श्री गुरु ग्रन्थ साहिबः

पुटः - 755


ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੩ ਘਰੁ ੧੦ ॥
रागु सूही महला ३ घरु १० ॥

राग सूही, तृतीय मेहल, दशम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੁਨੀਆ ਨ ਸਾਲਾਹਿ ਜੋ ਮਰਿ ਵੰਞਸੀ ॥
दुनीआ न सालाहि जो मरि वंञसी ॥

लोकं मा स्तुवन्; केवलं गमिष्यति।

ਲੋਕਾ ਨ ਸਾਲਾਹਿ ਜੋ ਮਰਿ ਖਾਕੁ ਥੀਈ ॥੧॥
लोका न सालाहि जो मरि खाकु थीई ॥१॥

अन्येषां जनानां स्तुतिं मा कुरु; ते म्रियन्ते, रजः च भविष्यन्ति। ||१||

ਵਾਹੁ ਮੇਰੇ ਸਾਹਿਬਾ ਵਾਹੁ ॥
वाहु मेरे साहिबा वाहु ॥

वाहो ! वाहो ! जय, मम प्रभुं गुरुं च जय।

ਗੁਰਮੁਖਿ ਸਦਾ ਸਲਾਹੀਐ ਸਚਾ ਵੇਪਰਵਾਹੁ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि सदा सलाहीऐ सचा वेपरवाहु ॥१॥ रहाउ ॥

गुरमुखत्वेन सदा स्तुवन्तु यस्य सदा सत्यं स्वतन्त्रं निश्चिन्तं च। ||१||विराम||

ਦੁਨੀਆ ਕੇਰੀ ਦੋਸਤੀ ਮਨਮੁਖ ਦਝਿ ਮਰੰਨਿ ॥
दुनीआ केरी दोसती मनमुख दझि मरंनि ॥

लौकिकमैत्रीं कुर्वन्तः स्वेच्छा मनमुखाः दहन्ति म्रियन्ते च।

ਜਮ ਪੁਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਵੇਲਾ ਨ ਲਾਹੰਨਿ ॥੨॥
जम पुरि बधे मारीअहि वेला न लाहंनि ॥२॥

मृत्युनगरे ते बद्धाः, गगडाः, ताडिताः च भवन्ति; एषः अवसरः पुनः कदापि न आगमिष्यति। ||२||

ਗੁਰਮੁਖਿ ਜਨਮੁ ਸਕਾਰਥਾ ਸਚੈ ਸਬਦਿ ਲਗੰਨਿ ॥
गुरमुखि जनमु सकारथा सचै सबदि लगंनि ॥

गुरमुखानां जीवनं फलप्रदं धन्यं च भवति; ते शब्दस्य सत्यवचने प्रतिबद्धाः सन्ति।

ਆਤਮ ਰਾਮੁ ਪ੍ਰਗਾਸਿਆ ਸਹਜੇ ਸੁਖਿ ਰਹੰਨਿ ॥੩॥
आतम रामु प्रगासिआ सहजे सुखि रहंनि ॥३॥

तेषामात्मा भगवता दीप्ताः शान्तिसुखेषु निवसन्ति । ||३||

ਗੁਰ ਕਾ ਸਬਦੁ ਵਿਸਾਰਿਆ ਦੂਜੈ ਭਾਇ ਰਚੰਨਿ ॥
गुर का सबदु विसारिआ दूजै भाइ रचंनि ॥

गुरुशब्दं विस्मरन्ति ये द्वन्द्वप्रेमेण मग्नाः भवन्ति।

ਤਿਸਨਾ ਭੁਖ ਨ ਉਤਰੈ ਅਨਦਿਨੁ ਜਲਤ ਫਿਰੰਨਿ ॥੪॥
तिसना भुख न उतरै अनदिनु जलत फिरंनि ॥४॥

तेषां क्षुधापिपासा कदापि न त्यजति, रात्रौ दिवा च तप्ताः भ्रमन्ति। ||४||

ਦੁਸਟਾ ਨਾਲਿ ਦੋਸਤੀ ਨਾਲਿ ਸੰਤਾ ਵੈਰੁ ਕਰੰਨਿ ॥
दुसटा नालि दोसती नालि संता वैरु करंनि ॥

ये दुष्टैः सह मैत्रीं कुर्वन्ति, सन्तवैरं च धारयन्ति,

ਆਪਿ ਡੁਬੇ ਕੁਟੰਬ ਸਿਉ ਸਗਲੇ ਕੁਲ ਡੋਬੰਨਿ ॥੫॥
आपि डुबे कुटंब सिउ सगले कुल डोबंनि ॥५॥

कुटुम्बैः सह मग्नाः भविष्यन्ति, तेषां वंशः सर्वः नष्टः भविष्यति। ||५||

ਨਿੰਦਾ ਭਲੀ ਕਿਸੈ ਕੀ ਨਾਹੀ ਮਨਮੁਖ ਮੁਗਧ ਕਰੰਨਿ ॥
निंदा भली किसै की नाही मनमुख मुगध करंनि ॥

कस्यचित् निन्दनं न हितकरं किन्तु मूर्खाः स्वार्थिनः मनमुखाः अद्यापि कुर्वन्ति।

ਮੁਹ ਕਾਲੇ ਤਿਨ ਨਿੰਦਕਾ ਨਰਕੇ ਘੋਰਿ ਪਵੰਨਿ ॥੬॥
मुह काले तिन निंदका नरके घोरि पवंनि ॥६॥

निन्दकानां मुखानि कृष्णानि भवन्ति, ते च अत्यन्तं घोरे नरके पतन्ति। ||६||

ਏ ਮਨ ਜੈਸਾ ਸੇਵਹਿ ਤੈਸਾ ਹੋਵਹਿ ਤੇਹੇ ਕਰਮ ਕਮਾਇ ॥
ए मन जैसा सेवहि तैसा होवहि तेहे करम कमाइ ॥

यथा सेवसे मनसि तथा भवसि तथा कर्माणि यानि कर्माणि ।

ਆਪਿ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਵਣਾ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥੭॥
आपि बीजि आपे ही खावणा कहणा किछू न जाइ ॥७॥

यत्किमपि त्वं स्वयमेव रोपयसि, तदेव भवता खादितव्यं भविष्यति; अस्मिन् विषये अन्यत् किमपि वक्तुं न शक्यते। ||७||

ਮਹਾ ਪੁਰਖਾ ਕਾ ਬੋਲਣਾ ਹੋਵੈ ਕਿਤੈ ਪਰਥਾਇ ॥
महा पुरखा का बोलणा होवै कितै परथाइ ॥

महाभूतानां वाक्यानां उच्चतरं प्रयोजनम् अस्ति।

ਓਇ ਅੰਮ੍ਰਿਤ ਭਰੇ ਭਰਪੂਰ ਹਹਿ ਓਨਾ ਤਿਲੁ ਨ ਤਮਾਇ ॥੮॥
ओइ अंम्रित भरे भरपूर हहि ओना तिलु न तमाइ ॥८॥

ते अम्ब्रोसियल अमृतेन अतिप्रवाहपर्यन्तं पूरिताः सन्ति, तेषां लोभः सर्वथा नास्ति। ||८||

ਗੁਣਕਾਰੀ ਗੁਣ ਸੰਘਰੈ ਅਵਰਾ ਉਪਦੇਸੇਨਿ ॥
गुणकारी गुण संघरै अवरा उपदेसेनि ॥

सतां गुणसञ्चयं कुर्वन्ति, अन्यान् च उपदिशन्ति।

ਸੇ ਵਡਭਾਗੀ ਜਿ ਓਨਾ ਮਿਲਿ ਰਹੇ ਅਨਦਿਨੁ ਨਾਮੁ ਲਏਨਿ ॥੯॥
से वडभागी जि ओना मिलि रहे अनदिनु नामु लएनि ॥९॥

ये तेषां सह मिलन्ति ते एतावन्तः अतीव भाग्यवन्तः; रात्रौ दिवा च नाम भगवतः नाम जपन्ति। ||९||

ਦੇਸੀ ਰਿਜਕੁ ਸੰਬਾਹਿ ਜਿਨਿ ਉਪਾਈ ਮੇਦਨੀ ॥
देसी रिजकु संबाहि जिनि उपाई मेदनी ॥

यो विश्वं सृजत्, तस्मै पोषणं ददाति।

ਏਕੋ ਹੈ ਦਾਤਾਰੁ ਸਚਾ ਆਪਿ ਧਣੀ ॥੧੦॥
एको है दातारु सचा आपि धणी ॥१०॥

एकः प्रभुः एव महान् दाता अस्ति। स एव सच्चिदानन्दः । ||१०||

ਸੋ ਸਚੁ ਤੇਰੈ ਨਾਲਿ ਹੈ ਗੁਰਮੁਖਿ ਨਦਰਿ ਨਿਹਾਲਿ ॥
सो सचु तेरै नालि है गुरमुखि नदरि निहालि ॥

सः सत्यः प्रभुः भवता सह सर्वदा अस्ति; गुरमुखः तस्य प्रसाददृष्ट्या धन्यः अस्ति।

ਆਪੇ ਬਖਸੇ ਮੇਲਿ ਲਏ ਸੋ ਪ੍ਰਭੁ ਸਦਾ ਸਮਾਲਿ ॥੧੧॥
आपे बखसे मेलि लए सो प्रभु सदा समालि ॥११॥

सः एव त्वां क्षमिष्यति, त्वां च स्वयमेव विलीयते; सदा ईश्वरं पोषयन्तु, चिन्तयन्तु च। ||११||

ਮਨੁ ਮੈਲਾ ਸਚੁ ਨਿਰਮਲਾ ਕਿਉ ਕਰਿ ਮਿਲਿਆ ਜਾਇ ॥
मनु मैला सचु निरमला किउ करि मिलिआ जाइ ॥

मनः अशुद्धं भवति; केवलं सच्चिदानन्दः एव शुद्धः। अतः कथं तस्मिन् विलीयते ?

ਪ੍ਰਭੁ ਮੇਲੇ ਤਾ ਮਿਲਿ ਰਹੈ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇ ॥੧੨॥
प्रभु मेले ता मिलि रहै हउमै सबदि जलाइ ॥१२॥

ईश्वरः तत् स्वस्मिन् विलीयते, ततः तत् विलीनं तिष्ठति; तस्य शबादस्य वचनस्य माध्यमेन अहङ्कारः दग्धः भवति। ||१२||

ਸੋ ਸਹੁ ਸਚਾ ਵੀਸਰੈ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਸੰਸਾਰਿ ॥
सो सहु सचा वीसरै ध्रिगु जीवणु संसारि ॥

शापितं जीवनं लोके, यस्याः विस्मरति स्वस्य सत्यं पतिं प्रभुम्।

ਨਦਰਿ ਕਰੇ ਨਾ ਵੀਸਰੈ ਗੁਰਮਤੀ ਵੀਚਾਰਿ ॥੧੩॥
नदरि करे ना वीसरै गुरमती वीचारि ॥१३॥

भगवान् तस्य कृपां प्रयच्छति, सा च तं न विस्मरति, यदि सा गुरुशिक्षां चिन्तयति। ||१३||

ਸਤਿਗੁਰੁ ਮੇਲੇ ਤਾ ਮਿਲਿ ਰਹਾ ਸਾਚੁ ਰਖਾ ਉਰ ਧਾਰਿ ॥
सतिगुरु मेले ता मिलि रहा साचु रखा उर धारि ॥

सच्चो गुरुः तां संयोजयति, अतः सा तेन सह एकीकृता तिष्ठति, सच्चिदानन्देन सह हृदये निहितः।

ਮਿਲਿਆ ਹੋਇ ਨ ਵੀਛੁੜੈ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੧੪॥
मिलिआ होइ न वीछुड़ै गुर कै हेति पिआरि ॥१४॥

तथा च एकीकृता सा पुनः न विच्छिद्येत; सा गुरुप्रेमस्नेहयोः तिष्ठति। ||१४||

ਪਿਰੁ ਸਾਲਾਹੀ ਆਪਣਾ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
पिरु सालाही आपणा गुर कै सबदि वीचारि ॥

स्तुवामि भर्तारं भगवन्तं गुरोः शबादवचनं चिन्तयन्।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇਆ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥੧੫॥
मिलि प्रीतम सुखु पाइआ सोभावंती नारि ॥१५॥

मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अहं तस्य सुन्दरतमः सुखी आत्मा वधूः अस्मि। ||१५||

ਮਨਮੁਖ ਮਨੁ ਨ ਭਿਜਈ ਅਤਿ ਮੈਲੇ ਚਿਤਿ ਕਠੋਰ ॥
मनमुख मनु न भिजई अति मैले चिति कठोर ॥

स्वेच्छया मनमुखस्य मनः न मृदु भवति; तस्य चैतन्यं सर्वथा दूषितं पाषाणहृदयं च अस्ति।

ਸਪੈ ਦੁਧੁ ਪੀਆਈਐ ਅੰਦਰਿ ਵਿਸੁ ਨਿਕੋਰ ॥੧੬॥
सपै दुधु पीआईऐ अंदरि विसु निकोर ॥१६॥

विषसर्पः क्षीरभोजितः अपि विषपूर्णः भवेत् । ||१६||

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਆਪੇ ਬਖਸਣਹਾਰੁ ॥
आपि करे किसु आखीऐ आपे बखसणहारु ॥

स्वयं करोति - कम् अन्यं पृच्छामि ? सः एव क्षमाशीलः प्रभुः अस्ति।

ਗੁਰਸਬਦੀ ਮੈਲੁ ਉਤਰੈ ਤਾ ਸਚੁ ਬਣਿਆ ਸੀਗਾਰੁ ॥੧੭॥
गुरसबदी मैलु उतरै ता सचु बणिआ सीगारु ॥१७॥

गुरुशिक्षाद्वारा मलं प्रक्षाल्यते, ततः, सत्यस्य अलङ्कारेण अलङ्कृतं भवति। ||१७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430