श्री गुरु ग्रन्थ साहिबः

पुटः - 1013


ਅੰਤਰਿ ਅਗਨਿ ਨ ਗੁਰ ਬਿਨੁ ਬੂਝੈ ਬਾਹਰਿ ਪੂਅਰ ਤਾਪੈ ॥
अंतरि अगनि न गुर बिनु बूझै बाहरि पूअर तापै ॥

गुरुं विना अन्तः अग्निः न शाम्यति; बहिः च अद्यापि अग्निः प्रज्वलति।

ਗੁਰ ਸੇਵਾ ਬਿਨੁ ਭਗਤਿ ਨ ਹੋਵੀ ਕਿਉ ਕਰਿ ਚੀਨਸਿ ਆਪੈ ॥
गुर सेवा बिनु भगति न होवी किउ करि चीनसि आपै ॥

गुरुसेवां विना भक्तिपूजा न विद्यते। कथं कश्चित्, स्वयमेव, भगवन्तं ज्ञास्यति।

ਨਿੰਦਾ ਕਰਿ ਕਰਿ ਨਰਕ ਨਿਵਾਸੀ ਅੰਤਰਿ ਆਤਮ ਜਾਪੈ ॥
निंदा करि करि नरक निवासी अंतरि आतम जापै ॥

अन्येषां निन्दां कुर्वन् नरकं वसति; तस्य अन्तः धूमिलः अन्धकारः अस्ति।

ਅਠਸਠਿ ਤੀਰਥ ਭਰਮਿ ਵਿਗੂਚਹਿ ਕਿਉ ਮਲੁ ਧੋਪੈ ਪਾਪੈ ॥੩॥
अठसठि तीरथ भरमि विगूचहि किउ मलु धोपै पापै ॥३॥

अष्टाशीति पुण्यतीर्थानि भ्रमन् सः विनष्टः भवति। कथं पापस्य मलिनता प्रक्षाल्यते? ||३||

ਛਾਣੀ ਖਾਕੁ ਬਿਭੂਤ ਚੜਾਈ ਮਾਇਆ ਕਾ ਮਗੁ ਜੋਹੈ ॥
छाणी खाकु बिभूत चड़ाई माइआ का मगु जोहै ॥

सः रजः छानति, भस्मं च शरीरे प्रयोजयति, परन्तु सः मायाधनस्य मार्गं अन्वेषयति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੁ ਨ ਜਾਣੈ ਸਾਚੁ ਕਹੇ ਤੇ ਛੋਹੈ ॥
अंतरि बाहरि एकु न जाणै साचु कहे ते छोहै ॥

अन्तः बहिश्च एकेश्वरं न जानाति; यदि कश्चित् तस्मै सत्यं वदति तर्हि सः क्रुद्धः भवति।

ਪਾਠੁ ਪੜੈ ਮੁਖਿ ਝੂਠੋ ਬੋਲੈ ਨਿਗੁਰੇ ਕੀ ਮਤਿ ਓਹੈ ॥
पाठु पड़ै मुखि झूठो बोलै निगुरे की मति ओहै ॥

सः शास्त्रं पठति, परन्तु अनृतं वदति; तादृशी बुद्धिः यस्य गुरुः नास्ति।

ਨਾਮੁ ਨ ਜਪਈ ਕਿਉ ਸੁਖੁ ਪਾਵੈ ਬਿਨੁ ਨਾਵੈ ਕਿਉ ਸੋਹੈ ॥੪॥
नामु न जपई किउ सुखु पावै बिनु नावै किउ सोहै ॥४॥

नामजपं विना कथं शान्तिं लभेत् । नाम विना सः कथं सुन्दरः दृश्यते ? ||४||

ਮੂੰਡੁ ਮੁਡਾਇ ਜਟਾ ਸਿਖ ਬਾਧੀ ਮੋਨਿ ਰਹੈ ਅਭਿਮਾਨਾ ॥
मूंडु मुडाइ जटा सिख बाधी मोनि रहै अभिमाना ॥

केचन शिरः मुण्डयन्ति, केचन केशान् जटा-उलझनेषु धारयन्ति; केचन वेणीषु धारयन्ति, केचन अहङ्कारगर्वेन पूरिताः मौनं कुर्वन्ति।

ਮਨੂਆ ਡੋਲੈ ਦਹ ਦਿਸ ਧਾਵੈ ਬਿਨੁ ਰਤ ਆਤਮ ਗਿਆਨਾ ॥
मनूआ डोलै दह दिस धावै बिनु रत आतम गिआना ॥

तेषां मनः भ्रमति, दश दिक्षु भ्रमति, प्रेमभक्तिं, आत्माबोधं च विना।

ਅੰਮ੍ਰਿਤੁ ਛੋਡਿ ਮਹਾ ਬਿਖੁ ਪੀਵੈ ਮਾਇਆ ਕਾ ਦੇਵਾਨਾ ॥
अंम्रितु छोडि महा बिखु पीवै माइआ का देवाना ॥

अम्ब्रोसियलामृतं त्यक्त्वा माया उन्मत्तं घातकं विषं पिबन्ति।

ਕਿਰਤੁ ਨ ਮਿਟਈ ਹੁਕਮੁ ਨ ਬੂਝੈ ਪਸੂਆ ਮਾਹਿ ਸਮਾਨਾ ॥੫॥
किरतु न मिटई हुकमु न बूझै पसूआ माहि समाना ॥५॥

पूर्वकर्माणि मेटयितुं न शक्यन्ते; भगवतः आज्ञायाः हुकमं विना ते पशवः भवन्ति। ||५||

ਹਾਥ ਕਮੰਡਲੁ ਕਾਪੜੀਆ ਮਨਿ ਤ੍ਰਿਸਨਾ ਉਪਜੀ ਭਾਰੀ ॥
हाथ कमंडलु कापड़ीआ मनि त्रिसना उपजी भारी ॥

कटोरा हस्ते कृत्वा पट्टिकायुक्तं कोटं धारयन् तस्य मनसि महतीः कामाः प्रवहन्ति।

ਇਸਤ੍ਰੀ ਤਜਿ ਕਰਿ ਕਾਮਿ ਵਿਆਪਿਆ ਚਿਤੁ ਲਾਇਆ ਪਰ ਨਾਰੀ ॥
इसत्री तजि करि कामि विआपिआ चितु लाइआ पर नारी ॥

स्वपत्नीं परित्यज्य मैथुनमग्नः भवति; तस्य विचाराः परभार्यासु सन्ति।

ਸਿਖ ਕਰੇ ਕਰਿ ਸਬਦੁ ਨ ਚੀਨੈ ਲੰਪਟੁ ਹੈ ਬਾਜਾਰੀ ॥
सिख करे करि सबदु न चीनै लंपटु है बाजारी ॥

सः उपदिशति, उपदेशं च करोति, परन्तु शब्दस्य चिन्तनं न करोति; सः वीथिकायां क्रीतः विक्रीयते च।

ਅੰਤਰਿ ਬਿਖੁ ਬਾਹਰਿ ਨਿਭਰਾਤੀ ਤਾ ਜਮੁ ਕਰੇ ਖੁਆਰੀ ॥੬॥
अंतरि बिखु बाहरि निभराती ता जमु करे खुआरी ॥६॥

अन्तः विषं कृत्वा सः निर्संशयस्य अभिनयं करोति; सः मृत्युदूतेन विनष्टः अपमानितः च भवति। ||६||

ਸੋ ਸੰਨਿਆਸੀ ਜੋ ਸਤਿਗੁਰ ਸੇਵੈ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥
सो संनिआसी जो सतिगुर सेवै विचहु आपु गवाए ॥

स एव सन्न्यासी सत्गुरुसेवकः, अन्तःतः स्वाभिमानं हरति।

ਛਾਦਨ ਭੋਜਨ ਕੀ ਆਸ ਨ ਕਰਈ ਅਚਿੰਤੁ ਮਿਲੈ ਸੋ ਪਾਏ ॥
छादन भोजन की आस न करई अचिंतु मिलै सो पाए ॥

न वस्त्रं भोजनं वा याचते; अपृच्छन् यत् किमपि प्राप्नोति तत् स्वीकुर्वति।

ਬਕੈ ਨ ਬੋਲੈ ਖਿਮਾ ਧਨੁ ਸੰਗ੍ਰਹੈ ਤਾਮਸੁ ਨਾਮਿ ਜਲਾਏ ॥
बकै न बोलै खिमा धनु संग्रहै तामसु नामि जलाए ॥

शून्यं वचनं न वदति; सहिष्णुसम्पदां सङ्गृह्य नामेन क्रोधं दहति।

ਧਨੁ ਗਿਰਹੀ ਸੰਨਿਆਸੀ ਜੋਗੀ ਜਿ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਏ ॥੭॥
धनु गिरही संनिआसी जोगी जि हरि चरणी चितु लाए ॥७॥

धन्यः तादृशः गृहस्थः संन्यासिः योगी च यः स्वस्य चेतनां भगवतः चरणयोः केन्द्रीक्रियते। ||७||

ਆਸ ਨਿਰਾਸ ਰਹੈ ਸੰਨਿਆਸੀ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਏ ॥
आस निरास रहै संनिआसी एकसु सिउ लिव लाए ॥

आशायाः मध्ये संन्यासी आशायाः अचलः तिष्ठति; सः प्रेम्णा एकस्मिन् भगवति केन्द्रितः तिष्ठति।

ਹਰਿ ਰਸੁ ਪੀਵੈ ਤਾ ਸਾਤਿ ਆਵੈ ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਏ ॥
हरि रसु पीवै ता साति आवै निज घरि ताड़ी लाए ॥

सः भगवतः उदात्ततत्त्वे पिबति, तथा च शान्तिं शान्तिं च प्राप्नोति; स्वसत्त्वस्य गृहे ध्यानसमाधिगहने लीनः तिष्ठति।

ਮਨੂਆ ਨ ਡੋਲੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਧਾਵਤੁ ਵਰਜਿ ਰਹਾਏ ॥
मनूआ न डोलै गुरमुखि बूझै धावतु वरजि रहाए ॥

तस्य मनः न भ्रमति; यथा गुर्मुख इति अवगच्छति। सः तत् बहिः भ्रमणं निवारयति।

ਗ੍ਰਿਹੁ ਸਰੀਰੁ ਗੁਰਮਤੀ ਖੋਜੇ ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਏ ॥੮॥
ग्रिहु सरीरु गुरमती खोजे नामु पदारथु पाए ॥८॥

गुरुशिक्षां अनुसृत्य शरीरस्य गृहं अन्वेषयति, नामधनं च प्राप्नोति। ||८||

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਸਰੇਸਟ ਨਾਮਿ ਰਤੇ ਵੀਚਾਰੀ ॥
ब्रहमा बिसनु महेसु सरेसट नामि रते वीचारी ॥

ब्रह्मविष्णुशिवः उच्छ्रिताः नामचिन्तनध्यानसम्पन्नाः।

ਖਾਣੀ ਬਾਣੀ ਗਗਨ ਪਤਾਲੀ ਜੰਤਾ ਜੋਤਿ ਤੁਮਾਰੀ ॥
खाणी बाणी गगन पताली जंता जोति तुमारी ॥

सृष्टिवाग्द्यावापातालं सर्वभूतानि प्राणिनि तव ज्योतिषः ।

ਸਭਿ ਸੁਖ ਮੁਕਤਿ ਨਾਮ ਧੁਨਿ ਬਾਣੀ ਸਚੁ ਨਾਮੁ ਉਰ ਧਾਰੀ ॥
सभि सुख मुकति नाम धुनि बाणी सचु नामु उर धारी ॥

सर्वे आरामाः मुक्तिः च नाम, गुरवस्य बनिस्पन्दनानि च लभन्ते; मया हृदये सत्यं नाम निहितम्।

ਨਾਮ ਬਿਨਾ ਨਹੀ ਛੂਟਸਿ ਨਾਨਕ ਸਾਚੀ ਤਰੁ ਤੂ ਤਾਰੀ ॥੯॥੭॥
नाम बिना नही छूटसि नानक साची तरु तू तारी ॥९॥७॥

नाम विना कोऽपि न त्रायते; नानक सत्येन सह पारं पारय | ||९||७||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਮਾਤ ਪਿਤਾ ਸੰਜੋਗਿ ਉਪਾਏ ਰਕਤੁ ਬਿੰਦੁ ਮਿਲਿ ਪਿੰਡੁ ਕਰੇ ॥
मात पिता संजोगि उपाए रकतु बिंदु मिलि पिंडु करे ॥

मातृपितृसंयोगद्वारा गर्भस्य निर्माणं भवति । अण्डं शुक्रं च मिलित्वा शरीरं निर्माति ।

ਅੰਤਰਿ ਗਰਭ ਉਰਧਿ ਲਿਵ ਲਾਗੀ ਸੋ ਪ੍ਰਭੁ ਸਾਰੇ ਦਾਤਿ ਕਰੇ ॥੧॥
अंतरि गरभ उरधि लिव लागी सो प्रभु सारे दाति करे ॥१॥

गर्भस्य अन्तः उल्टा, प्रेम्णा भगवते निवसति; ईश्वरः तस्य प्रबन्धं करोति, तत्र पोषणं च ददाति। ||१||

ਸੰਸਾਰੁ ਭਵਜਲੁ ਕਿਉ ਤਰੈ ॥
संसारु भवजलु किउ तरै ॥

कथं सः भयंकरं जगत्-सागरं लङ्घयिष्यति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਨਿਰੰਜਨੁ ਪਾਈਐ ਅਫਰਿਓ ਭਾਰੁ ਅਫਾਰੁ ਟਰੈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि नामु निरंजनु पाईऐ अफरिओ भारु अफारु टरै ॥१॥ रहाउ ॥

गुरमुखः अमलं नाम, भगवतः नाम प्राप्नोति; असह्यः पापभारः अपहृतः भवति। ||१||विराम||

ਤੇ ਗੁਣ ਵਿਸਰਿ ਗਏ ਅਪਰਾਧੀ ਮੈ ਬਉਰਾ ਕਿਆ ਕਰਉ ਹਰੇ ॥
ते गुण विसरि गए अपराधी मै बउरा किआ करउ हरे ॥

तव गुणान् विस्मृतवान् भगवन्; अहं उन्मत्तः अस्मि - इदानीं किं कर्तुं शक्नोमि ?

ਤੂ ਦਾਤਾ ਦਇਆਲੁ ਸਭੈ ਸਿਰਿ ਅਹਿਨਿਸਿ ਦਾਤਿ ਸਮਾਰਿ ਕਰੇ ॥੨॥
तू दाता दइआलु सभै सिरि अहिनिसि दाति समारि करे ॥२॥

त्वं दयालुः दाता, सर्वेषां शिरसा उपरि। अहोरात्रं त्वं दानं ददासि, सर्वान् परिपालयसि । ||२||

ਚਾਰਿ ਪਦਾਰਥ ਲੈ ਜਗਿ ਜਨਮਿਆ ਸਿਵ ਸਕਤੀ ਘਰਿ ਵਾਸੁ ਧਰੇ ॥
चारि पदारथ लै जगि जनमिआ सिव सकती घरि वासु धरे ॥

चत्वारि महालक्ष्याणि साधयितुं जायते । आत्मा भौतिकजगति स्वगृहं गृहीतवान् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430