अहं पवित्रस्य पादस्य रजः अस्मि। आराधने ईश्वरं पूजयन् मम देवः प्रसन्नः अस्ति।
प्रार्थयति नानक, कृपया मां त्वत्कृपया आशीर्वादं ददातु, यत् अहं तव गौरवं स्तुतिं सदा गायामि। ||२||
गुरुणा सह मिलित्वा जगत्-सागरं पारं करोमि।
भगवत्पादं ध्यात्वा मुक्तोऽस्मि।
भगवत्पादं ध्यात्वा सर्वफलफलं लब्धं मम आगमनं च निवृत्तम्।
प्रेम्णा भक्तिपूजा सह अहं सहजतया भगवन्तं ध्यायामि, मम ईश्वरः प्रसन्नः भवति।
एकं अदृष्टं अनन्तं सिद्धं प्रभुं ध्याय; तस्मात् अन्यः नास्ति।
प्रार्थयति नानक, गुरुणा मम संशयं मेटा; यत्र यत्र पश्यामि तत्र तं पश्यामि। ||३||
भगवतः नाम पापानां शुद्धिकरणम्।
विनयशीलसन्तानाम् कार्याणां समाधानं करोति।
मया लब्धः साधुः गुरुः, ईश्वरं ध्यायन्। मम सर्वे कामाः सिद्धाः अभवन्।
अहङ्कारज्वरः निवृत्तः, अहं सर्वदा सुखी अस्मि । अहं ईश्वरं मिलितवान्, यस्मात् अहं तावत्कालं यावत् विरक्तः आसम्।
मम मनः शान्तिं शान्तिं च प्राप्तवान्; अभिनन्दनानि प्रवहन्ति अहं तं मनसा कदापि न विस्मरामि।
प्रार्थयति नानकः, सत्यगुरुः मां एतत् उपदिष्टवान्, विश्वेश्वरं सदा स्पन्दनं ध्यानं च कर्तुं। ||४||१||३||
राग सूही, छन्त, पंचम मेहल, तृतीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मम भगवन् गुरो, त्वं असक्तः असि; मम सदृशाः एतावन्तः हस्तकन्याः सन्ति भगवन् |
त्वं समुद्रः, रत्नानां प्रभवः; तव मूल्यं न जानामि भगवन् |
अहं तव मूल्यं न जानामि; त्वं सर्वेभ्यः बुद्धिमान् असि; कृपां कुरु मे भगवन् |
दयां दर्शयतु, तादृशेन अवगमनेन मां आशीर्वादं ददातु, यत् अहं भवन्तं ध्यायामि, चतुर्विंशतिघण्टाः दिने ।
हे आत्मा, मा एवम् अभिमानी - सर्वेषां रजः भव, त्वं च त्राता भविष्यसि।
नानकस्य प्रभुः सर्वेषां स्वामी अस्ति; तस्य मम सदृशाः एतावन्तः हस्तकन्याः सन्ति। ||१||
तव गभीरता गहना, सर्वथा अगाह्य च; त्वं मम पतिः प्रभुः, अहं च तव वधूः।
त्वं महान्तमः, उच्चैः, उच्चैः च उच्छ्रितः; अहं अनन्तलघुः अस्मि।
अहं किमपि नास्मि; त्वमेव एक एव । त्वं स्वयं सर्वज्ञ असि।
तव अनुग्रहस्य क्षणिकदृष्ट्या एव देव, अहं जीवामि; अहं सर्वान् भोगान् आनन्दान् च भोजयामि।
अहं तव पादस्य अभयारण्यम् अन्वेषयामि; अहं तव दासानां दासः अस्मि। प्रफुल्लितं मनः कायाकल्पं च मे ।
हे नानक, प्रभुः गुरुः च सर्वेषु समाहितः; यथा इच्छति तथा करोति। ||२||
अहं त्वयि गर्वम् अनुभवामि; त्वमेव मम एकमात्रं बलं भगवन्।
त्वं मम अवगमनं बुद्धिः ज्ञानं च। अहं केवलं जानामि यत् त्वं मां ज्ञापयसि भगवन् ।
स एव जानाति, स एव च अवगच्छति, यस्मै प्रजापतिः प्रसादं प्रयच्छति।
स्वेच्छा मनमुखं बहुमार्गेषु भ्रमति, मायाजाले फसति।
सा केवला गुणी भगवतः गुरोः प्रियः । सा एव सर्वभोगान् भुङ्क्ते।
त्वमेव भगवन् नानकस्य एकमात्रः आश्रयः। त्वं नानकस्य एकमात्रं गौरवम् असि। ||३||
अहं यज्ञः, भक्तः, त्वयि समर्पितः च; त्वं मम शरणीयः पर्वतः भगवन् |
अहं यज्ञः, सहस्राणि, शतसहस्राणि, भगवतः। सः संशयस्य आवरणं विदारितवान्;