइ ॥१॥ रहाउ ॥

यः भवतः शरीरं मनः च सृजति, अलङ्कृतवान् च तस्मिन् एव भवतः प्रेम केन्द्रीकुरु । ||१||विराम||

ਤਨੁ ਬੈਸੰਤਰਿ ਹੋਮੀਐ ਇਕ ਰਤੀ ਤੋਲਿ ਕਟਾਇ ॥
तनु बैसंतरि होमीऐ इक रती तोलि कटाइ ॥

यदि अहं मम शरीरं खण्डं कृत्वा अग्नौ दहामि।

ਤਨੁ ਮਨੁ ਸਮਧਾ ਜੇ ਕਰੀ ਅਨਦਿਨੁ ਅਗਨਿ ਜਲਾਇ ॥
तनु मनु समधा जे करी अनदिनु अगनि जलाइ ॥

यदि च मम शरीरं मनः च दारुं कृत्वा रात्रौ दिवा अग्नौ दहामि।

ਹਰਿ ਨਾਮੈ ਤੁਲਿ ਨ ਪੁਜਈ ਜੇ ਲਖ ਕੋਟੀ ਕਰਮ ਕਮਾਇ ॥੨॥
हरि नामै तुलि न पुजई जे लख कोटी करम कमाइ ॥२॥

यदि च धर्मकर्माणि शतसहस्राणि कोटिकानि च करोमि-अद्यापि सर्वे नाम्ना न समाः। ||२||

ਅਰਧ ਸਰੀਰੁ ਕਟਾਈਐ ਸਿਰਿ ਕਰਵਤੁ ਧਰਾਇ ॥
अरध सरीरु कटाईऐ सिरि करवतु धराइ ॥

यदि मम शरीरं अर्धभागे, यदि मम शिरसि आरा स्थापितं स्यात्।

ਤਨੁ ਹੈਮੰਚਲਿ ਗਾਲੀਐ ਭੀ ਮਨ ਤੇ ਰੋਗੁ ਨ ਜਾਇ ॥
तनु हैमंचलि गालीऐ भी मन ते रोगु न जाइ ॥

यदि च मम शरीरं हिमालये जमितम्-तदापि मम मनः रोगरहितं न स्यात्।

ਹਰਿ ਨਾਮੈ ਤੁਲਿ ਨ ਪੁਜਈ ਸਭ ਡਿਠੀ ਠੋਕਿ ਵਜਾਇ ॥੩॥
हरि नामै तुलि न पुजई सभ डिठी ठोकि वजाइ ॥३॥

न कश्चित् भगवतः नाम्नः समः । मया तानि सर्वाणि दृष्टानि, प्रयतितानि च परीक्षितानि च। ||३||

ਕੰਚਨ ਕੇ ਕੋਟ ਦਤੁ ਕਰੀ ਬਹੁ ਹੈਵਰ ਗੈਵਰ ਦਾਨੁ ॥
कंचन के कोट दतु करी बहु हैवर गैवर दानु ॥

यदि अहं सुवर्णदुर्गदानं कृत्वा दानार्थं बहु सुन्दरान् अश्वान् अद्भुतान् गजान् च दत्तवान्।

ਭੂਮਿ ਦਾਨੁ ਗਊਆ ਘਣੀ ਭੀ ਅੰਤਰਿ ਗਰਬੁ ਗੁਮਾਨੁ ॥
भूमि दानु गऊआ घणी भी अंतरि गरबु गुमानु ॥

यदि च अहं भूमिगोदानं कृतवान्-तदा अपि अभिमानः अहङ्कारः च मम अन्तः एव स्यात्।

ਰਾਮ ਨਾਮਿ ਮਨੁ ਬੇਧਿਆ ਗੁਰਿ ਦੀਆ ਸਚੁ ਦਾਨੁ ॥੪॥
राम नामि मनु बेधिआ गुरि दीआ सचु दानु ॥४॥

भगवतः नाम मम मनः विदारितवान्; गुरुणा मम एतत् सत्यं दानं दत्तम्। ||४||

ਮਨਹਠ ਬੁਧੀ ਕੇਤੀਆ ਕੇਤੇ ਬੇਦ ਬੀਚਾਰ ॥
मनहठ बुधी केतीआ केते बेद बीचार ॥

एतावन्तः हठिनः मेधाः, एतावन्तः च वेदचिन्तकाः ।

ਕੇਤੇ ਬੰਧਨ ਜੀਅ ਕੇ ਗੁਰਮੁਖਿ ਮੋਖ ਦੁਆਰ ॥
केते बंधन जीअ के गुरमुखि मोख दुआर ॥

आत्मानः कृते एतावन्तः उलझनानि सन्ति। गुरमुखत्वेन एव वयं मुक्तिद्वारं प्राप्नुमः।

ਸਚਹੁ ਓਰੈ ਸਭੁ ਕੋ ਉਪਰਿ ਸਚੁ ਆਚਾਰੁ ॥੫॥
सचहु ओरै सभु को उपरि सचु आचारु ॥५॥

सत्यं सर्वस्मात् उच्चतरम् अस्ति; परन्तु उच्चतरम् अद्यापि सत्यजीवनम् अस्ति। ||५||

ਸਭੁ ਕੋ ਊਚਾ ਆਖੀਐ ਨੀਚੁ ਨ ਦੀਸੈ ਕੋਇ ॥
सभु को ऊचा आखीऐ नीचु न दीसै कोइ ॥

सर्वान् उच्चैः आह्वयन्तु; न कश्चित् नीचः दृश्यते।

ਇਕਨੈ ਭਾਂਡੇ ਸਾਜਿਐ ਇਕੁ ਚਾਨਣੁ ਤਿਹੁ ਲੋਇ ॥
इकनै भांडे साजिऐ इकु चानणु तिहु लोइ ॥

एकेन भगवता पात्राणि कृतानि, तस्य एकज्योतिः त्रैलोक्येषु व्याप्तः अस्ति।

ਕਰਮਿ ਮਿਲੈ ਸਚੁ ਪਾਈਐ ਧੁਰਿ ਬਖਸ ਨ ਮੇਟੈ ਕੋਇ ॥੬॥
करमि मिलै सचु पाईऐ धुरि बखस न मेटै कोइ ॥६॥

तस्य अनुग्रहं प्राप्य वयं सत्यं प्राप्नुमः। तस्य प्राथमिकं आशीर्वादं कोऽपि मेटयितुं न शक्नोति। ||६||

ਸਾਧੁ ਮਿਲੈ ਸਾਧੂ ਜਨੈ ਸੰਤੋਖੁ ਵਸੈ ਗੁਰ ਭਾਇ ॥
साधु मिलै साधू जनै संतोखु वसै गुर भाइ ॥

यदा एकः पवित्रः अन्येन पवित्रेण सह मिलति तदा ते सन्तुष्टौ तिष्ठन्ति, गुरुप्रेमद्वारा।

ਅਕਥ ਕਥਾ ਵੀਚਾਰੀਐ ਜੇ ਸਤਿਗੁਰ ਮਾਹਿ ਸਮਾਇ ॥
अकथ कथा वीचारीऐ जे सतिगुर माहि समाइ ॥

अवाच्यवाक्यं चिन्तयन्ति सच्चे गुरवे लीने विलीनाः।

ਪੀ ਅੰਮ੍ਰਿਤੁ ਸੰਤੋਖਿਆ ਦਰਗਹਿ ਪੈਧਾ ਜਾਇ ॥੭॥
पी अंम्रितु संतोखिआ दरगहि पैधा जाइ ॥७॥

अम्ब्रोसियामृते पिबन्तः सन्तुष्टाः भवन्ति; ते मानवस्त्रेण भगवतः प्राङ्गणं गच्छन्ति। ||७||

ਘਟਿ ਘਟਿ ਵਾਜੈ ਕਿੰਗੁਰੀ ਅਨਦਿਨੁ ਸਬਦਿ ਸੁਭਾਇ ॥
घटि घटि वाजै किंगुरी अनदिनु सबदि सुभाइ ॥

प्रत्येकं हृदये भगवतः वेणुसङ्गीतं शबादस्य उदात्तप्रेमेण रात्रौ दिवा स्पन्दते।

ਵਿਰਲੇ ਕਉ ਸੋਝੀ ਪਈ ਗੁਰਮੁਖਿ ਮਨੁ ਸਮਝਾਇ ॥
विरले कउ सोझी पई गुरमुखि मनु समझाइ ॥

ये अल्पाः एव गुरमुखाः भवन्ति ते एव मनः उपदेशं दत्त्वा एतत् अवगच्छन्ति।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਛੂਟੈ ਸਬਦੁ ਕਮਾਇ ॥੮॥੧੪॥
नानक नामु न वीसरै छूटै सबदु कमाइ ॥८॥१४॥

हे नानक, नाम मा विस्मर। शाबादं अभ्यासं कृत्वा त्वं त्राता भविष्यसि। ||८||१४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਚਿਤੇ ਦਿਸਹਿ ਧਉਲਹਰ ਬਗੇ ਬੰਕ ਦੁਆਰ ॥
चिते दिसहि धउलहर बगे बंक दुआर ॥

तत्र चित्रितानि भवनानि द्रष्टव्यानि, श्वेतप्रक्षालितानि, सुन्दरद्वाराणि सन्ति;

ਕਰਿ ਮਨ ਖੁਸੀ ਉਸਾਰਿਆ ਦੂਜੈ ਹੇਤਿ ਪਿਆਰਿ ॥
करि मन खुसी उसारिआ दूजै हेति पिआरि ॥

ते मनसः प्रीतिं दातुं निर्मिताः आसन्, किन्तु एतत् केवलं द्वैतप्रेमार्थम् एव।

ਅੰਦਰੁ ਖਾਲੀ ਪ੍ਰੇਮ ਬਿਨੁ ਢਹਿ ਢੇਰੀ ਤਨੁ ਛਾਰੁ ॥੧॥
अंदरु खाली प्रेम बिनु ढहि ढेरी तनु छारु ॥१॥

अन्तःकरणं प्रेम विना शून्यं भवति। शरीरं भस्मराशिं भवति। ||१||

ਭਾਈ ਰੇ ਤਨੁ ਧਨੁ ਸਾਥਿ ਨ ਹੋਇ ॥
भाई रे तनु धनु साथि न होइ ॥

हे दैवभ्रातरः, एतत् शरीरं धनं च भवद्भिः सह न गमिष्यति।

ਰਾਮ ਨਾਮੁ ਧਨੁ ਨਿਰਮਲੋ ਗੁਰੁ ਦਾਤਿ ਕਰੇ ਪ੍ਰਭੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
राम नामु धनु निरमलो गुरु दाति करे प्रभु सोइ ॥१॥ रहाउ ॥

भगवतः नाम शुद्धं धनम्; गुरुद्वारा ईश्वरः एतत् दानं ददाति। ||१||विराम||

ਰਾਮ ਨਾਮੁ ਧਨੁ ਨਿਰਮਲੋ ਜੇ ਦੇਵੈ ਦੇਵਣਹਾਰੁ ॥
राम नामु धनु निरमलो जे देवै देवणहारु ॥

भगवतः नाम शुद्धं धनम्; दातृमात्रेण दीयते।

ਆਗੈ ਪੂਛ ਨ ਹੋਵਈ ਜਿਸੁ ਬੇਲੀ ਗੁਰੁ ਕਰਤਾਰੁ ॥
आगै पूछ न होवई जिसु बेली गुरु करतारु ॥

यस्य गुरुः प्रजापतिः मित्रं भवति, सः इतः परं न प्रश्नं करिष्यति।

ਆਪਿ ਛਡਾਏ ਛੁਟੀਐ ਆਪੇ ਬਖਸਣਹਾਰੁ ॥੨॥
आपि छडाए छुटीऐ आपे बखसणहारु ॥२॥

स एव मोचयति तान् मोचयति। सः एव क्षमाकर्ता अस्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430