एकः जगतः प्रभुः स्वस्य विनयशीलानाम् भृत्यानां आश्रयः अस्ति।
ते एकं भगवन्तं प्रेम्णा पश्यन्ति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।
भगवतः नाम सर्वनिधयः तेषां कृते। ||३||
ते परमेश्वरस्य प्रेम्णा भवन्ति;
तेषां कर्माणि शुद्धानि, तेषां जीवनशैली च सत्या।
सिद्धगुरुः अन्धकारं दूरीकृतवान्।
नानकस्य देवः अतुलः अनन्तश्च। ||४||२४||९३||
गौरी ग्वारायरी, पञ्चम मेहलः १.
येषां मनसा भगवता पूर्णं ते तरन्ति तरन्ति।
येषां सत्कर्माशीर्भवति, ते भगवता सह मिलन्ति।
वेदना रोगः भयं च तान् सर्वथा न प्रभावितं कुर्वन्ति।
ते हृदयस्य अन्तः भगवतः अम्ब्रोसियलनाम ध्यायन्ति। ||१||
परमेश्वरं परमेश्वरं ध्यायन्तु।
सिद्धगुरुतः एषा अवगमनं लभ्यते। ||१||विराम||
दयालुः प्रभुः कर्ता निमित्तकारणः |
सर्वभूतानि प्राणिं च पोषयति पोषयति च।
अगम्यमगम्यः सनातनः अनन्तश्च सः।
ध्याय तं मनसि सिद्धगुरुशिक्षाद्वारा। ||२||
तस्य सेवां कुर्वन्तः सर्वे निधयः प्राप्यन्ते।
ईश्वरं पूजयित्वा मानं लभ्यते।
तस्य कृते कार्यं करणं कदापि व्यर्थं न भवति;
सदा नित्यं भगवतः महिमा स्तुतिं गायन्तु। ||३||
कृपां कुरु मे देव हृदयान्वेषक |
अदृष्टः प्रभुः स्वामी च शान्तिनिधिः।
सर्वे भूताः प्राणिनः च तव अभयारण्यम् अन्विषन्ति;
नानकः धन्यः नाम माहात्म्यं भगवतः नाम प्राप्य। ||४||२५||९४||
गौरी ग्वारायरी, पञ्चम मेहलः १.
अस्माकं जीवनपद्धतिः तस्य हस्ते अस्ति;
तं स्मरस्व स्वामिनः स्वामिनम्।
यदा ईश्वरः मनसि आगच्छति तदा सर्वाणि वेदनाः प्रस्थायन्ते।
भगवतः नाम्ना सर्वाणि भयानि निवर्तन्ते। ||१||
भगवतः परं किमर्थं भयं करोषि ?
भगवन्तं विस्मृत्य किमर्थं शान्तं अभिनयं करोषि । ||१||विराम||
अनेकान् लोकान् आकाशान् च स्थापितवान्।
आत्मा तस्य प्रकाशेन प्रकाशितः भवति;
तस्य आशीर्वादं कोऽपि निरस्तं कर्तुं न शक्नोति।
ध्यात्वा देवस्मृतौ ध्यात्वा निर्भयः भव। ||२||
दिने चतुर्विंशतिघण्टाः, ईश्वरस्य नामस्मरणार्थं ध्यानं कुर्वन्तु।
तत्र तीर्थानि पुण्यानि बहूनि तीर्थानि शुद्धिस्नानानि च ।
परमेश्वरस्य अभयारण्यम् अन्वेष्यताम्।
कोटिदोषाः क्षणमात्रेण मेटिताः भविष्यन्ति। ||३||
सिद्धः राजा स्वावलम्बी अस्ति।
ईश्वरस्य सेवकस्य तस्मिन् सच्चा विश्वासः अस्ति।
तस्य हस्तं दत्त्वा सिद्धगुरुः तं रक्षति।
नानक परमेश्वरः सर्वशक्तिमान् | ||४||२६||९५||
गौरी ग्वारायरी, पञ्चम मेहलः १.
गुरुप्रसादेन मम मनः नाम भगवतः नाम सक्तम्।
एतावतावतारं सुप्तं इदानीं प्रबुद्धम्।
अम्ब्रोसियल बाणी, ईश्वरस्य गौरवपूर्णस्तुतिं जपामि।
सिद्धगुरुस्य शुद्धा शिक्षा मम कृते प्रकाशिता। ||१||
ईश्वरस्य स्मरणेन ध्यानं कृत्वा अहं सर्वथा शान्तिं प्राप्तवान्।
मम गृहस्य अन्तः, बहिः अपि, परितः शान्तिः, शान्तिः च अस्ति । ||१||विराम||
यः मां सृष्टवान् सः मया ज्ञातः।
स्वस्य दयां दर्शयन् ईश्वरः मां स्वयमेव मिश्रितवान्।
बाहुं गृहीत्वा मां स्वकीयं कृतवान् ।
भगवतः प्रवचनं हर हर हर इति सततं जपं ध्यायामि च। ||२||
मन्त्राणि तन्त्राणि च सर्वचिकित्सा औषधानि प्रायश्चित्तकर्माणि च ।