ये संशयमोहिताः परिभ्रमन्ति ते मनमुख उच्यन्ते; ते न अस्मिन् पार्श्वे, न च परे। ||३||
स विनयशीलः प्रसादकटाक्षेण धन्यः तं प्राप्य गुरुशब्दवचनं चिन्तयति।
मायामध्ये भगवतः सेवकः मुक्तः भवति।
ललाटे तादृशं दैवं यस्य नानक जयति मृत्युनाशकम् । ||४||१||
बिलावल, तृतीय मेहल : १.
अतुलनीयं कथं तुलनीयम् ?
यदि तावत् महान् अन्यः कोऽपि अस्ति तर्हि सः एव भगवन्तं अवगन्तुं शक्नोति स्म ।
तस्मादन्यः नास्ति ।
तस्य मूल्यं कथं अनुमानितुं शक्यते ? ||१||
गुरुप्रसादेन सः मनसि वसितुं आगच्छति।
तं विज्ञाय आगच्छति, यदा द्वन्द्वः प्रयाति। ||१||विराम||
सः एव परीक्षकः अस्ति, तस्य परीक्षणार्थं स्पर्शशिलां प्रयोजयति।
स्वयं मुद्रां विश्लेषयति, स्वयं मुद्रारूपेण अनुमोदयति ।
सः स्वयमेव तस्य सम्यक् तौलनं करोति।
स एव जानाति; स एव एकमात्रः प्रभुः । ||२||
मयस्य सर्वाणि रूपाणि तस्मात् उद्भवन्ति।
स एव शुद्धोऽमलः भवति भगवता सह संयुतः।
स एव आसक्तः, यं भगवान् आसक्तः।
तस्मै सर्वं सत्यं प्रकाशितं भवति, ततः, सः सत्येश्वरे विलीयते। ||३||
सः एव मर्त्यान् तस्मिन् एव ध्यानं दातुं नयति, सः एव तान् मायायाः अनुसरणं करोति ।
स्वयं अवगमनं प्रयच्छति, आत्मानं च प्रकाशयति।
स्वयं सच्चो गुरुः स्वयं शब्दवचनम्।
हे नानक स्वयं वदति उपदिशति च। ||४||२||
बिलावल, तृतीय मेहल : १.
मम प्रभुः गुरुः च मां स्वस्य सेवकं कृतवान्, स्वसेवायाम् आशीर्वादं च दत्तवान्; कथं कश्चित् अस्मिन् विषये विवादं कर्तुं शक्नोति ?
तादृशं तव क्रीडा, एकः एव प्रभुः; त्वमेव सर्वेषु समाहितः । ||१||
यदा सत्यगुरुः प्रसन्नः प्रसादितः च भवति तदा भगवतः नाम्नि लीनः भवति।
भगवतः दयायाः धन्यः, सच्चं गुरुं विन्दति; रात्रौ दिवा च स्वयमेव भगवतः ध्याने एव केन्द्रितः तिष्ठति। ||१||विराम||
कथं त्वां सेविष्यामि ? एतेन कथं गर्वः करणीयः ?
यदा त्वं प्रकाशं निवर्तयसि भगवन्, तदा को वक्तुं पाठयितुं च शक्नोति। ||२||
त्वमेव गुरुः, त्वमेव चायला, विनयशीलः शिष्यः; त्वमेव गुणनिधिः ।
यथा त्वं अस्मान् चालयितुं करोषि तथा वयं चरेम, तव इच्छाप्रीतिनुसारं भगवन् परमेश्वर। ||३||
नानकः वदति, त्वं सच्चिदानन्दः स्वामी च; कः तव कर्माणि ज्ञातुं शक्नोति?
केचिद् स्वगृहेषु वैभवेन धन्याः, अन्ये तु संशयेन, अभिमानेन च भ्रमन्ति । ||४||३||
बिलावल, तृतीय मेहल : १.
सिद्धेश्वरः सिद्धसृष्टिं कल्पितवान्। सर्वत्र व्याप्तं भगवन्तं पश्यतु।
अस्मिन् जगतः क्रीडायां, सत्यनामस्य गौरवपूर्णं माहात्म्यम् अस्ति। न कश्चित् आत्मनः गर्वं कुर्यात्। ||१||
सच्चे गुरुशिक्षायाः प्रज्ञां गृह्णाति, सच्चे गुरवे लीनः भवति।
यस्य आत्मनः अन्तः गुरुवचनस्य बाणीं साक्षात्करोति तस्य नाभिकस्य अन्तः गभीरं भगवतः नाम तिष्ठति। ||१||विराम||
अधुना चतुर्युगोपदेशानां सारमेतत्- मानवजातेः कृते एकस्य भगवतः नाम महत्तमं निधिः।
ब्रह्मचर्यः, आत्म-अनुशासनः, तीर्थयात्रा च तेषु पूर्वयुगेषु धर्मस्य सारः आसीत्; किन्तु अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामस्तुतिः एव धर्मसारः। ||२||
प्रत्येकं युगस्य स्वकीयं धर्मतत्त्वं भवति; अधीत्य वेदपुराणानां सत्यमिदं पश्यत |
ते गुर्मुखाः, ये भगवन्तं ध्यायन्ति, हरः, हरः; लोके ते सिद्धाः अनुमोदिताः च भवन्ति। ||३||