भवता एतावत् गभीरं संशयेन जगत् भ्रमितम्।
कथं त्वां विज्ञास्यन्ति जनाः मायाप्रविष्टाः । ||१||विराम||
कबीरः वदति, भ्रष्टाचारस्य भोगान् त्यजतु, अन्यथा भवन्तः तेभ्यः अवश्यमेव म्रियन्ते।
भगवन्तं ध्याय मर्त्यं तस्य बनिवचनेन; त्वं अनन्तजीवनेन धन्यः भविष्यसि। एवं प्रकारेण त्वं घोरं लोकाब्धिं लङ्घयिष्यसि । ||२||
यथा रोचते तथा जनाः भगवतः प्रेम आलिंगयन्ति,
संशयमोहश्च अन्तःतः निवर्तते।
अन्तः सहजं शान्तिः संयमः च प्रवहति, बुद्धिः च आध्यात्मिकप्रज्ञां प्रति जागरिता भवति।
गुरुप्रसादेन अन्तः जीवः भगवतः प्रेम्णा स्पृशति। ||३||
अस्मिन् सङ्गे मृत्युः नास्ति ।
तस्य आज्ञायाः हुकमं ज्ञात्वा त्वं स्वेश्वरं गुरुं च मिलिष्यसि। ||१||द्वितीय विराम||
सिरी राग, त्रिलोचन : १.
मनः सर्वथा मायायाम् आसक्तम् अस्ति; मर्त्यः जरामृत्युभयं विस्मृतवान्।
कुटुम्बं पश्यन् पद्मपुष्पवत् प्रफुल्लते; वञ्चकः परगृहाणि पश्यति, लोभयति च। ||१||
यदा आगच्छति मृत्योः दूतस्य शक्तिशालिनः ।
तस्य भयानकशक्तिविरुद्धं कोऽपि स्थातुं न शक्नोति।
दुर्लभः सुदुर्लभः स मित्रम् आगत्य कथयति।
"हे मम प्रिये, मां तव आलिंगने गृहाण!
त्राहि मां भगवन्!" ||१||विराम||
सर्वविधराजकुमारसुखेषु प्रवृत्तः मर्त्य त्वं विस्मृतवान् ईश्वरः; त्वं जगत्-सागरे पतितः, अमरः जातः इति मन्यसे ।
माया वञ्चितः लुण्ठितः ईश्वरं न चिन्तयसि आलस्येन प्राणान् अपव्ययसि। ||२||
मार्गः त्वया गन्तव्यः द्रोहः भयङ्करः मर्त्य; न तत्र सूर्यो न चन्द्रो भासते।
माया प्रति भवतः भावात्मकः आसक्तिः विस्मृता भविष्यति, यदा भवतः एतत् जगत् त्यक्तव्यम्। ||३||
अद्य मम मनसि स्पष्टं जातं यत् धर्मस्य धार्मिकः न्यायाधीशः अस्मान् पश्यति।
तस्य दूताः भयानकशक्त्या जनान् हस्तयोः मध्ये मर्दयन्ति; अहं तेषां विरुद्धं स्थातुं न शक्नोमि। ||४||
यदि कश्चित् मां किमपि उपदिशेत् तर्हि भगवतः वनक्षेत्रेषु व्याप्तः इति भवतु ।
हे प्रिये भगवन्, त्वं स्वयं सर्वं जानासि; तथा प्रार्थयति त्रिलोचनः भगवन्। ||५||२||
सिरी राग, भक्त कबीर जी : १.
शृणु धर्मविद्वान्-एक एव भगवान् आश्चर्यचकितः; न कश्चित् तं वर्णयितुं शक्नोति।
सः स्वर्गदूतान्, आकाशगायकान्, स्वर्गीयसङ्गीतकारानपि मुग्धं करोति; सः स्वसूत्रे लोकत्रयं तारितवान्। ||१||
सार्वभौमस्य वीणाया अप्रहृतः रागः स्पन्दते;
तस्य अनुग्रहदृष्ट्या वयं नादस्य ध्वनि-प्रवाहस्य प्रेम्णा अनुकूलाः स्मः। ||१||विराम||
मम मुकुटचक्रस्य दशमद्वारं आस्वादनवह्निः, इडा-पिङ्गला-नालिकाः च कीपाः, सुवर्ण-कटं प्रविश्य रिक्तं कर्तुं।
तस्मिन् वटे सर्वेषां आसुततत्त्वानां उदात्ततमस्य शुद्धस्य च तत्त्वस्य मृदुधारा स्रवति । ||२||
किञ्चित् आश्चर्यं जातम्-श्वासः चषकः अभवत्।
त्रिषु लोकेषु तादृशः योगी अद्वितीयः । कः राजा तस्य तुलनां कर्तुं शक्नोति ? ||३||
एषा परमात्मनः आध्यात्मिकप्रज्ञा मम सत्तां प्रकाशितवती अस्ति। कबीरः वदति, अहं तस्य प्रेम्णा अनुकूलः अस्मि।
शेषः सर्वः संशयमोहितः, मम मनः भगवतः उदात्ततत्त्वेन मत्तः अस्ति। ||४||३||