श्री गुरु ग्रन्थ साहिबः

पुटः - 797


ਭਰਮਿ ਭੁਲਾਣੇ ਸਿ ਮਨਮੁਖ ਕਹੀਅਹਿ ਨਾ ਉਰਵਾਰਿ ਨ ਪਾਰੇ ॥੩॥
भरमि भुलाणे सि मनमुख कहीअहि ना उरवारि न पारे ॥३॥

ये संशयमोहिताः परिभ्रमन्ति ते मनमुख उच्यन्ते; ते न अस्मिन् पार्श्वे, न च परे। ||३||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋਈ ਜਨੁ ਪਾਏ ਗੁਰ ਕਾ ਸਬਦੁ ਸਮੑਾਲੇ ॥
जिस नो नदरि करे सोई जनु पाए गुर का सबदु समाले ॥

स विनयशीलः प्रसादकटाक्षेण धन्यः तं प्राप्य गुरुशब्दवचनं चिन्तयति।

ਹਰਿ ਜਨ ਮਾਇਆ ਮਾਹਿ ਨਿਸਤਾਰੇ ॥
हरि जन माइआ माहि निसतारे ॥

मायामध्ये भगवतः सेवकः मुक्तः भवति।

ਨਾਨਕ ਭਾਗੁ ਹੋਵੈ ਜਿਸੁ ਮਸਤਕਿ ਕਾਲਹਿ ਮਾਰਿ ਬਿਦਾਰੇ ॥੪॥੧॥
नानक भागु होवै जिसु मसतकि कालहि मारि बिदारे ॥४॥१॥

ललाटे तादृशं दैवं यस्य नानक जयति मृत्युनाशकम् । ||४||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ॥
बिलावलु महला ३ ॥

बिलावल, तृतीय मेहल : १.

ਅਤੁਲੁ ਕਿਉ ਤੋਲਿਆ ਜਾਇ ॥
अतुलु किउ तोलिआ जाइ ॥

अतुलनीयं कथं तुलनीयम् ?

ਦੂਜਾ ਹੋਇ ਤ ਸੋਝੀ ਪਾਇ ॥
दूजा होइ त सोझी पाइ ॥

यदि तावत् महान् अन्यः कोऽपि अस्ति तर्हि सः एव भगवन्तं अवगन्तुं शक्नोति स्म ।

ਤਿਸ ਤੇ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
तिस ते दूजा नाही कोइ ॥

तस्मादन्यः नास्ति ।

ਤਿਸ ਦੀ ਕੀਮਤਿ ਕਿਕੂ ਹੋਇ ॥੧॥
तिस दी कीमति किकू होइ ॥१॥

तस्य मूल्यं कथं अनुमानितुं शक्यते ? ||१||

ਗੁਰਪਰਸਾਦਿ ਵਸੈ ਮਨਿ ਆਇ ॥
गुरपरसादि वसै मनि आइ ॥

गुरुप्रसादेन सः मनसि वसितुं आगच्छति।

ਤਾ ਕੋ ਜਾਣੈ ਦੁਬਿਧਾ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
ता को जाणै दुबिधा जाइ ॥१॥ रहाउ ॥

तं विज्ञाय आगच्छति, यदा द्वन्द्वः प्रयाति। ||१||विराम||

ਆਪਿ ਸਰਾਫੁ ਕਸਵਟੀ ਲਾਏ ॥
आपि सराफु कसवटी लाए ॥

सः एव परीक्षकः अस्ति, तस्य परीक्षणार्थं स्पर्शशिलां प्रयोजयति।

ਆਪੇ ਪਰਖੇ ਆਪਿ ਚਲਾਏ ॥
आपे परखे आपि चलाए ॥

स्वयं मुद्रां विश्लेषयति, स्वयं मुद्रारूपेण अनुमोदयति ।

ਆਪੇ ਤੋਲੇ ਪੂਰਾ ਹੋਇ ॥
आपे तोले पूरा होइ ॥

सः स्वयमेव तस्य सम्यक् तौलनं करोति।

ਆਪੇ ਜਾਣੈ ਏਕੋ ਸੋਇ ॥੨॥
आपे जाणै एको सोइ ॥२॥

स एव जानाति; स एव एकमात्रः प्रभुः । ||२||

ਮਾਇਆ ਕਾ ਰੂਪੁ ਸਭੁ ਤਿਸ ਤੇ ਹੋਇ ॥
माइआ का रूपु सभु तिस ते होइ ॥

मयस्य सर्वाणि रूपाणि तस्मात् उद्भवन्ति।

ਜਿਸ ਨੋ ਮੇਲੇ ਸੁ ਨਿਰਮਲੁ ਹੋਇ ॥
जिस नो मेले सु निरमलु होइ ॥

स एव शुद्धोऽमलः भवति भगवता सह संयुतः।

ਜਿਸ ਨੋ ਲਾਏ ਲਗੈ ਤਿਸੁ ਆਇ ॥
जिस नो लाए लगै तिसु आइ ॥

स एव आसक्तः, यं भगवान् आसक्तः।

ਸਭੁ ਸਚੁ ਦਿਖਾਲੇ ਤਾ ਸਚਿ ਸਮਾਇ ॥੩॥
सभु सचु दिखाले ता सचि समाइ ॥३॥

तस्मै सर्वं सत्यं प्रकाशितं भवति, ततः, सः सत्येश्वरे विलीयते। ||३||

ਆਪੇ ਲਿਵ ਧਾਤੁ ਹੈ ਆਪੇ ॥
आपे लिव धातु है आपे ॥

सः एव मर्त्यान् तस्मिन् एव ध्यानं दातुं नयति, सः एव तान् मायायाः अनुसरणं करोति ।

ਆਪਿ ਬੁਝਾਏ ਆਪੇ ਜਾਪੇ ॥
आपि बुझाए आपे जापे ॥

स्वयं अवगमनं प्रयच्छति, आत्मानं च प्रकाशयति।

ਆਪੇ ਸਤਿਗੁਰੁ ਸਬਦੁ ਹੈ ਆਪੇ ॥
आपे सतिगुरु सबदु है आपे ॥

स्वयं सच्चो गुरुः स्वयं शब्दवचनम्।

ਨਾਨਕ ਆਖਿ ਸੁਣਾਏ ਆਪੇ ॥੪॥੨॥
नानक आखि सुणाए आपे ॥४॥२॥

हे नानक स्वयं वदति उपदिशति च। ||४||२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ॥
बिलावलु महला ३ ॥

बिलावल, तृतीय मेहल : १.

ਸਾਹਿਬ ਤੇ ਸੇਵਕੁ ਸੇਵ ਸਾਹਿਬ ਤੇ ਕਿਆ ਕੋ ਕਹੈ ਬਹਾਨਾ ॥
साहिब ते सेवकु सेव साहिब ते किआ को कहै बहाना ॥

मम प्रभुः गुरुः च मां स्वस्य सेवकं कृतवान्, स्वसेवायाम् आशीर्वादं च दत्तवान्; कथं कश्चित् अस्मिन् विषये विवादं कर्तुं शक्नोति ?

ਐਸਾ ਇਕੁ ਤੇਰਾ ਖੇਲੁ ਬਨਿਆ ਹੈ ਸਭ ਮਹਿ ਏਕੁ ਸਮਾਨਾ ॥੧॥
ऐसा इकु तेरा खेलु बनिआ है सभ महि एकु समाना ॥१॥

तादृशं तव क्रीडा, एकः एव प्रभुः; त्वमेव सर्वेषु समाहितः । ||१||

ਸਤਿਗੁਰਿ ਪਰਚੈ ਹਰਿ ਨਾਮਿ ਸਮਾਨਾ ॥
सतिगुरि परचै हरि नामि समाना ॥

यदा सत्यगुरुः प्रसन्नः प्रसादितः च भवति तदा भगवतः नाम्नि लीनः भवति।

ਜਿਸੁ ਕਰਮੁ ਹੋਵੈ ਸੋ ਸਤਿਗੁਰੁ ਪਾਏ ਅਨਦਿਨੁ ਲਾਗੈ ਸਹਜ ਧਿਆਨਾ ॥੧॥ ਰਹਾਉ ॥
जिसु करमु होवै सो सतिगुरु पाए अनदिनु लागै सहज धिआना ॥१॥ रहाउ ॥

भगवतः दयायाः धन्यः, सच्चं गुरुं विन्दति; रात्रौ दिवा च स्वयमेव भगवतः ध्याने एव केन्द्रितः तिष्ठति। ||१||विराम||

ਕਿਆ ਕੋਈ ਤੇਰੀ ਸੇਵਾ ਕਰੇ ਕਿਆ ਕੋ ਕਰੇ ਅਭਿਮਾਨਾ ॥
किआ कोई तेरी सेवा करे किआ को करे अभिमाना ॥

कथं त्वां सेविष्यामि ? एतेन कथं गर्वः करणीयः ?

ਜਬ ਅਪੁਨੀ ਜੋਤਿ ਖਿੰਚਹਿ ਤੂ ਸੁਆਮੀ ਤਬ ਕੋਈ ਕਰਉ ਦਿਖਾ ਵਖਿਆਨਾ ॥੨॥
जब अपुनी जोति खिंचहि तू सुआमी तब कोई करउ दिखा वखिआना ॥२॥

यदा त्वं प्रकाशं निवर्तयसि भगवन्, तदा को वक्तुं पाठयितुं च शक्नोति। ||२||

ਆਪੇ ਗੁਰੁ ਚੇਲਾ ਹੈ ਆਪੇ ਆਪੇ ਗੁਣੀ ਨਿਧਾਨਾ ॥
आपे गुरु चेला है आपे आपे गुणी निधाना ॥

त्वमेव गुरुः, त्वमेव चायला, विनयशीलः शिष्यः; त्वमेव गुणनिधिः ।

ਜਿਉ ਆਪਿ ਚਲਾਏ ਤਿਵੈ ਕੋਈ ਚਾਲੈ ਜਿਉ ਹਰਿ ਭਾਵੈ ਭਗਵਾਨਾ ॥੩॥
जिउ आपि चलाए तिवै कोई चालै जिउ हरि भावै भगवाना ॥३॥

यथा त्वं अस्मान् चालयितुं करोषि तथा वयं चरेम, तव इच्छाप्रीतिनुसारं भगवन् परमेश्वर। ||३||

ਕਹਤ ਨਾਨਕੁ ਤੂ ਸਾਚਾ ਸਾਹਿਬੁ ਕਉਣੁ ਜਾਣੈ ਤੇਰੇ ਕਾਮਾਂ ॥
कहत नानकु तू साचा साहिबु कउणु जाणै तेरे कामां ॥

नानकः वदति, त्वं सच्चिदानन्दः स्वामी च; कः तव कर्माणि ज्ञातुं शक्नोति?

ਇਕਨਾ ਘਰ ਮਹਿ ਦੇ ਵਡਿਆਈ ਇਕਿ ਭਰਮਿ ਭਵਹਿ ਅਭਿਮਾਨਾ ॥੪॥੩॥
इकना घर महि दे वडिआई इकि भरमि भवहि अभिमाना ॥४॥३॥

केचिद् स्वगृहेषु वैभवेन धन्याः, अन्ये तु संशयेन, अभिमानेन च भ्रमन्ति । ||४||३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ॥
बिलावलु महला ३ ॥

बिलावल, तृतीय मेहल : १.

ਪੂਰਾ ਥਾਟੁ ਬਣਾਇਆ ਪੂਰੈ ਵੇਖਹੁ ਏਕ ਸਮਾਨਾ ॥
पूरा थाटु बणाइआ पूरै वेखहु एक समाना ॥

सिद्धेश्वरः सिद्धसृष्टिं कल्पितवान्। सर्वत्र व्याप्तं भगवन्तं पश्यतु।

ਇਸੁ ਪਰਪੰਚ ਮਹਿ ਸਾਚੇ ਨਾਮ ਕੀ ਵਡਿਆਈ ਮਤੁ ਕੋ ਧਰਹੁ ਗੁਮਾਨਾ ॥੧॥
इसु परपंच महि साचे नाम की वडिआई मतु को धरहु गुमाना ॥१॥

अस्मिन् जगतः क्रीडायां, सत्यनामस्य गौरवपूर्णं माहात्म्यम् अस्ति। न कश्चित् आत्मनः गर्वं कुर्यात्। ||१||

ਸਤਿਗੁਰ ਕੀ ਜਿਸ ਨੋ ਮਤਿ ਆਵੈ ਸੋ ਸਤਿਗੁਰ ਮਾਹਿ ਸਮਾਨਾ ॥
सतिगुर की जिस नो मति आवै सो सतिगुर माहि समाना ॥

सच्चे गुरुशिक्षायाः प्रज्ञां गृह्णाति, सच्चे गुरवे लीनः भवति।

ਇਹ ਬਾਣੀ ਜੋ ਜੀਅਹੁ ਜਾਣੈ ਤਿਸੁ ਅੰਤਰਿ ਰਵੈ ਹਰਿ ਨਾਮਾ ॥੧॥ ਰਹਾਉ ॥
इह बाणी जो जीअहु जाणै तिसु अंतरि रवै हरि नामा ॥१॥ रहाउ ॥

यस्य आत्मनः अन्तः गुरुवचनस्य बाणीं साक्षात्करोति तस्य नाभिकस्य अन्तः गभीरं भगवतः नाम तिष्ठति। ||१||विराम||

ਚਹੁ ਜੁਗਾ ਕਾ ਹੁਣਿ ਨਿਬੇੜਾ ਨਰ ਮਨੁਖਾ ਨੋ ਏਕੁ ਨਿਧਾਨਾ ॥
चहु जुगा का हुणि निबेड़ा नर मनुखा नो एकु निधाना ॥

अधुना चतुर्युगोपदेशानां सारमेतत्- मानवजातेः कृते एकस्य भगवतः नाम महत्तमं निधिः।

ਜਤੁ ਸੰਜਮ ਤੀਰਥ ਓਨਾ ਜੁਗਾ ਕਾ ਧਰਮੁ ਹੈ ਕਲਿ ਮਹਿ ਕੀਰਤਿ ਹਰਿ ਨਾਮਾ ॥੨॥
जतु संजम तीरथ ओना जुगा का धरमु है कलि महि कीरति हरि नामा ॥२॥

ब्रह्मचर्यः, आत्म-अनुशासनः, तीर्थयात्रा च तेषु पूर्वयुगेषु धर्मस्य सारः आसीत्; किन्तु अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामस्तुतिः एव धर्मसारः। ||२||

ਜੁਗਿ ਜੁਗਿ ਆਪੋ ਆਪਣਾ ਧਰਮੁ ਹੈ ਸੋਧਿ ਦੇਖਹੁ ਬੇਦ ਪੁਰਾਨਾ ॥
जुगि जुगि आपो आपणा धरमु है सोधि देखहु बेद पुराना ॥

प्रत्येकं युगस्य स्वकीयं धर्मतत्त्वं भवति; अधीत्य वेदपुराणानां सत्यमिदं पश्यत |

ਗੁਰਮੁਖਿ ਜਿਨੀ ਧਿਆਇਆ ਹਰਿ ਹਰਿ ਜਗਿ ਤੇ ਪੂਰੇ ਪਰਵਾਨਾ ॥੩॥
गुरमुखि जिनी धिआइआ हरि हरि जगि ते पूरे परवाना ॥३॥

ते गुर्मुखाः, ये भगवन्तं ध्यायन्ति, हरः, हरः; लोके ते सिद्धाः अनुमोदिताः च भवन्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430