श्री गुरु ग्रन्थ साहिबः

पुटः - 184


ਜਨ ਕੀ ਟੇਕ ਏਕ ਗੋਪਾਲ ॥
जन की टेक एक गोपाल ॥

एकः जगतः प्रभुः स्वस्य विनयशीलानाम् भृत्यानां आश्रयः अस्ति।

ਏਕਾ ਲਿਵ ਏਕੋ ਮਨਿ ਭਾਉ ॥
एका लिव एको मनि भाउ ॥

ते एकं भगवन्तं प्रेम्णा पश्यन्ति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।

ਸਰਬ ਨਿਧਾਨ ਜਨ ਕੈ ਹਰਿ ਨਾਉ ॥੩॥
सरब निधान जन कै हरि नाउ ॥३॥

भगवतः नाम सर्वनिधयः तेषां कृते। ||३||

ਪਾਰਬ੍ਰਹਮ ਸਿਉ ਲਾਗੀ ਪ੍ਰੀਤਿ ॥
पारब्रहम सिउ लागी प्रीति ॥

ते परमेश्वरस्य प्रेम्णा भवन्ति;

ਨਿਰਮਲ ਕਰਣੀ ਸਾਚੀ ਰੀਤਿ ॥
निरमल करणी साची रीति ॥

तेषां कर्माणि शुद्धानि, तेषां जीवनशैली च सत्या।

ਗੁਰਿ ਪੂਰੈ ਮੇਟਿਆ ਅੰਧਿਆਰਾ ॥
गुरि पूरै मेटिआ अंधिआरा ॥

सिद्धगुरुः अन्धकारं दूरीकृतवान्।

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਅਪਰ ਅਪਾਰਾ ॥੪॥੨੪॥੯੩॥
नानक का प्रभु अपर अपारा ॥४॥२४॥९३॥

नानकस्य देवः अतुलः अनन्तश्च। ||४||२४||९३||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਜਿਸੁ ਮਨਿ ਵਸੈ ਤਰੈ ਜਨੁ ਸੋਇ ॥
जिसु मनि वसै तरै जनु सोइ ॥

येषां मनसा भगवता पूर्णं ते तरन्ति तरन्ति।

ਜਾ ਕੈ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥
जा कै करमि परापति होइ ॥

येषां सत्कर्माशीर्भवति, ते भगवता सह मिलन्ति।

ਦੂਖੁ ਰੋਗੁ ਕਛੁ ਭਉ ਨ ਬਿਆਪੈ ॥
दूखु रोगु कछु भउ न बिआपै ॥

वेदना रोगः भयं च तान् सर्वथा न प्रभावितं कुर्वन्ति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਰਿਦੈ ਹਰਿ ਜਾਪੈ ॥੧॥
अंम्रित नामु रिदै हरि जापै ॥१॥

ते हृदयस्य अन्तः भगवतः अम्ब्रोसियलनाम ध्यायन्ति। ||१||

ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸੁਰੁ ਧਿਆਈਐ ॥
पारब्रहमु परमेसुरु धिआईऐ ॥

परमेश्वरं परमेश्वरं ध्यायन्तु।

ਗੁਰ ਪੂਰੇ ਤੇ ਇਹ ਮਤਿ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे ते इह मति पाईऐ ॥१॥ रहाउ ॥

सिद्धगुरुतः एषा अवगमनं लभ्यते। ||१||विराम||

ਕਰਣ ਕਰਾਵਨਹਾਰ ਦਇਆਲ ॥
करण करावनहार दइआल ॥

दयालुः प्रभुः कर्ता निमित्तकारणः |

ਜੀਅ ਜੰਤ ਸਗਲੇ ਪ੍ਰਤਿਪਾਲ ॥
जीअ जंत सगले प्रतिपाल ॥

सर्वभूतानि प्राणिं च पोषयति पोषयति च।

ਅਗਮ ਅਗੋਚਰ ਸਦਾ ਬੇਅੰਤਾ ॥
अगम अगोचर सदा बेअंता ॥

अगम्यमगम्यः सनातनः अनन्तश्च सः।

ਸਿਮਰਿ ਮਨਾ ਪੂਰੇ ਗੁਰ ਮੰਤਾ ॥੨॥
सिमरि मना पूरे गुर मंता ॥२॥

ध्याय तं मनसि सिद्धगुरुशिक्षाद्वारा। ||२||

ਜਾ ਕੀ ਸੇਵਾ ਸਰਬ ਨਿਧਾਨੁ ॥
जा की सेवा सरब निधानु ॥

तस्य सेवां कुर्वन्तः सर्वे निधयः प्राप्यन्ते।

ਪ੍ਰਭ ਕੀ ਪੂਜਾ ਪਾਈਐ ਮਾਨੁ ॥
प्रभ की पूजा पाईऐ मानु ॥

ईश्वरं पूजयित्वा मानं लभ्यते।

ਜਾ ਕੀ ਟਹਲ ਨ ਬਿਰਥੀ ਜਾਇ ॥
जा की टहल न बिरथी जाइ ॥

तस्य कृते कार्यं करणं कदापि व्यर्थं न भवति;

ਸਦਾ ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇ ॥੩॥
सदा सदा हरि के गुण गाइ ॥३॥

सदा नित्यं भगवतः महिमा स्तुतिं गायन्तु। ||३||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
करि किरपा प्रभ अंतरजामी ॥

कृपां कुरु मे देव हृदयान्वेषक |

ਸੁਖ ਨਿਧਾਨ ਹਰਿ ਅਲਖ ਸੁਆਮੀ ॥
सुख निधान हरि अलख सुआमी ॥

अदृष्टः प्रभुः स्वामी च शान्तिनिधिः।

ਜੀਅ ਜੰਤ ਤੇਰੀ ਸਰਣਾਈ ॥
जीअ जंत तेरी सरणाई ॥

सर्वे भूताः प्राणिनः च तव अभयारण्यम् अन्विषन्ति;

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ॥੪॥੨੫॥੯੪॥
नानक नामु मिलै वडिआई ॥४॥२५॥९४॥

नानकः धन्यः नाम माहात्म्यं भगवतः नाम प्राप्य। ||४||२५||९४||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਜੀਅ ਜੁਗਤਿ ਜਾ ਕੈ ਹੈ ਹਾਥ ॥
जीअ जुगति जा कै है हाथ ॥

अस्माकं जीवनपद्धतिः तस्य हस्ते अस्ति;

ਸੋ ਸਿਮਰਹੁ ਅਨਾਥ ਕੋ ਨਾਥੁ ॥
सो सिमरहु अनाथ को नाथु ॥

तं स्मरस्व स्वामिनः स्वामिनम्।

ਪ੍ਰਭ ਚਿਤਿ ਆਏ ਸਭੁ ਦੁਖੁ ਜਾਇ ॥
प्रभ चिति आए सभु दुखु जाइ ॥

यदा ईश्वरः मनसि आगच्छति तदा सर्वाणि वेदनाः प्रस्थायन्ते।

ਭੈ ਸਭ ਬਿਨਸਹਿ ਹਰਿ ਕੈ ਨਾਇ ॥੧॥
भै सभ बिनसहि हरि कै नाइ ॥१॥

भगवतः नाम्ना सर्वाणि भयानि निवर्तन्ते। ||१||

ਬਿਨੁ ਹਰਿ ਭਉ ਕਾਹੇ ਕਾ ਮਾਨਹਿ ॥
बिनु हरि भउ काहे का मानहि ॥

भगवतः परं किमर्थं भयं करोषि ?

ਹਰਿ ਬਿਸਰਤ ਕਾਹੇ ਸੁਖੁ ਜਾਨਹਿ ॥੧॥ ਰਹਾਉ ॥
हरि बिसरत काहे सुखु जानहि ॥१॥ रहाउ ॥

भगवन्तं विस्मृत्य किमर्थं शान्तं अभिनयं करोषि । ||१||विराम||

ਜਿਨਿ ਧਾਰੇ ਬਹੁ ਧਰਣਿ ਅਗਾਸ ॥
जिनि धारे बहु धरणि अगास ॥

अनेकान् लोकान् आकाशान् च स्थापितवान्।

ਜਾ ਕੀ ਜੋਤਿ ਜੀਅ ਪਰਗਾਸ ॥
जा की जोति जीअ परगास ॥

आत्मा तस्य प्रकाशेन प्रकाशितः भवति;

ਜਾ ਕੀ ਬਖਸ ਨ ਮੇਟੈ ਕੋਇ ॥
जा की बखस न मेटै कोइ ॥

तस्य आशीर्वादं कोऽपि निरस्तं कर्तुं न शक्नोति।

ਸਿਮਰਿ ਸਿਮਰਿ ਪ੍ਰਭੁ ਨਿਰਭਉ ਹੋਇ ॥੨॥
सिमरि सिमरि प्रभु निरभउ होइ ॥२॥

ध्यात्वा देवस्मृतौ ध्यात्वा निर्भयः भव। ||२||

ਆਠ ਪਹਰ ਸਿਮਰਹੁ ਪ੍ਰਭ ਨਾਮੁ ॥
आठ पहर सिमरहु प्रभ नामु ॥

दिने चतुर्विंशतिघण्टाः, ईश्वरस्य नामस्मरणार्थं ध्यानं कुर्वन्तु।

ਅਨਿਕ ਤੀਰਥ ਮਜਨੁ ਇਸਨਾਨੁ ॥
अनिक तीरथ मजनु इसनानु ॥

तत्र तीर्थानि पुण्यानि बहूनि तीर्थानि शुद्धिस्नानानि च ।

ਪਾਰਬ੍ਰਹਮ ਕੀ ਸਰਣੀ ਪਾਹਿ ॥
पारब्रहम की सरणी पाहि ॥

परमेश्वरस्य अभयारण्यम् अन्वेष्यताम्।

ਕੋਟਿ ਕਲੰਕ ਖਿਨ ਮਹਿ ਮਿਟਿ ਜਾਹਿ ॥੩॥
कोटि कलंक खिन महि मिटि जाहि ॥३॥

कोटिदोषाः क्षणमात्रेण मेटिताः भविष्यन्ति। ||३||

ਬੇਮੁਹਤਾਜੁ ਪੂਰਾ ਪਾਤਿਸਾਹੁ ॥
बेमुहताजु पूरा पातिसाहु ॥

सिद्धः राजा स्वावलम्बी अस्ति।

ਪ੍ਰਭ ਸੇਵਕ ਸਾਚਾ ਵੇਸਾਹੁ ॥
प्रभ सेवक साचा वेसाहु ॥

ईश्वरस्य सेवकस्य तस्मिन् सच्चा विश्वासः अस्ति।

ਗੁਰਿ ਪੂਰੈ ਰਾਖੇ ਦੇ ਹਾਥ ॥
गुरि पूरै राखे दे हाथ ॥

तस्य हस्तं दत्त्वा सिद्धगुरुः तं रक्षति।

ਨਾਨਕ ਪਾਰਬ੍ਰਹਮ ਸਮਰਾਥ ॥੪॥੨੬॥੯੫॥
नानक पारब्रहम समराथ ॥४॥२६॥९५॥

नानक परमेश्वरः सर्वशक्तिमान् | ||४||२६||९५||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਗੁਰਪਰਸਾਦਿ ਨਾਮਿ ਮਨੁ ਲਾਗਾ ॥
गुरपरसादि नामि मनु लागा ॥

गुरुप्रसादेन मम मनः नाम भगवतः नाम सक्तम्।

ਜਨਮ ਜਨਮ ਕਾ ਸੋਇਆ ਜਾਗਾ ॥
जनम जनम का सोइआ जागा ॥

एतावतावतारं सुप्तं इदानीं प्रबुद्धम्।

ਅੰਮ੍ਰਿਤ ਗੁਣ ਉਚਰੈ ਪ੍ਰਭ ਬਾਣੀ ॥
अंम्रित गुण उचरै प्रभ बाणी ॥

अम्ब्रोसियल बाणी, ईश्वरस्य गौरवपूर्णस्तुतिं जपामि।

ਪੂਰੇ ਗੁਰ ਕੀ ਸੁਮਤਿ ਪਰਾਣੀ ॥੧॥
पूरे गुर की सुमति पराणी ॥१॥

सिद्धगुरुस्य शुद्धा शिक्षा मम कृते प्रकाशिता। ||१||

ਪ੍ਰਭ ਸਿਮਰਤ ਕੁਸਲ ਸਭਿ ਪਾਏ ॥
प्रभ सिमरत कुसल सभि पाए ॥

ईश्वरस्य स्मरणेन ध्यानं कृत्वा अहं सर्वथा शान्तिं प्राप्तवान्।

ਘਰਿ ਬਾਹਰਿ ਸੁਖ ਸਹਜ ਸਬਾਏ ॥੧॥ ਰਹਾਉ ॥
घरि बाहरि सुख सहज सबाए ॥१॥ रहाउ ॥

मम गृहस्य अन्तः, बहिः अपि, परितः शान्तिः, शान्तिः च अस्ति । ||१||विराम||

ਸੋਈ ਪਛਾਤਾ ਜਿਨਹਿ ਉਪਾਇਆ ॥
सोई पछाता जिनहि उपाइआ ॥

यः मां सृष्टवान् सः मया ज्ञातः।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਇਆ ॥
करि किरपा प्रभि आपि मिलाइआ ॥

स्वस्य दयां दर्शयन् ईश्वरः मां स्वयमेव मिश्रितवान्।

ਬਾਹ ਪਕਰਿ ਲੀਨੋ ਕਰਿ ਅਪਨਾ ॥
बाह पकरि लीनो करि अपना ॥

बाहुं गृहीत्वा मां स्वकीयं कृतवान् ।

ਹਰਿ ਹਰਿ ਕਥਾ ਸਦਾ ਜਪੁ ਜਪਨਾ ॥੨॥
हरि हरि कथा सदा जपु जपना ॥२॥

भगवतः प्रवचनं हर हर हर इति सततं जपं ध्यायामि च। ||२||

ਮੰਤ੍ਰੁ ਤੰਤ੍ਰੁ ਅਉਖਧੁ ਪੁਨਹਚਾਰੁ ॥
मंत्रु तंत्रु अउखधु पुनहचारु ॥

मन्त्राणि तन्त्राणि च सर्वचिकित्सा औषधानि प्रायश्चित्तकर्माणि च ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430