श्री गुरु ग्रन्थ साहिबः

पुटः - 30


ਹਰਿ ਜੀਉ ਸਦਾ ਧਿਆਇ ਤੂ ਗੁਰਮੁਖਿ ਏਕੰਕਾਰੁ ॥੧॥ ਰਹਾਉ ॥
हरि जीउ सदा धिआइ तू गुरमुखि एकंकारु ॥१॥ रहाउ ॥

गुरमुख भव, ध्याय सदा प्रियेश्वरं एकैकं प्रजापतिम्। ||१||विराम||

ਗੁਰਮੁਖਾ ਕੇ ਮੁਖ ਉਜਲੇ ਗੁਰਸਬਦੀ ਬੀਚਾਰਿ ॥
गुरमुखा के मुख उजले गुरसबदी बीचारि ॥

गुरमुखानां मुखानि दीप्तानि उज्ज्वलानि च; ते गुरुशब्दस्य वचनं चिन्तयन्ति।

ਹਲਤਿ ਪਲਤਿ ਸੁਖੁ ਪਾਇਦੇ ਜਪਿ ਜਪਿ ਰਿਦੈ ਮੁਰਾਰਿ ॥
हलति पलति सुखु पाइदे जपि जपि रिदै मुरारि ॥

इह परे लोके च शान्तिं लभन्ते जपन्तः ध्यायन्तः च भगवन्तम् ।

ਘਰ ਹੀ ਵਿਚਿ ਮਹਲੁ ਪਾਇਆ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥੨॥
घर ही विचि महलु पाइआ गुरसबदी वीचारि ॥२॥

स्वस्य अन्तःकरणस्य गृहस्य अन्तः गुरुस्य शब्दस्य चिन्तनं कृत्वा भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति। ||२||

ਸਤਗੁਰ ਤੇ ਜੋ ਮੁਹ ਫੇਰਹਿ ਮਥੇ ਤਿਨ ਕਾਲੇ ॥
सतगुर ते जो मुह फेरहि मथे तिन काले ॥

सच्चिगुरुतः मुखं विमुखीकृतानां मुखं कृष्णं भवेत्।

ਅਨਦਿਨੁ ਦੁਖ ਕਮਾਵਦੇ ਨਿਤ ਜੋਹੇ ਜਮ ਜਾਲੇ ॥
अनदिनु दुख कमावदे नित जोहे जम जाले ॥

रात्रौ दिवा च, ते वेदनाम् अनुभवन्ति; ते मृत्युपाशं सर्वदा उपरि भ्रमन्तं पश्यन्ति।

ਸੁਪਨੈ ਸੁਖੁ ਨ ਦੇਖਨੀ ਬਹੁ ਚਿੰਤਾ ਪਰਜਾਲੇ ॥੩॥
सुपनै सुखु न देखनी बहु चिंता परजाले ॥३॥

स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति; ते तीव्रचिन्ताग्निभिः भक्षिताः भवन्ति। ||३||

ਸਭਨਾ ਕਾ ਦਾਤਾ ਏਕੁ ਹੈ ਆਪੇ ਬਖਸ ਕਰੇਇ ॥
सभना का दाता एकु है आपे बखस करेइ ॥

एकः प्रभुः सर्वेषां दाता अस्ति; स एव सर्वाशिषं प्रयच्छति।

ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਵਈ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਦੇਇ ॥
कहणा किछू न जावई जिसु भावै तिसु देइ ॥

अस्मिन् विषये अन्यस्य कस्यचित् वचनं नास्ति; यथा इच्छति तथा ददाति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਆਪੇ ਜਾਣੈ ਸੋਇ ॥੪॥੯॥੪੨॥
नानक गुरमुखि पाईऐ आपे जाणै सोइ ॥४॥९॥४२॥

गुर्मुखाः तं लभन्ते नानक; सः एव आत्मानं जानाति। ||४||९||४२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਸਚਾ ਸਾਹਿਬੁ ਸੇਵੀਐ ਸਚੁ ਵਡਿਆਈ ਦੇਇ ॥
सचा साहिबु सेवीऐ सचु वडिआई देइ ॥

सेवस्व सत्यं भगवन्तं गुरुं च सत्यमाहात्म्येन धन्यः भविष्यसि।

ਗੁਰਪਰਸਾਦੀ ਮਨਿ ਵਸੈ ਹਉਮੈ ਦੂਰਿ ਕਰੇਇ ॥
गुरपरसादी मनि वसै हउमै दूरि करेइ ॥

गुरुप्रसादेन मनसि तिष्ठति अहङ्कारः बहिष्कृतः।

ਇਹੁ ਮਨੁ ਧਾਵਤੁ ਤਾ ਰਹੈ ਜਾ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥੧॥
इहु मनु धावतु ता रहै जा आपे नदरि करेइ ॥१॥

एतत् भ्रमणशीलं मनः विश्रामं प्राप्नोति, यदा भगवान् स्वस्य अनुग्रहकटाक्षं क्षिपति। ||१||

ਭਾਈ ਰੇ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥
भाई रे गुरमुखि हरि नामु धिआइ ॥

हे दैवभ्रातरः गुरमुखाः भूत्वा भगवतः नाम ध्यायन्तु।

ਨਾਮੁ ਨਿਧਾਨੁ ਸਦ ਮਨਿ ਵਸੈ ਮਹਲੀ ਪਾਵੈ ਥਾਉ ॥੧॥ ਰਹਾਉ ॥
नामु निधानु सद मनि वसै महली पावै थाउ ॥१॥ रहाउ ॥

नामनिधिः मनसः अन्तः सदा तिष्ठति, भगवतः सान्निध्यभवने च कस्यचित् विश्रामस्थानं लभ्यते। ||१||विराम||

ਮਨਮੁਖ ਮਨੁ ਤਨੁ ਅੰਧੁ ਹੈ ਤਿਸ ਨਉ ਠਉਰ ਨ ਠਾਉ ॥
मनमुख मनु तनु अंधु है तिस नउ ठउर न ठाउ ॥

स्वेच्छा मनमुखानां मनः शरीरं च तमसा पूरितम्; न शरणं, न विश्रामस्थानं विन्दन्ति।

ਬਹੁ ਜੋਨੀ ਭਉਦਾ ਫਿਰੈ ਜਿਉ ਸੁੰਞੈਂ ਘਰਿ ਕਾਉ ॥
बहु जोनी भउदा फिरै जिउ सुंञैं घरि काउ ॥

असंख्यावतारैः नष्टाः भ्रमन्ति निर्जनगृहे काकाः इव ।

ਗੁਰਮਤੀ ਘਟਿ ਚਾਨਣਾ ਸਬਦਿ ਮਿਲੈ ਹਰਿ ਨਾਉ ॥੨॥
गुरमती घटि चानणा सबदि मिलै हरि नाउ ॥२॥

गुरुशिक्षाद्वारा हृदयं प्रकाशितं भवति। शबादद्वारा भगवतः नाम गृह्यते। ||२||

ਤ੍ਰੈ ਗੁਣ ਬਿਖਿਆ ਅੰਧੁ ਹੈ ਮਾਇਆ ਮੋਹ ਗੁਬਾਰ ॥
त्रै गुण बिखिआ अंधु है माइआ मोह गुबार ॥

गुणत्रयस्य भ्रष्टे अन्धता भवति; मायासङ्गे तमो भवति ।

ਲੋਭੀ ਅਨ ਕਉ ਸੇਵਦੇ ਪੜਿ ਵੇਦਾ ਕਰੈ ਪੂਕਾਰ ॥
लोभी अन कउ सेवदे पड़ि वेदा करै पूकार ॥

लोभी जनाः भगवतः स्थाने अन्येषां सेवां कुर्वन्ति यद्यपि ते उच्चैः शास्त्रपाठं घोषयन्ति।

ਬਿਖਿਆ ਅੰਦਰਿ ਪਚਿ ਮੁਏ ਨਾ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ॥੩॥
बिखिआ अंदरि पचि मुए ना उरवारु न पारु ॥३॥

ते स्वस्य भ्रष्टाचारेण दग्धाः भवन्ति; ते गृहे न सन्ति, अस्मिन् तीरे वा परे वा। ||३||

ਮਾਇਆ ਮੋਹਿ ਵਿਸਾਰਿਆ ਜਗਤ ਪਿਤਾ ਪ੍ਰਤਿਪਾਲਿ ॥
माइआ मोहि विसारिआ जगत पिता प्रतिपालि ॥

मायासङ्गेन ते पितरं जगतः पोषकं विस्मृतवन्तः।

ਬਾਝਹੁ ਗੁਰੂ ਅਚੇਤੁ ਹੈ ਸਭ ਬਧੀ ਜਮਕਾਲਿ ॥
बाझहु गुरू अचेतु है सभ बधी जमकालि ॥

गुरुं विना सर्वे अचेतनाः; ते मृत्युदूतेन बन्धने धारिताः भवन्ति।

ਨਾਨਕ ਗੁਰਮਤਿ ਉਬਰੇ ਸਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥੪॥੧੦॥੪੩॥
नानक गुरमति उबरे सचा नामु समालि ॥४॥१०॥४३॥

हे नानक गुरुशिक्षाद्वारा सत्यनामचिन्तयन् त्राता भविष्यसि। ||४||१०||४३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਮੋਹੁ ਹੈ ਗੁਰਮੁਖਿ ਚਉਥਾ ਪਦੁ ਪਾਇ ॥
त्रै गुण माइआ मोहु है गुरमुखि चउथा पदु पाइ ॥

त्रयः गुणाः जनान् मायासङ्गं धारयन्ति। गुरमुखः उच्चतरचैतन्यावस्थां चतुर्थं प्राप्नोति।

ਕਰਿ ਕਿਰਪਾ ਮੇਲਾਇਅਨੁ ਹਰਿ ਨਾਮੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
करि किरपा मेलाइअनु हरि नामु वसिआ मनि आइ ॥

स्वस्य अनुग्रहं दत्त्वा ईश्वरः अस्मान् स्वेन सह एकीकरोति। भगवतः नाम मनसः अन्तः स्थातुं आगच्छति।

ਪੋਤੈ ਜਿਨ ਕੈ ਪੁੰਨੁ ਹੈ ਤਿਨ ਸਤਸੰਗਤਿ ਮੇਲਾਇ ॥੧॥
पोतै जिन कै पुंनु है तिन सतसंगति मेलाइ ॥१॥

येषां सद्-निधिः अस्ति तेषां सत्-संगत-सत्य-सङ्घः सम्मिलितः भवति । ||१||

ਭਾਈ ਰੇ ਗੁਰਮਤਿ ਸਾਚਿ ਰਹਾਉ ॥
भाई रे गुरमति साचि रहाउ ॥

हे दैवभ्रातरः गुरुशिक्षां अनुसृत्य सत्ये वसन्तु।

ਸਾਚੋ ਸਾਚੁ ਕਮਾਵਣਾ ਸਾਚੈ ਸਬਦਿ ਮਿਲਾਉ ॥੧॥ ਰਹਾਉ ॥
साचो साचु कमावणा साचै सबदि मिलाउ ॥१॥ रहाउ ॥

सत्यस्य अभ्यासं कुरुत, केवलं सत्यं च, शाबादस्य सत्यवचने च विलीयताम्। ||१||विराम||

ਜਿਨੀ ਨਾਮੁ ਪਛਾਣਿਆ ਤਿਨ ਵਿਟਹੁ ਬਲਿ ਜਾਉ ॥
जिनी नामु पछाणिआ तिन विटहु बलि जाउ ॥

अहं यज्ञोऽस्मि ये परिचिनोति नाम भगवतः।

ਆਪੁ ਛੋਡਿ ਚਰਣੀ ਲਗਾ ਚਲਾ ਤਿਨ ਕੈ ਭਾਇ ॥
आपु छोडि चरणी लगा चला तिन कै भाइ ॥

स्वार्थं परित्यज्य अहं तेषां पादयोः पतित्वा तस्य इच्छानुसारं गच्छामि।

ਲਾਹਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਸਹਜੇ ਨਾਮਿ ਸਮਾਇ ॥੨॥
लाहा हरि हरि नामु मिलै सहजे नामि समाइ ॥२॥

हर, हर, भगवान् नाम लाभ अर्जित, अहं सहजतया नाम लीनः अस्मि। ||२||

ਬਿਨੁ ਗੁਰ ਮਹਲੁ ਨ ਪਾਈਐ ਨਾਮੁ ਨ ਪਰਾਪਤਿ ਹੋਇ ॥
बिनु गुर महलु न पाईऐ नामु न परापति होइ ॥

गुरुं विना भगवतः सान्निध्यस्य भवनं न लभ्यते, नाम च न लभ्यते।

ਐਸਾ ਸਤਗੁਰੁ ਲੋੜਿ ਲਹੁ ਜਿਦੂ ਪਾਈਐ ਸਚੁ ਸੋਇ ॥
ऐसा सतगुरु लोड़ि लहु जिदू पाईऐ सचु सोइ ॥

एतादृशं सच्चं गुरुं अन्वेष्य विन्दत, यः भवन्तं सत्येश्वरं प्रति नेष्यति।

ਅਸੁਰ ਸੰਘਾਰੈ ਸੁਖਿ ਵਸੈ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੁ ਹੋਇ ॥੩॥
असुर संघारै सुखि वसै जो तिसु भावै सु होइ ॥३॥

दुष्टरागं नाशय त्वं शान्तिं वसिष्यसि। यद् भगवतः प्रीतिः भवति तत् सम्भवति। ||३||

ਜੇਹਾ ਸਤਗੁਰੁ ਕਰਿ ਜਾਣਿਆ ਤੇਹੋ ਜੇਹਾ ਸੁਖੁ ਹੋਇ ॥
जेहा सतगुरु करि जाणिआ तेहो जेहा सुखु होइ ॥

यथा सत्यगुरुं विद्यते तथा शान्तिः प्राप्यते।

ਏਹੁ ਸਹਸਾ ਮੂਲੇ ਨਾਹੀ ਭਾਉ ਲਾਏ ਜਨੁ ਕੋਇ ॥
एहु सहसा मूले नाही भाउ लाए जनु कोइ ॥

तत्र न संशयः, किन्तु तस्य प्रेमिणः सुदुर्लभाः ।

ਨਾਨਕ ਏਕ ਜੋਤਿ ਦੁਇ ਮੂਰਤੀ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਇ ॥੪॥੧੧॥੪੪॥
नानक एक जोति दुइ मूरती सबदि मिलावा होइ ॥४॥११॥४४॥

हे नानक एकप्रकाशस्य द्वौ रूपौ स्तः; शाबादद्वारा संयोगः प्राप्यते। ||४||११||४४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430