श्री गुरु ग्रन्थ साहिबः

पुटः - 614


ਸਾਧਸੰਗਿ ਜਉ ਤੁਮਹਿ ਮਿਲਾਇਓ ਤਉ ਸੁਨੀ ਤੁਮਾਰੀ ਬਾਣੀ ॥
साधसंगि जउ तुमहि मिलाइओ तउ सुनी तुमारी बाणी ॥

यदा त्वया मां साधसंगतं पवित्रसङ्घं नीतवान् तदा तव वचनस्य बाणीं श्रुतवान्।

ਅਨਦੁ ਭਇਆ ਪੇਖਤ ਹੀ ਨਾਨਕ ਪ੍ਰਤਾਪ ਪੁਰਖ ਨਿਰਬਾਣੀ ॥੪॥੭॥੧੮॥
अनदु भइआ पेखत ही नानक प्रताप पुरख निरबाणी ॥४॥७॥१८॥

नानकः आनन्दितः अस्ति, निर्वाणस्य प्राथमिकेश्वरस्य महिमाम् अवलोकयन्। ||४||७||१८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਹਮ ਸੰਤਨ ਕੀ ਰੇਨੁ ਪਿਆਰੇ ਹਮ ਸੰਤਨ ਕੀ ਸਰਣਾ ॥
हम संतन की रेनु पिआरे हम संतन की सरणा ॥

अहं प्रियसन्तानाम् पादरजः; अहं तेषां अभयारण्यस्य रक्षणं याचयामि।

ਸੰਤ ਹਮਾਰੀ ਓਟ ਸਤਾਣੀ ਸੰਤ ਹਮਾਰਾ ਗਹਣਾ ॥੧॥
संत हमारी ओट सताणी संत हमारा गहणा ॥१॥

सन्तः मम सर्वशक्तिमान् समर्थकाः सन्ति; सन्ताः मम अलङ्कारः अलङ्कारः च। ||१||

ਹਮ ਸੰਤਨ ਸਿਉ ਬਣਿ ਆਈ ॥
हम संतन सिउ बणि आई ॥

अहं सन्तैः सह हस्तः दस्तानानि च अस्मि।

ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਈ ॥
पूरबि लिखिआ पाई ॥

मया पूर्वनिर्धारितं दैवं साक्षात्कृतम्।

ਇਹੁ ਮਨੁ ਤੇਰਾ ਭਾਈ ॥ ਰਹਾਉ ॥
इहु मनु तेरा भाई ॥ रहाउ ॥

एतत् मनः भवतः दैवभ्रातरः | ||विरामः||

ਸੰਤਨ ਸਿਉ ਮੇਰੀ ਲੇਵਾ ਦੇਵੀ ਸੰਤਨ ਸਿਉ ਬਿਉਹਾਰਾ ॥
संतन सिउ मेरी लेवा देवी संतन सिउ बिउहारा ॥

मम व्यवहारः सन्तैः सह अस्ति, मम व्यापारः सन्तैः सह अस्ति।

ਸੰਤਨ ਸਿਉ ਹਮ ਲਾਹਾ ਖਾਟਿਆ ਹਰਿ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥੨॥
संतन सिउ हम लाहा खाटिआ हरि भगति भरे भंडारा ॥२॥

मया सन्तैः सह लाभः अर्जितः, भगवद्भक्त्या अतिप्रवाहपर्यन्तं निधिः च। ||२||

ਸੰਤਨ ਮੋ ਕਉ ਪੂੰਜੀ ਸਉਪੀ ਤਉ ਉਤਰਿਆ ਮਨ ਕਾ ਧੋਖਾ ॥
संतन मो कउ पूंजी सउपी तउ उतरिआ मन का धोखा ॥

सन्ताः राजधानीं मम न्यस्तवन्तः, मम मनसः मोहः अपि निवृत्तः अभवत् ।

ਧਰਮ ਰਾਇ ਅਬ ਕਹਾ ਕਰੈਗੋ ਜਉ ਫਾਟਿਓ ਸਗਲੋ ਲੇਖਾ ॥੩॥
धरम राइ अब कहा करैगो जउ फाटिओ सगलो लेखा ॥३॥

धर्मन्यायाधीशः इदानीं किं कर्तुं शक्नोति? मम सर्वाणि लेखानि विदीर्णानि सन्ति। ||३||

ਮਹਾ ਅਨੰਦ ਭਏ ਸੁਖੁ ਪਾਇਆ ਸੰਤਨ ਕੈ ਪਰਸਾਦੇ ॥
महा अनंद भए सुखु पाइआ संतन कै परसादे ॥

अहं परमं आनन्दं प्राप्नोमि, अहं च शान्तिं प्राप्नोमि, सन्तानाम् अनुग्रहात्।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਰੰਗਿ ਰਤੇ ਬਿਸਮਾਦੇ ॥੪॥੮॥੧੯॥
कहु नानक हरि सिउ मनु मानिआ रंगि रते बिसमादे ॥४॥८॥१९॥

कथयति नानकः मम मनः भगवता सह सामञ्जस्यम् अस्ति; भगवतः अद्भुतप्रेमेण ओतप्रोतम् अस्ति। ||४||८||१९||

ਸੋਰਠਿ ਮਃ ੫ ॥
सोरठि मः ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜੇਤੀ ਸਮਗ੍ਰੀ ਦੇਖਹੁ ਰੇ ਨਰ ਤੇਤੀ ਹੀ ਛਡਿ ਜਾਨੀ ॥
जेती समग्री देखहु रे नर तेती ही छडि जानी ॥

यत्किमपि पश्यसि, तत्सर्वं त्यक्तव्यं भविष्यति मनुष्य ।

ਰਾਮ ਨਾਮ ਸੰਗਿ ਕਰਿ ਬਿਉਹਾਰਾ ਪਾਵਹਿ ਪਦੁ ਨਿਰਬਾਨੀ ॥੧॥
राम नाम संगि करि बिउहारा पावहि पदु निरबानी ॥१॥

भगवन्नाम्ना ते व्यवहारः भवतु, निर्वाणावस्थां प्राप्स्यसि । ||१||

ਪਿਆਰੇ ਤੂ ਮੇਰੋ ਸੁਖਦਾਤਾ ॥
पिआरे तू मेरो सुखदाता ॥

हे मम प्रिये शान्तिदायसि ।

ਗੁਰਿ ਪੂਰੈ ਦੀਆ ਉਪਦੇਸਾ ਤੁਮ ਹੀ ਸੰਗਿ ਪਰਾਤਾ ॥ ਰਹਾਉ ॥
गुरि पूरै दीआ उपदेसा तुम ही संगि पराता ॥ रहाउ ॥

सिद्धगुरुणा मे एतानि शिक्षानि दत्तानि, अहं च भवतः अनुकूलः अस्मि। ||विरामः||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਅਭਿਮਾਨਾ ਤਾ ਮਹਿ ਸੁਖੁ ਨਹੀ ਪਾਈਐ ॥
काम क्रोध लोभ मोह अभिमाना ता महि सुखु नही पाईऐ ॥

कामे क्रोधे लोभे भावात्मके सङ्गे स्वाभिमाने च शान्तिः न लभ्यते ।

ਹੋਹੁ ਰੇਨ ਤੂ ਸਗਲ ਕੀ ਮੇਰੇ ਮਨ ਤਉ ਅਨਦ ਮੰਗਲ ਸੁਖੁ ਪਾਈਐ ॥੨॥
होहु रेन तू सगल की मेरे मन तउ अनद मंगल सुखु पाईऐ ॥२॥

तथा सर्वचरणरजः भव मनसि तदा आनन्दं आनन्दं शान्तिं च प्राप्स्यसि। ||२||

ਘਾਲ ਨ ਭਾਨੈ ਅੰਤਰ ਬਿਧਿ ਜਾਨੈ ਤਾ ਕੀ ਕਰਿ ਮਨ ਸੇਵਾ ॥
घाल न भानै अंतर बिधि जानै ता की करि मन सेवा ॥

सः तव अन्तःकरणस्य स्थितिं जानाति, सः तव कार्यं वृथा न मुञ्चति - तं सेवस्व मनः।

ਕਰਿ ਪੂਜਾ ਹੋਮਿ ਇਹੁ ਮਨੂਆ ਅਕਾਲ ਮੂਰਤਿ ਗੁਰਦੇਵਾ ॥੩॥
करि पूजा होमि इहु मनूआ अकाल मूरति गुरदेवा ॥३॥

तं पूजयन्तु, तस्मै अमृतेश्वरस्य दिव्यगुरुप्रतिमायै समर्पयन्तु। ||३||

ਗੋਬਿਦ ਦਾਮੋਦਰ ਦਇਆਲ ਮਾਧਵੇ ਪਾਰਬ੍ਰਹਮ ਨਿਰੰਕਾਰਾ ॥
गोबिद दामोदर दइआल माधवे पारब्रहम निरंकारा ॥

स विश्वेश्वरः करुणेश्वरः परमेश्वरः निराकारः प्रभुः।

ਨਾਮੁ ਵਰਤਣਿ ਨਾਮੋ ਵਾਲੇਵਾ ਨਾਮੁ ਨਾਨਕ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੪॥੯॥੨੦॥
नामु वरतणि नामो वालेवा नामु नानक प्रान अधारा ॥४॥९॥२०॥

नाम मम वणिजः, नाम मम पोषणम्; the Naam, हे नानक, मम प्राणश्वासस्य आश्रयः। ||४||९||२०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਮਿਰਤਕ ਕਉ ਪਾਇਓ ਤਨਿ ਸਾਸਾ ਬਿਛੁਰਤ ਆਨਿ ਮਿਲਾਇਆ ॥
मिरतक कउ पाइओ तनि सासा बिछुरत आनि मिलाइआ ॥

सः प्राणं मृतशरीरेषु प्रविशति, विरक्तान् पुनः संयोजयति स्म ।

ਪਸੂ ਪਰੇਤ ਮੁਗਧ ਭਏ ਸ੍ਰੋਤੇ ਹਰਿ ਨਾਮਾ ਮੁਖਿ ਗਾਇਆ ॥੧॥
पसू परेत मुगध भए स्रोते हरि नामा मुखि गाइआ ॥१॥

पशवः, राक्षसाः, मूर्खाः अपि सावधानाः श्रोतारः भवन्ति, यदा सः भगवतः नामस्य स्तुतिं गायति। ||१||

ਪੂਰੇ ਗੁਰ ਕੀ ਦੇਖੁ ਵਡਾਈ ॥
पूरे गुर की देखु वडाई ॥

सिद्धगुरुस्य महिमामहात्म्यं पश्यतु।

ਤਾ ਕੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥ ਰਹਾਉ ॥
ता की कीमति कहणु न जाई ॥ रहाउ ॥

तस्य मूल्यं वर्णयितुं न शक्यते। ||विरामः||

ਦੂਖ ਸੋਗ ਕਾ ਢਾਹਿਓ ਡੇਰਾ ਅਨਦ ਮੰਗਲ ਬਿਸਰਾਮਾ ॥
दूख सोग का ढाहिओ डेरा अनद मंगल बिसरामा ॥

शोकरोगनिवासं विध्वंसयित्वा आनन्दं आनन्दं सुखं च आनयत्।

ਮਨ ਬਾਂਛਤ ਫਲ ਮਿਲੇ ਅਚਿੰਤਾ ਪੂਰਨ ਹੋਏ ਕਾਮਾ ॥੨॥
मन बांछत फल मिले अचिंता पूरन होए कामा ॥२॥

अप्रयत्नेन मनसः कामस्य फलं पुरस्कृत्य सर्वाणि कार्याणि सिद्धिम् आनयन्ति। ||२||

ਈਹਾ ਸੁਖੁ ਆਗੈ ਮੁਖ ਊਜਲ ਮਿਟਿ ਗਏ ਆਵਣ ਜਾਣੇ ॥
ईहा सुखु आगै मुख ऊजल मिटि गए आवण जाणे ॥

स इह लोके शान्तिं लभते, तस्य मुखं परलोके दीप्तम्; तस्य आगमनं गमनं च समाप्तम्।

ਨਿਰਭਉ ਭਏ ਹਿਰਦੈ ਨਾਮੁ ਵਸਿਆ ਅਪੁਨੇ ਸਤਿਗੁਰ ਕੈ ਮਨਿ ਭਾਣੇ ॥੩॥
निरभउ भए हिरदै नामु वसिआ अपुने सतिगुर कै मनि भाणे ॥३॥

निर्भयो भवति, तस्य हृदयं नाम भगवतः नाम पूर्णं भवति; तस्य मनः सच्चे गुरुं प्रियं भवति। ||३||

ਊਠਤ ਬੈਠਤ ਹਰਿ ਗੁਣ ਗਾਵੈ ਦੂਖੁ ਦਰਦੁ ਭ੍ਰਮੁ ਭਾਗਾ ॥
ऊठत बैठत हरि गुण गावै दूखु दरदु भ्रमु भागा ॥

उत्थाय उपविश्य भगवतः महिमा स्तुतिं गायति; तस्य दुःखशोकसंशयश्च निवर्तते।

ਕਹੁ ਨਾਨਕ ਤਾ ਕੇ ਪੂਰ ਕਰੰਮਾ ਜਾ ਕਾ ਗੁਰ ਚਰਨੀ ਮਨੁ ਲਾਗਾ ॥੪॥੧੦॥੨੧॥
कहु नानक ता के पूर करंमा जा का गुर चरनी मनु लागा ॥४॥१०॥२१॥

वदति नानकः तस्य कर्म सिद्धः; तस्य मनः गुरुचरणसक्तम् अस्ति। ||४||१०||२१||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਰਤਨੁ ਛਾਡਿ ਕਉਡੀ ਸੰਗਿ ਲਾਗੇ ਜਾ ਤੇ ਕਛੂ ਨ ਪਾਈਐ ॥
रतनु छाडि कउडी संगि लागे जा ते कछू न पाईऐ ॥

मणिं परित्यज्य शंखे सक्तः; तस्मात् किमपि न आगमिष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430