गुरमुख भव, ध्याय सदा प्रियेश्वरं एकैकं प्रजापतिम्। ||१||विराम||
गुरमुखानां मुखानि दीप्तानि उज्ज्वलानि च; ते गुरुशब्दस्य वचनं चिन्तयन्ति।
इह परे लोके च शान्तिं लभन्ते जपन्तः ध्यायन्तः च भगवन्तम् ।
स्वस्य अन्तःकरणस्य गृहस्य अन्तः गुरुस्य शब्दस्य चिन्तनं कृत्वा भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति। ||२||
सच्चिगुरुतः मुखं विमुखीकृतानां मुखं कृष्णं भवेत्।
रात्रौ दिवा च, ते वेदनाम् अनुभवन्ति; ते मृत्युपाशं सर्वदा उपरि भ्रमन्तं पश्यन्ति।
स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति; ते तीव्रचिन्ताग्निभिः भक्षिताः भवन्ति। ||३||
एकः प्रभुः सर्वेषां दाता अस्ति; स एव सर्वाशिषं प्रयच्छति।
अस्मिन् विषये अन्यस्य कस्यचित् वचनं नास्ति; यथा इच्छति तथा ददाति।
गुर्मुखाः तं लभन्ते नानक; सः एव आत्मानं जानाति। ||४||९||४२||
सिरी राग, तृतीय मेहल : १.
सेवस्व सत्यं भगवन्तं गुरुं च सत्यमाहात्म्येन धन्यः भविष्यसि।
गुरुप्रसादेन मनसि तिष्ठति अहङ्कारः बहिष्कृतः।
एतत् भ्रमणशीलं मनः विश्रामं प्राप्नोति, यदा भगवान् स्वस्य अनुग्रहकटाक्षं क्षिपति। ||१||
हे दैवभ्रातरः गुरमुखाः भूत्वा भगवतः नाम ध्यायन्तु।
नामनिधिः मनसः अन्तः सदा तिष्ठति, भगवतः सान्निध्यभवने च कस्यचित् विश्रामस्थानं लभ्यते। ||१||विराम||
स्वेच्छा मनमुखानां मनः शरीरं च तमसा पूरितम्; न शरणं, न विश्रामस्थानं विन्दन्ति।
असंख्यावतारैः नष्टाः भ्रमन्ति निर्जनगृहे काकाः इव ।
गुरुशिक्षाद्वारा हृदयं प्रकाशितं भवति। शबादद्वारा भगवतः नाम गृह्यते। ||२||
गुणत्रयस्य भ्रष्टे अन्धता भवति; मायासङ्गे तमो भवति ।
लोभी जनाः भगवतः स्थाने अन्येषां सेवां कुर्वन्ति यद्यपि ते उच्चैः शास्त्रपाठं घोषयन्ति।
ते स्वस्य भ्रष्टाचारेण दग्धाः भवन्ति; ते गृहे न सन्ति, अस्मिन् तीरे वा परे वा। ||३||
मायासङ्गेन ते पितरं जगतः पोषकं विस्मृतवन्तः।
गुरुं विना सर्वे अचेतनाः; ते मृत्युदूतेन बन्धने धारिताः भवन्ति।
हे नानक गुरुशिक्षाद्वारा सत्यनामचिन्तयन् त्राता भविष्यसि। ||४||१०||४३||
सिरी राग, तृतीय मेहल : १.
त्रयः गुणाः जनान् मायासङ्गं धारयन्ति। गुरमुखः उच्चतरचैतन्यावस्थां चतुर्थं प्राप्नोति।
स्वस्य अनुग्रहं दत्त्वा ईश्वरः अस्मान् स्वेन सह एकीकरोति। भगवतः नाम मनसः अन्तः स्थातुं आगच्छति।
येषां सद्-निधिः अस्ति तेषां सत्-संगत-सत्य-सङ्घः सम्मिलितः भवति । ||१||
हे दैवभ्रातरः गुरुशिक्षां अनुसृत्य सत्ये वसन्तु।
सत्यस्य अभ्यासं कुरुत, केवलं सत्यं च, शाबादस्य सत्यवचने च विलीयताम्। ||१||विराम||
अहं यज्ञोऽस्मि ये परिचिनोति नाम भगवतः।
स्वार्थं परित्यज्य अहं तेषां पादयोः पतित्वा तस्य इच्छानुसारं गच्छामि।
हर, हर, भगवान् नाम लाभ अर्जित, अहं सहजतया नाम लीनः अस्मि। ||२||
गुरुं विना भगवतः सान्निध्यस्य भवनं न लभ्यते, नाम च न लभ्यते।
एतादृशं सच्चं गुरुं अन्वेष्य विन्दत, यः भवन्तं सत्येश्वरं प्रति नेष्यति।
दुष्टरागं नाशय त्वं शान्तिं वसिष्यसि। यद् भगवतः प्रीतिः भवति तत् सम्भवति। ||३||
यथा सत्यगुरुं विद्यते तथा शान्तिः प्राप्यते।
तत्र न संशयः, किन्तु तस्य प्रेमिणः सुदुर्लभाः ।
हे नानक एकप्रकाशस्य द्वौ रूपौ स्तः; शाबादद्वारा संयोगः प्राप्यते। ||४||११||४४||