श्री गुरु ग्रन्थ साहिबः

पुटः - 1268


ਇਸਤ੍ਰੀ ਰੂਪ ਚੇਰੀ ਕੀ ਨਿਆਈ ਸੋਭ ਨਹੀ ਬਿਨੁ ਭਰਤਾਰੇ ॥੧॥
इसत्री रूप चेरी की निआई सोभ नही बिनु भरतारे ॥१॥

अहं तव वधूः सुन्दरी तव दासः दासः च अस्मि । पतिं विना मम आर्यत्वं नास्ति प्रभुम्। ||१||

ਬਿਨਉ ਸੁਨਿਓ ਜਬ ਠਾਕੁਰ ਮੇਰੈ ਬੇਗਿ ਆਇਓ ਕਿਰਪਾ ਧਾਰੇ ॥
बिनउ सुनिओ जब ठाकुर मेरै बेगि आइओ किरपा धारे ॥

यदा मम प्रभुः गुरुः च मम प्रार्थनां शृण्वन् तदा सः मम दयायाः वर्षणं कर्तुं त्वरितवान् ।

ਕਹੁ ਨਾਨਕ ਮੇਰੋ ਬਨਿਓ ਸੁਹਾਗੋ ਪਤਿ ਸੋਭਾ ਭਲੇ ਅਚਾਰੇ ॥੨॥੩॥੭॥
कहु नानक मेरो बनिओ सुहागो पति सोभा भले अचारे ॥२॥३॥७॥

नानकः वदति, अहं मम पतिः इव अभवम्; अहं मानेन, आर्यत्वेन, सद्भावेन च धन्यः अस्मि। ||२||३||७||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਪ੍ਰੀਤਮ ਸਾਚਾ ਨਾਮੁ ਧਿਆਇ ॥
प्रीतम साचा नामु धिआइ ॥

प्रियस्य सत्यं नाम ध्यानं कुरु।

ਦੂਖ ਦਰਦ ਬਿਨਸੈ ਭਵ ਸਾਗਰੁ ਗੁਰ ਕੀ ਮੂਰਤਿ ਰਿਦੈ ਬਸਾਇ ॥੧॥ ਰਹਾਉ ॥
दूख दरद बिनसै भव सागरु गुर की मूरति रिदै बसाइ ॥१॥ रहाउ ॥

भयङ्करविश्वसमुद्रस्य दुःखानि दुःखानि च निवर्तन्ते, गुरुप्रतिमां हृदये निहितं कृत्वा। ||१||विराम||

ਦੁਸਮਨ ਹਤੇ ਦੋਖੀ ਸਭਿ ਵਿਆਪੇ ਹਰਿ ਸਰਣਾਈ ਆਇਆ ॥
दुसमन हते दोखी सभि विआपे हरि सरणाई आइआ ॥

तव शत्रवः नश्यन्ति, सर्वे दुष्टाः नश्यन्ति, यदा त्वं भगवतः अभयारण्यम् आगमिष्यसि।

ਰਾਖਨਹਾਰੈ ਹਾਥ ਦੇ ਰਾਖਿਓ ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਇਆ ॥੧॥
राखनहारै हाथ दे राखिओ नामु पदारथु पाइआ ॥१॥

त्राता प्रभुः मम हस्तं दत्त्वा मां तारितवान्; नामधनं मया लब्धम्। ||१||

ਕਰਿ ਕਿਰਪਾ ਕਿਲਵਿਖ ਸਭਿ ਕਾਟੇ ਨਾਮੁ ਨਿਰਮਲੁ ਮਨਿ ਦੀਆ ॥
करि किरपा किलविख सभि काटे नामु निरमलु मनि दीआ ॥

अनुग्रहं दत्त्वा मम सर्वाणि पापानि निर्मूलितवान्; तेन मम मनसि निर्मलं नाम स्थापितं।

ਗੁਣ ਨਿਧਾਨੁ ਨਾਨਕ ਮਨਿ ਵਸਿਆ ਬਾਹੁੜਿ ਦੂਖ ਨ ਥੀਆ ॥੨॥੪॥੮॥
गुण निधानु नानक मनि वसिआ बाहुड़ि दूख न थीआ ॥२॥४॥८॥

हे नानक, गुणनिधिः मम मनः पूरयति; अहं पुनः कदापि दुःखं न प्राप्स्यामि। ||२||४||८||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਪ੍ਰਭ ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਪਿਆਰੇ ॥
प्रभ मेरे प्रीतम प्रान पिआरे ॥

मम प्रिय ईश्वरः मम जीवनस्य निःश्वासस्य प्रेमी अस्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਅਪਨੋ ਨਾਮੁ ਦੀਜੈ ਦਇਆਲ ਅਨੁਗ੍ਰਹੁ ਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
प्रेम भगति अपनो नामु दीजै दइआल अनुग्रहु धारे ॥१॥ रहाउ ॥

नामस्य प्रेम्णः भक्तिपूजनं कुरु मे दयालु करुणामय । ||१||विराम||

ਸਿਮਰਉ ਚਰਨ ਤੁਹਾਰੇ ਪ੍ਰੀਤਮ ਰਿਦੈ ਤੁਹਾਰੀ ਆਸਾ ॥
सिमरउ चरन तुहारे प्रीतम रिदै तुहारी आसा ॥

ध्यायामि स्मरणेन तव पादयोः प्रिये; मम हृदयं आशापूरितम् अस्ति।

ਸੰਤ ਜਨਾ ਪਹਿ ਕਰਉ ਬੇਨਤੀ ਮਨਿ ਦਰਸਨ ਕੀ ਪਿਆਸਾ ॥੧॥
संत जना पहि करउ बेनती मनि दरसन की पिआसा ॥१॥

अहं विनयशीलसन्तानाम् कृते प्रार्थनां करोमि; मम मनः भगवतः दर्शनस्य Blssed Vision कृते तृष्णां करोति। ||१||

ਬਿਛੁਰਤ ਮਰਨੁ ਜੀਵਨੁ ਹਰਿ ਮਿਲਤੇ ਜਨ ਕਉ ਦਰਸਨੁ ਦੀਜੈ ॥
बिछुरत मरनु जीवनु हरि मिलते जन कउ दरसनु दीजै ॥

वियोगः मृत्युः भगवता सह संयोगः जीवनम्। भवतः विनयशीलं भृत्यस्य दर्शनेन आशीर्वादं ददातु।

ਨਾਮ ਅਧਾਰੁ ਜੀਵਨ ਧਨੁ ਨਾਨਕ ਪ੍ਰਭ ਮੇਰੇ ਕਿਰਪਾ ਕੀਜੈ ॥੨॥੫॥੯॥
नाम अधारु जीवन धनु नानक प्रभ मेरे किरपा कीजै ॥२॥५॥९॥

हे देव दयालु भव, नानको नाम आश्रित्य, आयुः, धनं च कुरु । ||२||५||९||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਅਬ ਅਪਨੇ ਪ੍ਰੀਤਮ ਸਿਉ ਬਨਿ ਆਈ ॥
अब अपने प्रीतम सिउ बनि आई ॥

अधुना, अहं मम प्रियस्य इव एव अभवम्।

ਰਾਜਾ ਰਾਮੁ ਰਮਤ ਸੁਖੁ ਪਾਇਓ ਬਰਸੁ ਮੇਘ ਸੁਖਦਾਈ ॥੧॥ ਰਹਾਉ ॥
राजा रामु रमत सुखु पाइओ बरसु मेघ सुखदाई ॥१॥ रहाउ ॥

निवसन् मम सार्वभौमं नृपं शान्तिं लब्धम् । वर्षा हे शान्तिदा मेघ | ||१||विराम||

ਇਕੁ ਪਲੁ ਬਿਸਰਤ ਨਹੀ ਸੁਖ ਸਾਗਰੁ ਨਾਮੁ ਨਵੈ ਨਿਧਿ ਪਾਈ ॥
इकु पलु बिसरत नही सुख सागरु नामु नवै निधि पाई ॥

तं विस्मर्तुं न शक्नोमि क्षणमपि; सः शान्तिसागरः अस्ति। नाम भगवतः नाम्ना मया नव निधिः प्राप्ताः ।

ਉਦੌਤੁ ਭਇਓ ਪੂਰਨ ਭਾਵੀ ਕੋ ਭੇਟੇ ਸੰਤ ਸਹਾਈ ॥੧॥
उदौतु भइओ पूरन भावी को भेटे संत सहाई ॥१॥

मम सम्यक् दैवः सक्रियः अभवत्, सन्तैः सह मिलित्वा, मम साहाय्यं, समर्थनं च। ||१||

ਸੁਖ ਉਪਜੇ ਦੁਖ ਸਗਲ ਬਿਨਾਸੇ ਪਾਰਬ੍ਰਹਮ ਲਿਵ ਲਾਈ ॥
सुख उपजे दुख सगल बिनासे पारब्रहम लिव लाई ॥

शान्तिः प्रवहति, सर्वा दुःखानि च दूरीकृतानि, परमेश्वरस्य प्रेम्णा अनुकूलाः।

ਤਰਿਓ ਸੰਸਾਰੁ ਕਠਿਨ ਭੈ ਸਾਗਰੁ ਹਰਿ ਨਾਨਕ ਚਰਨ ਧਿਆਈ ॥੨॥੬॥੧੦॥
तरिओ संसारु कठिन भै सागरु हरि नानक चरन धिआई ॥२॥६॥१०॥

कष्टं भयङ्करं च लोकाब्धिं नानक भगवतः पादध्यानया लङ्घ्यते। ||२||६||१०||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਘਨਿਹਰ ਬਰਸਿ ਸਗਲ ਜਗੁ ਛਾਇਆ ॥
घनिहर बरसि सगल जगु छाइआ ॥

मेघाः सम्पूर्णे विश्वे वर्षिताः अभवन् ।

ਭਏ ਕ੍ਰਿਪਾਲ ਪ੍ਰੀਤਮ ਪ੍ਰਭ ਮੇਰੇ ਅਨਦ ਮੰਗਲ ਸੁਖ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ॥
भए क्रिपाल प्रीतम प्रभ मेरे अनद मंगल सुख पाइआ ॥१॥ रहाउ ॥

मम प्रियः प्रभुः ईश्वरः मयि दयालुः अभवत्; आनन्देन आनन्देन शान्तिना च धन्यः अस्मि। ||१||विराम||

ਮਿਟੇ ਕਲੇਸ ਤ੍ਰਿਸਨ ਸਭ ਬੂਝੀ ਪਾਰਬ੍ਰਹਮੁ ਮਨਿ ਧਿਆਇਆ ॥
मिटे कलेस त्रिसन सभ बूझी पारब्रहमु मनि धिआइआ ॥

मे शोकानि मेट्यन्ते, सर्वपिपासा च मे परमेश्वरं ध्यायन्ते।

ਸਾਧਸੰਗਿ ਜਨਮ ਮਰਨ ਨਿਵਾਰੇ ਬਹੁਰਿ ਨ ਕਤਹੂ ਧਾਇਆ ॥੧॥
साधसंगि जनम मरन निवारे बहुरि न कतहू धाइआ ॥१॥

साधसंगते पवित्रसङ्घे मृत्युजन्म च समाप्तं भवति, मर्त्यः कुत्रापि न भ्रमति, पुनः कदापि। ||१||

ਮਨੁ ਤਨੁ ਨਾਮਿ ਨਿਰੰਜਨਿ ਰਾਤਉ ਚਰਨ ਕਮਲ ਲਿਵ ਲਾਇਆ ॥
मनु तनु नामि निरंजनि रातउ चरन कमल लिव लाइआ ॥

मम मनः शरीरं च अमलनाम भगवतः नाम ओतप्रोतम्; अहं तस्य पादकमलेषु प्रेम्णा अनुकूलः अस्मि।

ਅੰਗੀਕਾਰੁ ਕੀਓ ਪ੍ਰਭਿ ਅਪਨੈ ਨਾਨਕ ਦਾਸ ਸਰਣਾਇਆ ॥੨॥੭॥੧੧॥
अंगीकारु कीओ प्रभि अपनै नानक दास सरणाइआ ॥२॥७॥११॥

ईश्वरः नानकं स्वस्य कृतवान्; दासः नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||२||७||११||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਬਿਛੁਰਤ ਕਿਉ ਜੀਵੇ ਓਇ ਜੀਵਨ ॥
बिछुरत किउ जीवे ओइ जीवन ॥

भगवतः विरक्तः कथं जीवति जीवः ।

ਚਿਤਹਿ ਉਲਾਸ ਆਸ ਮਿਲਬੇ ਕੀ ਚਰਨ ਕਮਲ ਰਸ ਪੀਵਨ ॥੧॥ ਰਹਾਉ ॥
चितहि उलास आस मिलबे की चरन कमल रस पीवन ॥१॥ रहाउ ॥

मम चैतन्यं मम भगवन्तं मिलितुं, तस्य पादकमलस्य उदात्ततत्त्वे पिबितुं च आकांक्षा आशा च परिपूर्णा अस्ति। ||१||विराम||

ਜਿਨ ਕਉ ਪਿਆਸ ਤੁਮਾਰੀ ਪ੍ਰੀਤਮ ਤਿਨ ਕਉ ਅੰਤਰੁ ਨਾਹੀ ॥
जिन कउ पिआस तुमारी प्रीतम तिन कउ अंतरु नाही ॥

त्वां तृष्णास्ते न विरहन्ति प्रिये ।

ਜਿਨ ਕਉ ਬਿਸਰੈ ਮੇਰੋ ਰਾਮੁ ਪਿਆਰਾ ਸੇ ਮੂਏ ਮਰਿ ਜਾਂਹੀਂ ॥੧॥
जिन कउ बिसरै मेरो रामु पिआरा से मूए मरि जांहीं ॥१॥

ये मम प्रियेश्वरं विस्मरन्ति ते मृताः म्रियन्ते च। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430