श्री गुरु ग्रन्थ साहिबः

पुटः - 779


ਹੋਇ ਰੇਣ ਸਾਧੂ ਪ੍ਰਭ ਅਰਾਧੂ ਆਪਣੇ ਪ੍ਰਭ ਭਾਵਾ ॥
होइ रेण साधू प्रभ अराधू आपणे प्रभ भावा ॥

अहं पवित्रस्य पादस्य रजः अस्मि। आराधने ईश्वरं पूजयन् मम देवः प्रसन्नः अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਇਆ ਧਾਰਹੁ ਸਦਾ ਹਰਿ ਗੁਣ ਗਾਵਾ ॥੨॥
बिनवंति नानक दइआ धारहु सदा हरि गुण गावा ॥२॥

प्रार्थयति नानक, कृपया मां त्वत्कृपया आशीर्वादं ददातु, यत् अहं तव गौरवं स्तुतिं सदा गायामि। ||२||

ਗੁਰ ਮਿਲਿ ਸਾਗਰੁ ਤਰਿਆ ॥
गुर मिलि सागरु तरिआ ॥

गुरुणा सह मिलित्वा जगत्-सागरं पारं करोमि।

ਹਰਿ ਚਰਣ ਜਪਤ ਨਿਸਤਰਿਆ ॥
हरि चरण जपत निसतरिआ ॥

भगवत्पादं ध्यात्वा मुक्तोऽस्मि।

ਹਰਿ ਚਰਣ ਧਿਆਏ ਸਭਿ ਫਲ ਪਾਏ ਮਿਟੇ ਆਵਣ ਜਾਣਾ ॥
हरि चरण धिआए सभि फल पाए मिटे आवण जाणा ॥

भगवत्पादं ध्यात्वा सर्वफलफलं लब्धं मम आगमनं च निवृत्तम्।

ਭਾਇ ਭਗਤਿ ਸੁਭਾਇ ਹਰਿ ਜਪਿ ਆਪਣੇ ਪ੍ਰਭ ਭਾਵਾ ॥
भाइ भगति सुभाइ हरि जपि आपणे प्रभ भावा ॥

प्रेम्णा भक्तिपूजा सह अहं सहजतया भगवन्तं ध्यायामि, मम ईश्वरः प्रसन्नः भवति।

ਜਪਿ ਏਕੁ ਅਲਖ ਅਪਾਰ ਪੂਰਨ ਤਿਸੁ ਬਿਨਾ ਨਹੀ ਕੋਈ ॥
जपि एकु अलख अपार पूरन तिसु बिना नही कोई ॥

एकं अदृष्टं अनन्तं सिद्धं प्रभुं ध्याय; तस्मात् अन्यः नास्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਗੁਰਿ ਭਰਮੁ ਖੋਇਆ ਜਤ ਦੇਖਾ ਤਤ ਸੋਈ ॥੩॥
बिनवंति नानक गुरि भरमु खोइआ जत देखा तत सोई ॥३॥

प्रार्थयति नानक, गुरुणा मम संशयं मेटा; यत्र यत्र पश्यामि तत्र तं पश्यामि। ||३||

ਪਤਿਤ ਪਾਵਨ ਹਰਿ ਨਾਮਾ ॥
पतित पावन हरि नामा ॥

भगवतः नाम पापानां शुद्धिकरणम्।

ਪੂਰਨ ਸੰਤ ਜਨਾ ਕੇ ਕਾਮਾ ॥
पूरन संत जना के कामा ॥

विनयशीलसन्तानाम् कार्याणां समाधानं करोति।

ਗੁਰੁ ਸੰਤੁ ਪਾਇਆ ਪ੍ਰਭੁ ਧਿਆਇਆ ਸਗਲ ਇਛਾ ਪੁੰਨੀਆ ॥
गुरु संतु पाइआ प्रभु धिआइआ सगल इछा पुंनीआ ॥

मया लब्धः साधुः गुरुः, ईश्वरं ध्यायन्। मम सर्वे कामाः सिद्धाः अभवन्।

ਹਉ ਤਾਪ ਬਿਨਸੇ ਸਦਾ ਸਰਸੇ ਪ੍ਰਭ ਮਿਲੇ ਚਿਰੀ ਵਿਛੁੰਨਿਆ ॥
हउ ताप बिनसे सदा सरसे प्रभ मिले चिरी विछुंनिआ ॥

अहङ्कारज्वरः निवृत्तः, अहं सर्वदा सुखी अस्मि । अहं ईश्वरं मिलितवान्, यस्मात् अहं तावत्कालं यावत् विरक्तः आसम्।

ਮਨਿ ਸਾਤਿ ਆਈ ਵਜੀ ਵਧਾਈ ਮਨਹੁ ਕਦੇ ਨ ਵੀਸਰੈ ॥
मनि साति आई वजी वधाई मनहु कदे न वीसरै ॥

मम मनः शान्तिं शान्तिं च प्राप्तवान्; अभिनन्दनानि प्रवहन्ति अहं तं मनसा कदापि न विस्मरामि।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਤਿਗੁਰਿ ਦ੍ਰਿੜਾਇਆ ਸਦਾ ਭਜੁ ਜਗਦੀਸਰੈ ॥੪॥੧॥੩॥
बिनवंति नानक सतिगुरि द्रिड़ाइआ सदा भजु जगदीसरै ॥४॥१॥३॥

प्रार्थयति नानकः, सत्यगुरुः मां एतत् उपदिष्टवान्, विश्वेश्वरं सदा स्पन्दनं ध्यानं च कर्तुं। ||४||१||३||

ਰਾਗੁ ਸੂਹੀ ਛੰਤ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
रागु सूही छंत महला ५ घरु ३ ॥

राग सूही, छन्त, पंचम मेहल, तृतीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੂ ਠਾਕੁਰੋ ਬੈਰਾਗਰੋ ਮੈ ਜੇਹੀ ਘਣ ਚੇਰੀ ਰਾਮ ॥
तू ठाकुरो बैरागरो मै जेही घण चेरी राम ॥

हे मम भगवन् गुरो, त्वं असक्तः असि; मम सदृशाः एतावन्तः हस्तकन्याः सन्ति भगवन् |

ਤੂੰ ਸਾਗਰੋ ਰਤਨਾਗਰੋ ਹਉ ਸਾਰ ਨ ਜਾਣਾ ਤੇਰੀ ਰਾਮ ॥
तूं सागरो रतनागरो हउ सार न जाणा तेरी राम ॥

त्वं समुद्रः, रत्नानां प्रभवः; तव मूल्यं न जानामि भगवन् |

ਸਾਰ ਨ ਜਾਣਾ ਤੂ ਵਡ ਦਾਣਾ ਕਰਿ ਮਿਹਰੰਮਤਿ ਸਾਂਈ ॥
सार न जाणा तू वड दाणा करि मिहरंमति सांई ॥

अहं तव मूल्यं न जानामि; त्वं सर्वेभ्यः बुद्धिमान् असि; कृपां कुरु मे भगवन् |

ਕਿਰਪਾ ਕੀਜੈ ਸਾ ਮਤਿ ਦੀਜੈ ਆਠ ਪਹਰ ਤੁਧੁ ਧਿਆਈ ॥
किरपा कीजै सा मति दीजै आठ पहर तुधु धिआई ॥

दयां दर्शयतु, तादृशेन अवगमनेन मां आशीर्वादं ददातु, यत् अहं भवन्तं ध्यायामि, चतुर्विंशतिघण्टाः दिने ।

ਗਰਬੁ ਨ ਕੀਜੈ ਰੇਣ ਹੋਵੀਜੈ ਤਾ ਗਤਿ ਜੀਅਰੇ ਤੇਰੀ ॥
गरबु न कीजै रेण होवीजै ता गति जीअरे तेरी ॥

हे आत्मा, मा एवम् अभिमानी - सर्वेषां रजः भव, त्वं च त्राता भविष्यसि।

ਸਭ ਊਪਰਿ ਨਾਨਕ ਕਾ ਠਾਕੁਰੁ ਮੈ ਜੇਹੀ ਘਣ ਚੇਰੀ ਰਾਮ ॥੧॥
सभ ऊपरि नानक का ठाकुरु मै जेही घण चेरी राम ॥१॥

नानकस्य प्रभुः सर्वेषां स्वामी अस्ति; तस्य मम सदृशाः एतावन्तः हस्तकन्याः सन्ति। ||१||

ਤੁਮੑ ਗਉਹਰ ਅਤਿ ਗਹਿਰ ਗੰਭੀਰਾ ਤੁਮ ਪਿਰ ਹਮ ਬਹੁਰੀਆ ਰਾਮ ॥
तुम गउहर अति गहिर गंभीरा तुम पिर हम बहुरीआ राम ॥

तव गभीरता गहना, सर्वथा अगाह्य च; त्वं मम पतिः प्रभुः, अहं च तव वधूः।

ਤੁਮ ਵਡੇ ਵਡੇ ਵਡ ਊਚੇ ਹਉ ਇਤਨੀਕ ਲਹੁਰੀਆ ਰਾਮ ॥
तुम वडे वडे वड ऊचे हउ इतनीक लहुरीआ राम ॥

त्वं महान्तमः, उच्चैः, उच्चैः च उच्छ्रितः; अहं अनन्तलघुः अस्मि।

ਹਉ ਕਿਛੁ ਨਾਹੀ ਏਕੋ ਤੂਹੈ ਆਪੇ ਆਪਿ ਸੁਜਾਨਾ ॥
हउ किछु नाही एको तूहै आपे आपि सुजाना ॥

अहं किमपि नास्मि; त्वमेव एक एव । त्वं स्वयं सर्वज्ञ असि।

ਅੰਮ੍ਰਿਤ ਦ੍ਰਿਸਟਿ ਨਿਮਖ ਪ੍ਰਭ ਜੀਵਾ ਸਰਬ ਰੰਗ ਰਸ ਮਾਨਾ ॥
अंम्रित द्रिसटि निमख प्रभ जीवा सरब रंग रस माना ॥

तव अनुग्रहस्य क्षणिकदृष्ट्या एव देव, अहं जीवामि; अहं सर्वान् भोगान् आनन्दान् च भोजयामि।

ਚਰਣਹ ਸਰਨੀ ਦਾਸਹ ਦਾਸੀ ਮਨਿ ਮਉਲੈ ਤਨੁ ਹਰੀਆ ॥
चरणह सरनी दासह दासी मनि मउलै तनु हरीआ ॥

अहं तव पादस्य अभयारण्यम् अन्वेषयामि; अहं तव दासानां दासः अस्मि। प्रफुल्लितं मनः कायाकल्पं च मे ।

ਨਾਨਕ ਠਾਕੁਰੁ ਸਰਬ ਸਮਾਣਾ ਆਪਨ ਭਾਵਨ ਕਰੀਆ ॥੨॥
नानक ठाकुरु सरब समाणा आपन भावन करीआ ॥२॥

हे नानक, प्रभुः गुरुः च सर्वेषु समाहितः; यथा इच्छति तथा करोति। ||२||

ਤੁਝੁ ਊਪਰਿ ਮੇਰਾ ਹੈ ਮਾਣਾ ਤੂਹੈ ਮੇਰਾ ਤਾਣਾ ਰਾਮ ॥
तुझु ऊपरि मेरा है माणा तूहै मेरा ताणा राम ॥

अहं त्वयि गर्वम् अनुभवामि; त्वमेव मम एकमात्रं बलं भगवन्।

ਸੁਰਤਿ ਮਤਿ ਚਤੁਰਾਈ ਤੇਰੀ ਤੂ ਜਾਣਾਇਹਿ ਜਾਣਾ ਰਾਮ ॥
सुरति मति चतुराई तेरी तू जाणाइहि जाणा राम ॥

त्वं मम अवगमनं बुद्धिः ज्ञानं च। अहं केवलं जानामि यत् त्वं मां ज्ञापयसि भगवन् ।

ਸੋਈ ਜਾਣੈ ਸੋਈ ਪਛਾਣੈ ਜਾ ਕਉ ਨਦਰਿ ਸਿਰੰਦੇ ॥
सोई जाणै सोई पछाणै जा कउ नदरि सिरंदे ॥

स एव जानाति, स एव च अवगच्छति, यस्मै प्रजापतिः प्रसादं प्रयच्छति।

ਮਨਮੁਖਿ ਭੂਲੀ ਬਹੁਤੀ ਰਾਹੀ ਫਾਥੀ ਮਾਇਆ ਫੰਦੇ ॥
मनमुखि भूली बहुती राही फाथी माइआ फंदे ॥

स्वेच्छा मनमुखं बहुमार्गेषु भ्रमति, मायाजाले फसति।

ਠਾਕੁਰ ਭਾਣੀ ਸਾ ਗੁਣਵੰਤੀ ਤਿਨ ਹੀ ਸਭ ਰੰਗ ਮਾਣਾ ॥
ठाकुर भाणी सा गुणवंती तिन ही सभ रंग माणा ॥

सा केवला गुणी भगवतः गुरोः प्रियः । सा एव सर्वभोगान् भुङ्क्ते।

ਨਾਨਕ ਕੀ ਧਰ ਤੂਹੈ ਠਾਕੁਰ ਤੂ ਨਾਨਕ ਕਾ ਮਾਣਾ ॥੩॥
नानक की धर तूहै ठाकुर तू नानक का माणा ॥३॥

त्वमेव भगवन् नानकस्य एकमात्रः आश्रयः। त्वं नानकस्य एकमात्रं गौरवम् असि। ||३||

ਹਉ ਵਾਰੀ ਵੰਞਾ ਘੋਲੀ ਵੰਞਾ ਤੂ ਪਰਬਤੁ ਮੇਰਾ ਓਲੑਾ ਰਾਮ ॥
हउ वारी वंञा घोली वंञा तू परबतु मेरा ओला राम ॥

अहं यज्ञः, भक्तः, त्वयि समर्पितः च; त्वं मम शरणीयः पर्वतः भगवन् |

ਹਉ ਬਲਿ ਜਾਈ ਲਖ ਲਖ ਲਖ ਬਰੀਆ ਜਿਨਿ ਭ੍ਰਮੁ ਪਰਦਾ ਖੋਲੑਾ ਰਾਮ ॥
हउ बलि जाई लख लख लख बरीआ जिनि भ्रमु परदा खोला राम ॥

अहं यज्ञः, सहस्राणि, शतसहस्राणि, भगवतः। सः संशयस्य आवरणं विदारितवान्;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430