गुरुं विना अन्तः अग्निः न शाम्यति; बहिः च अद्यापि अग्निः प्रज्वलति।
गुरुसेवां विना भक्तिपूजा न विद्यते। कथं कश्चित्, स्वयमेव, भगवन्तं ज्ञास्यति।
अन्येषां निन्दां कुर्वन् नरकं वसति; तस्य अन्तः धूमिलः अन्धकारः अस्ति।
अष्टाशीति पुण्यतीर्थानि भ्रमन् सः विनष्टः भवति। कथं पापस्य मलिनता प्रक्षाल्यते? ||३||
सः रजः छानति, भस्मं च शरीरे प्रयोजयति, परन्तु सः मायाधनस्य मार्गं अन्वेषयति।
अन्तः बहिश्च एकेश्वरं न जानाति; यदि कश्चित् तस्मै सत्यं वदति तर्हि सः क्रुद्धः भवति।
सः शास्त्रं पठति, परन्तु अनृतं वदति; तादृशी बुद्धिः यस्य गुरुः नास्ति।
नामजपं विना कथं शान्तिं लभेत् । नाम विना सः कथं सुन्दरः दृश्यते ? ||४||
केचन शिरः मुण्डयन्ति, केचन केशान् जटा-उलझनेषु धारयन्ति; केचन वेणीषु धारयन्ति, केचन अहङ्कारगर्वेन पूरिताः मौनं कुर्वन्ति।
तेषां मनः भ्रमति, दश दिक्षु भ्रमति, प्रेमभक्तिं, आत्माबोधं च विना।
अम्ब्रोसियलामृतं त्यक्त्वा माया उन्मत्तं घातकं विषं पिबन्ति।
पूर्वकर्माणि मेटयितुं न शक्यन्ते; भगवतः आज्ञायाः हुकमं विना ते पशवः भवन्ति। ||५||
कटोरा हस्ते कृत्वा पट्टिकायुक्तं कोटं धारयन् तस्य मनसि महतीः कामाः प्रवहन्ति।
स्वपत्नीं परित्यज्य मैथुनमग्नः भवति; तस्य विचाराः परभार्यासु सन्ति।
सः उपदिशति, उपदेशं च करोति, परन्तु शब्दस्य चिन्तनं न करोति; सः वीथिकायां क्रीतः विक्रीयते च।
अन्तः विषं कृत्वा सः निर्संशयस्य अभिनयं करोति; सः मृत्युदूतेन विनष्टः अपमानितः च भवति। ||६||
स एव सन्न्यासी सत्गुरुसेवकः, अन्तःतः स्वाभिमानं हरति।
न वस्त्रं भोजनं वा याचते; अपृच्छन् यत् किमपि प्राप्नोति तत् स्वीकुर्वति।
शून्यं वचनं न वदति; सहिष्णुसम्पदां सङ्गृह्य नामेन क्रोधं दहति।
धन्यः तादृशः गृहस्थः संन्यासिः योगी च यः स्वस्य चेतनां भगवतः चरणयोः केन्द्रीक्रियते। ||७||
आशायाः मध्ये संन्यासी आशायाः अचलः तिष्ठति; सः प्रेम्णा एकस्मिन् भगवति केन्द्रितः तिष्ठति।
सः भगवतः उदात्ततत्त्वे पिबति, तथा च शान्तिं शान्तिं च प्राप्नोति; स्वसत्त्वस्य गृहे ध्यानसमाधिगहने लीनः तिष्ठति।
तस्य मनः न भ्रमति; यथा गुर्मुख इति अवगच्छति। सः तत् बहिः भ्रमणं निवारयति।
गुरुशिक्षां अनुसृत्य शरीरस्य गृहं अन्वेषयति, नामधनं च प्राप्नोति। ||८||
ब्रह्मविष्णुशिवः उच्छ्रिताः नामचिन्तनध्यानसम्पन्नाः।
सृष्टिवाग्द्यावापातालं सर्वभूतानि प्राणिनि तव ज्योतिषः ।
सर्वे आरामाः मुक्तिः च नाम, गुरवस्य बनिस्पन्दनानि च लभन्ते; मया हृदये सत्यं नाम निहितम्।
नाम विना कोऽपि न त्रायते; नानक सत्येन सह पारं पारय | ||९||७||
मारू, प्रथम मेहल : १.
मातृपितृसंयोगद्वारा गर्भस्य निर्माणं भवति । अण्डं शुक्रं च मिलित्वा शरीरं निर्माति ।
गर्भस्य अन्तः उल्टा, प्रेम्णा भगवते निवसति; ईश्वरः तस्य प्रबन्धं करोति, तत्र पोषणं च ददाति। ||१||
कथं सः भयंकरं जगत्-सागरं लङ्घयिष्यति।
गुरमुखः अमलं नाम, भगवतः नाम प्राप्नोति; असह्यः पापभारः अपहृतः भवति। ||१||विराम||
तव गुणान् विस्मृतवान् भगवन्; अहं उन्मत्तः अस्मि - इदानीं किं कर्तुं शक्नोमि ?
त्वं दयालुः दाता, सर्वेषां शिरसा उपरि। अहोरात्रं त्वं दानं ददासि, सर्वान् परिपालयसि । ||२||
चत्वारि महालक्ष्याणि साधयितुं जायते । आत्मा भौतिकजगति स्वगृहं गृहीतवान् अस्ति।