एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग जयजावन्ती, नवम मेहलः १.
भगवतः स्मरणे ध्याय - भगवन्तं ध्याय; एतत् एव भवतः उपयोगी भविष्यति।
मायासङ्गं परित्यज्य ईश्वरस्य अभयारण्ये शरणं गृहाण।
संसारस्य भोगाः मिथ्या इति स्मर्यताम्; एषः समग्रः शो केवलं भ्रमः एव। ||१||विराम||
एतत् धनं स्वप्नमात्रम् इति भवता अवश्यमेव अवगन्तव्यम् । किमर्थं त्वं एतावत् गर्वितः असि ?
पृथिव्याः साम्राज्यानि वालुकायाः भित्तिवत्। ||१||
सेवकः नानकः सत्यं वदति- तव शरीरं विनश्यति, गमिष्यति च।
क्षणेन क्षणेन श्वः व्यतीतः। अद्य अपि गच्छति। ||२||१||
जयजावन्ति, नवम मेहलः १.
भगवन्तं ध्यानं कुरु - भगवन्तं स्पन्दनं कुरु; तव जीवनं स्खलितं भवति।
किमर्थमिदं वदामि पुनः पुनः । त्वं मूर्ख - किमर्थं न अवगच्छसि ?
तव शरीरं अश्मशिला इव अस्ति; सर्वथा अचिरेण एव द्रवति। ||१||विराम||
अतः सर्वान् संशयान् त्यक्त्वा भगवतः नाम नाम उच्चारय।
अन्तिमे एव क्षणे एतदेव भवता सह गमिष्यति । ||१||
भ्रष्टाचारस्य विषपापं विस्मरतु, ईश्वरस्य स्तुतिं च हृदये निहितं कुरु।
सेवकः नानकः घोषयति यत् एषः अवसरः स्खलितः अस्ति। ||२||२||
जयजावन्ति, नवम मेहलः १.
मर्त्य तव स्थितिः का भविष्यति ।
इह लोके भगवतः नाम त्वया न श्रुतम्।
त्वं भ्रष्टाचारपापयोः सर्वथा लीनः असि; त्वया तेभ्यः मनः सर्वथा न विमुखीकृतः। ||१||विराम||
त्वया एतत् मानवजीवनं प्राप्तं किन्तु ध्याने भगवन्तं क्षणमपि न स्मरितम् ।
भोगार्थं त्वं स्त्रियाः वशीकृतः असि, इदानीं बद्धाः पादाः । ||१||
सेवकः नानकः अस्य जगतः विशालः विस्तारः केवलं स्वप्नः एव इति घोषयति।
भगवन्तं किमर्थं न ध्यायेत् ? माया अपि तस्य दासः अस्ति। ||२||३||
जयजावन्ति, नवम मेहलः १.
स्खलनं - भवतः जीवनं व्यर्थं स्खलितं भवति।
रात्रौ दिवा पुराणानि शृणोषि, परन्तु तान् न अवगच्छसि, अज्ञानी मूर्ख!
मृत्युः आगतः; इदानीं कुत्र धाविष्यसि ? ||१||विराम||