श्री गुरु ग्रन्थ साहिबः

पुटः - 92


ਐਸਾ ਤੈਂ ਜਗੁ ਭਰਮਿ ਲਾਇਆ ॥
ऐसा तैं जगु भरमि लाइआ ॥

भवता एतावत् गभीरं संशयेन जगत् भ्रमितम्।

ਕੈਸੇ ਬੂਝੈ ਜਬ ਮੋਹਿਆ ਹੈ ਮਾਇਆ ॥੧॥ ਰਹਾਉ ॥
कैसे बूझै जब मोहिआ है माइआ ॥१॥ रहाउ ॥

कथं त्वां विज्ञास्यन्ति जनाः मायाप्रविष्टाः । ||१||विराम||

ਕਹਤ ਕਬੀਰ ਛੋਡਿ ਬਿਖਿਆ ਰਸ ਇਤੁ ਸੰਗਤਿ ਨਿਹਚਉ ਮਰਣਾ ॥
कहत कबीर छोडि बिखिआ रस इतु संगति निहचउ मरणा ॥

कबीरः वदति, भ्रष्टाचारस्य भोगान् त्यजतु, अन्यथा भवन्तः तेभ्यः अवश्यमेव म्रियन्ते।

ਰਮਈਆ ਜਪਹੁ ਪ੍ਰਾਣੀ ਅਨਤ ਜੀਵਣ ਬਾਣੀ ਇਨ ਬਿਧਿ ਭਵ ਸਾਗਰੁ ਤਰਣਾ ॥੨॥
रमईआ जपहु प्राणी अनत जीवण बाणी इन बिधि भव सागरु तरणा ॥२॥

भगवन्तं ध्याय मर्त्यं तस्य बनिवचनेन; त्वं अनन्तजीवनेन धन्यः भविष्यसि। एवं प्रकारेण त्वं घोरं लोकाब्धिं लङ्घयिष्यसि । ||२||

ਜਾਂ ਤਿਸੁ ਭਾਵੈ ਤਾ ਲਾਗੈ ਭਾਉ ॥
जां तिसु भावै ता लागै भाउ ॥

यथा रोचते तथा जनाः भगवतः प्रेम आलिंगयन्ति,

ਭਰਮੁ ਭੁਲਾਵਾ ਵਿਚਹੁ ਜਾਇ ॥
भरमु भुलावा विचहु जाइ ॥

संशयमोहश्च अन्तःतः निवर्तते।

ਉਪਜੈ ਸਹਜੁ ਗਿਆਨ ਮਤਿ ਜਾਗੈ ॥
उपजै सहजु गिआन मति जागै ॥

अन्तः सहजं शान्तिः संयमः च प्रवहति, बुद्धिः च आध्यात्मिकप्रज्ञां प्रति जागरिता भवति।

ਗੁਰਪ੍ਰਸਾਦਿ ਅੰਤਰਿ ਲਿਵ ਲਾਗੈ ॥੩॥
गुरप्रसादि अंतरि लिव लागै ॥३॥

गुरुप्रसादेन अन्तः जीवः भगवतः प्रेम्णा स्पृशति। ||३||

ਇਤੁ ਸੰਗਤਿ ਨਾਹੀ ਮਰਣਾ ॥
इतु संगति नाही मरणा ॥

अस्मिन् सङ्गे मृत्युः नास्ति ।

ਹੁਕਮੁ ਪਛਾਣਿ ਤਾ ਖਸਮੈ ਮਿਲਣਾ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥
हुकमु पछाणि ता खसमै मिलणा ॥१॥ रहाउ दूजा ॥

तस्य आज्ञायाः हुकमं ज्ञात्वा त्वं स्वेश्वरं गुरुं च मिलिष्यसि। ||१||द्वितीय विराम||

ਸਿਰੀਰਾਗੁ ਤ੍ਰਿਲੋਚਨ ਕਾ ॥
सिरीरागु त्रिलोचन का ॥

सिरी राग, त्रिलोचन : १.

ਮਾਇਆ ਮੋਹੁ ਮਨਿ ਆਗਲੜਾ ਪ੍ਰਾਣੀ ਜਰਾ ਮਰਣੁ ਭਉ ਵਿਸਰਿ ਗਇਆ ॥
माइआ मोहु मनि आगलड़ा प्राणी जरा मरणु भउ विसरि गइआ ॥

मनः सर्वथा मायायाम् आसक्तम् अस्ति; मर्त्यः जरामृत्युभयं विस्मृतवान्।

ਕੁਟੰਬੁ ਦੇਖਿ ਬਿਗਸਹਿ ਕਮਲਾ ਜਿਉ ਪਰ ਘਰਿ ਜੋਹਹਿ ਕਪਟ ਨਰਾ ॥੧॥
कुटंबु देखि बिगसहि कमला जिउ पर घरि जोहहि कपट नरा ॥१॥

कुटुम्बं पश्यन् पद्मपुष्पवत् प्रफुल्लते; वञ्चकः परगृहाणि पश्यति, लोभयति च। ||१||

ਦੂੜਾ ਆਇਓਹਿ ਜਮਹਿ ਤਣਾ ॥
दूड़ा आइओहि जमहि तणा ॥

यदा आगच्छति मृत्योः दूतस्य शक्तिशालिनः ।

ਤਿਨ ਆਗਲੜੈ ਮੈ ਰਹਣੁ ਨ ਜਾਇ ॥
तिन आगलड़ै मै रहणु न जाइ ॥

तस्य भयानकशक्तिविरुद्धं कोऽपि स्थातुं न शक्नोति।

ਕੋਈ ਕੋਈ ਸਾਜਣੁ ਆਇ ਕਹੈ ॥
कोई कोई साजणु आइ कहै ॥

दुर्लभः सुदुर्लभः स मित्रम् आगत्य कथयति।

ਮਿਲੁ ਮੇਰੇ ਬੀਠੁਲਾ ਲੈ ਬਾਹੜੀ ਵਲਾਇ ॥
मिलु मेरे बीठुला लै बाहड़ी वलाइ ॥

"हे मम प्रिये, मां तव आलिंगने गृहाण!

ਮਿਲੁ ਮੇਰੇ ਰਮਈਆ ਮੈ ਲੇਹਿ ਛਡਾਇ ॥੧॥ ਰਹਾਉ ॥
मिलु मेरे रमईआ मै लेहि छडाइ ॥१॥ रहाउ ॥

त्राहि मां भगवन्!" ||१||विराम||

ਅਨਿਕ ਅਨਿਕ ਭੋਗ ਰਾਜ ਬਿਸਰੇ ਪ੍ਰਾਣੀ ਸੰਸਾਰ ਸਾਗਰ ਪੈ ਅਮਰੁ ਭਇਆ ॥
अनिक अनिक भोग राज बिसरे प्राणी संसार सागर पै अमरु भइआ ॥

सर्वविधराजकुमारसुखेषु प्रवृत्तः मर्त्य त्वं विस्मृतवान् ईश्वरः; त्वं जगत्-सागरे पतितः, अमरः जातः इति मन्यसे ।

ਮਾਇਆ ਮੂਠਾ ਚੇਤਸਿ ਨਾਹੀ ਜਨਮੁ ਗਵਾਇਓ ਆਲਸੀਆ ॥੨॥
माइआ मूठा चेतसि नाही जनमु गवाइओ आलसीआ ॥२॥

माया वञ्चितः लुण्ठितः ईश्वरं न चिन्तयसि आलस्येन प्राणान् अपव्ययसि। ||२||

ਬਿਖਮ ਘੋਰ ਪੰਥਿ ਚਾਲਣਾ ਪ੍ਰਾਣੀ ਰਵਿ ਸਸਿ ਤਹ ਨ ਪ੍ਰਵੇਸੰ ॥
बिखम घोर पंथि चालणा प्राणी रवि ससि तह न प्रवेसं ॥

मार्गः त्वया गन्तव्यः द्रोहः भयङ्करः मर्त्य; न तत्र सूर्यो न चन्द्रो भासते।

ਮਾਇਆ ਮੋਹੁ ਤਬ ਬਿਸਰਿ ਗਇਆ ਜਾਂ ਤਜੀਅਲੇ ਸੰਸਾਰੰ ॥੩॥
माइआ मोहु तब बिसरि गइआ जां तजीअले संसारं ॥३॥

माया प्रति भवतः भावात्मकः आसक्तिः विस्मृता भविष्यति, यदा भवतः एतत् जगत् त्यक्तव्यम्। ||३||

ਆਜੁ ਮੇਰੈ ਮਨਿ ਪ੍ਰਗਟੁ ਭਇਆ ਹੈ ਪੇਖੀਅਲੇ ਧਰਮਰਾਓ ॥
आजु मेरै मनि प्रगटु भइआ है पेखीअले धरमराओ ॥

अद्य मम मनसि स्पष्टं जातं यत् धर्मस्य धार्मिकः न्यायाधीशः अस्मान् पश्यति।

ਤਹ ਕਰ ਦਲ ਕਰਨਿ ਮਹਾਬਲੀ ਤਿਨ ਆਗਲੜੈ ਮੈ ਰਹਣੁ ਨ ਜਾਇ ॥੪॥
तह कर दल करनि महाबली तिन आगलड़ै मै रहणु न जाइ ॥४॥

तस्य दूताः भयानकशक्त्या जनान् हस्तयोः मध्ये मर्दयन्ति; अहं तेषां विरुद्धं स्थातुं न शक्नोमि। ||४||

ਜੇ ਕੋ ਮੂੰ ਉਪਦੇਸੁ ਕਰਤੁ ਹੈ ਤਾ ਵਣਿ ਤ੍ਰਿਣਿ ਰਤੜਾ ਨਾਰਾਇਣਾ ॥
जे को मूं उपदेसु करतु है ता वणि त्रिणि रतड़ा नाराइणा ॥

यदि कश्चित् मां किमपि उपदिशेत् तर्हि भगवतः वनक्षेत्रेषु व्याप्तः इति भवतु ।

ਐ ਜੀ ਤੂੰ ਆਪੇ ਸਭ ਕਿਛੁ ਜਾਣਦਾ ਬਦਤਿ ਤ੍ਰਿਲੋਚਨੁ ਰਾਮਈਆ ॥੫॥੨॥
ऐ जी तूं आपे सभ किछु जाणदा बदति त्रिलोचनु रामईआ ॥५॥२॥

हे प्रिये भगवन्, त्वं स्वयं सर्वं जानासि; तथा प्रार्थयति त्रिलोचनः भगवन्। ||५||२||

ਸ੍ਰੀਰਾਗੁ ਭਗਤ ਕਬੀਰ ਜੀਉ ਕਾ ॥
स्रीरागु भगत कबीर जीउ का ॥

सिरी राग, भक्त कबीर जी : १.

ਅਚਰਜ ਏਕੁ ਸੁਨਹੁ ਰੇ ਪੰਡੀਆ ਅਬ ਕਿਛੁ ਕਹਨੁ ਨ ਜਾਈ ॥
अचरज एकु सुनहु रे पंडीआ अब किछु कहनु न जाई ॥

शृणु धर्मविद्वान्-एक एव भगवान् आश्चर्यचकितः; न कश्चित् तं वर्णयितुं शक्नोति।

ਸੁਰਿ ਨਰ ਗਣ ਗੰਧ੍ਰਬ ਜਿਨਿ ਮੋਹੇ ਤ੍ਰਿਭਵਣ ਮੇਖੁਲੀ ਲਾਈ ॥੧॥
सुरि नर गण गंध्रब जिनि मोहे त्रिभवण मेखुली लाई ॥१॥

सः स्वर्गदूतान्, आकाशगायकान्, स्वर्गीयसङ्गीतकारानपि मुग्धं करोति; सः स्वसूत्रे लोकत्रयं तारितवान्। ||१||

ਰਾਜਾ ਰਾਮ ਅਨਹਦ ਕਿੰਗੁਰੀ ਬਾਜੈ ॥
राजा राम अनहद किंगुरी बाजै ॥

सार्वभौमस्य वीणाया अप्रहृतः रागः स्पन्दते;

ਜਾ ਕੀ ਦਿਸਟਿ ਨਾਦ ਲਿਵ ਲਾਗੈ ॥੧॥ ਰਹਾਉ ॥
जा की दिसटि नाद लिव लागै ॥१॥ रहाउ ॥

तस्य अनुग्रहदृष्ट्या वयं नादस्य ध्वनि-प्रवाहस्य प्रेम्णा अनुकूलाः स्मः। ||१||विराम||

ਭਾਠੀ ਗਗਨੁ ਸਿੰਙਿਆ ਅਰੁ ਚੁੰਙਿਆ ਕਨਕ ਕਲਸ ਇਕੁ ਪਾਇਆ ॥
भाठी गगनु सिंङिआ अरु चुंङिआ कनक कलस इकु पाइआ ॥

मम मुकुटचक्रस्य दशमद्वारं आस्वादनवह्निः, इडा-पिङ्गला-नालिकाः च कीपाः, सुवर्ण-कटं प्रविश्य रिक्तं कर्तुं।

ਤਿਸੁ ਮਹਿ ਧਾਰ ਚੁਐ ਅਤਿ ਨਿਰਮਲ ਰਸ ਮਹਿ ਰਸਨ ਚੁਆਇਆ ॥੨॥
तिसु महि धार चुऐ अति निरमल रस महि रसन चुआइआ ॥२॥

तस्मिन् वटे सर्वेषां आसुततत्त्वानां उदात्ततमस्य शुद्धस्य च तत्त्वस्य मृदुधारा स्रवति । ||२||

ਏਕ ਜੁ ਬਾਤ ਅਨੂਪ ਬਨੀ ਹੈ ਪਵਨ ਪਿਆਲਾ ਸਾਜਿਆ ॥
एक जु बात अनूप बनी है पवन पिआला साजिआ ॥

किञ्चित् आश्चर्यं जातम्-श्वासः चषकः अभवत्।

ਤੀਨਿ ਭਵਨ ਮਹਿ ਏਕੋ ਜੋਗੀ ਕਹਹੁ ਕਵਨੁ ਹੈ ਰਾਜਾ ॥੩॥
तीनि भवन महि एको जोगी कहहु कवनु है राजा ॥३॥

त्रिषु लोकेषु तादृशः योगी अद्वितीयः । कः राजा तस्य तुलनां कर्तुं शक्नोति ? ||३||

ਐਸੇ ਗਿਆਨ ਪ੍ਰਗਟਿਆ ਪੁਰਖੋਤਮ ਕਹੁ ਕਬੀਰ ਰੰਗਿ ਰਾਤਾ ॥
ऐसे गिआन प्रगटिआ पुरखोतम कहु कबीर रंगि राता ॥

एषा परमात्मनः आध्यात्मिकप्रज्ञा मम सत्तां प्रकाशितवती अस्ति। कबीरः वदति, अहं तस्य प्रेम्णा अनुकूलः अस्मि।

ਅਉਰ ਦੁਨੀ ਸਭ ਭਰਮਿ ਭੁਲਾਨੀ ਮਨੁ ਰਾਮ ਰਸਾਇਨ ਮਾਤਾ ॥੪॥੩॥
अउर दुनी सभ भरमि भुलानी मनु राम रसाइन माता ॥४॥३॥

शेषः सर्वः संशयमोहितः, मम मनः भगवतः उदात्ततत्त्वेन मत्तः अस्ति। ||४||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430