राग सूही, तृतीय मेहल, दशम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
लोकं मा स्तुवन्; केवलं गमिष्यति।
अन्येषां जनानां स्तुतिं मा कुरु; ते म्रियन्ते, रजः च भविष्यन्ति। ||१||
वाहो ! वाहो ! जय, मम प्रभुं गुरुं च जय।
गुरमुखत्वेन सदा स्तुवन्तु यस्य सदा सत्यं स्वतन्त्रं निश्चिन्तं च। ||१||विराम||
लौकिकमैत्रीं कुर्वन्तः स्वेच्छा मनमुखाः दहन्ति म्रियन्ते च।
मृत्युनगरे ते बद्धाः, गगडाः, ताडिताः च भवन्ति; एषः अवसरः पुनः कदापि न आगमिष्यति। ||२||
गुरमुखानां जीवनं फलप्रदं धन्यं च भवति; ते शब्दस्य सत्यवचने प्रतिबद्धाः सन्ति।
तेषामात्मा भगवता दीप्ताः शान्तिसुखेषु निवसन्ति । ||३||
गुरुशब्दं विस्मरन्ति ये द्वन्द्वप्रेमेण मग्नाः भवन्ति।
तेषां क्षुधापिपासा कदापि न त्यजति, रात्रौ दिवा च तप्ताः भ्रमन्ति। ||४||
ये दुष्टैः सह मैत्रीं कुर्वन्ति, सन्तवैरं च धारयन्ति,
कुटुम्बैः सह मग्नाः भविष्यन्ति, तेषां वंशः सर्वः नष्टः भविष्यति। ||५||
कस्यचित् निन्दनं न हितकरं किन्तु मूर्खाः स्वार्थिनः मनमुखाः अद्यापि कुर्वन्ति।
निन्दकानां मुखानि कृष्णानि भवन्ति, ते च अत्यन्तं घोरे नरके पतन्ति। ||६||
यथा सेवसे मनसि तथा भवसि तथा कर्माणि यानि कर्माणि ।
यत्किमपि त्वं स्वयमेव रोपयसि, तदेव भवता खादितव्यं भविष्यति; अस्मिन् विषये अन्यत् किमपि वक्तुं न शक्यते। ||७||
महाभूतानां वाक्यानां उच्चतरं प्रयोजनम् अस्ति।
ते अम्ब्रोसियल अमृतेन अतिप्रवाहपर्यन्तं पूरिताः सन्ति, तेषां लोभः सर्वथा नास्ति। ||८||
सतां गुणसञ्चयं कुर्वन्ति, अन्यान् च उपदिशन्ति।
ये तेषां सह मिलन्ति ते एतावन्तः अतीव भाग्यवन्तः; रात्रौ दिवा च नाम भगवतः नाम जपन्ति। ||९||
यो विश्वं सृजत्, तस्मै पोषणं ददाति।
एकः प्रभुः एव महान् दाता अस्ति। स एव सच्चिदानन्दः । ||१०||
सः सत्यः प्रभुः भवता सह सर्वदा अस्ति; गुरमुखः तस्य प्रसाददृष्ट्या धन्यः अस्ति।
सः एव त्वां क्षमिष्यति, त्वां च स्वयमेव विलीयते; सदा ईश्वरं पोषयन्तु, चिन्तयन्तु च। ||११||
मनः अशुद्धं भवति; केवलं सच्चिदानन्दः एव शुद्धः। अतः कथं तस्मिन् विलीयते ?
ईश्वरः तत् स्वस्मिन् विलीयते, ततः तत् विलीनं तिष्ठति; तस्य शबादस्य वचनस्य माध्यमेन अहङ्कारः दग्धः भवति। ||१२||
शापितं जीवनं लोके, यस्याः विस्मरति स्वस्य सत्यं पतिं प्रभुम्।
भगवान् तस्य कृपां प्रयच्छति, सा च तं न विस्मरति, यदि सा गुरुशिक्षां चिन्तयति। ||१३||
सच्चो गुरुः तां संयोजयति, अतः सा तेन सह एकीकृता तिष्ठति, सच्चिदानन्देन सह हृदये निहितः।
तथा च एकीकृता सा पुनः न विच्छिद्येत; सा गुरुप्रेमस्नेहयोः तिष्ठति। ||१४||
स्तुवामि भर्तारं भगवन्तं गुरोः शबादवचनं चिन्तयन्।
मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अहं तस्य सुन्दरतमः सुखी आत्मा वधूः अस्मि। ||१५||
स्वेच्छया मनमुखस्य मनः न मृदु भवति; तस्य चैतन्यं सर्वथा दूषितं पाषाणहृदयं च अस्ति।
विषसर्पः क्षीरभोजितः अपि विषपूर्णः भवेत् । ||१६||
स्वयं करोति - कम् अन्यं पृच्छामि ? सः एव क्षमाशीलः प्रभुः अस्ति।
गुरुशिक्षाद्वारा मलं प्रक्षाल्यते, ततः, सत्यस्य अलङ्कारेण अलङ्कृतं भवति। ||१७||