श्री गुरु ग्रन्थ साहिबः

पुटः - 1297


ਹਰਿ ਤੁਮ ਵਡ ਵਡੇ ਵਡੇ ਵਡ ਊਚੇ ਸੋ ਕਰਹਿ ਜਿ ਤੁਧੁ ਭਾਵੀਸ ॥
हरि तुम वड वडे वडे वड ऊचे सो करहि जि तुधु भावीस ॥

हे भगवन् महान्तोऽसि महात्मनः परम उच्छ्रितोच्चः । त्वं यत् इच्छसि तत् करोषि ।

ਜਨ ਨਾਨਕ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਗੁਰਮਤੀ ਧਨੁ ਧੰਨੁ ਧਨੁ ਧੰਨੁ ਧੰਨੁ ਗੁਰੂ ਸਾਬੀਸ ॥੨॥੨॥੮॥
जन नानक अंम्रितु पीआ गुरमती धनु धंनु धनु धंनु धंनु गुरू साबीस ॥२॥२॥८॥

सेवकः नानकः गुरुशिक्षाद्वारा अम्ब्रोसियलमृते पिबति। धन्यः धन्यः धन्यः धन्यः धन्यः स्तुतः गुरुः | ||२||२||८||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਭਜੁ ਰਾਮੋ ਮਨਿ ਰਾਮ ॥
भजु रामो मनि राम ॥

मनः ध्यात्वा स्पन्दस्व भगवन्तं राम रामम् |

ਜਿਸੁ ਰੂਪ ਨ ਰੇਖ ਵਡਾਮ ॥
जिसु रूप न रेख वडाम ॥

तस्य रूपं वा विशेषता वा नास्ति - सः महान् अस्ति!

ਸਤਸੰਗਤਿ ਮਿਲੁ ਭਜੁ ਰਾਮ ॥
सतसंगति मिलु भजु राम ॥

सत्संगत सत्सङ्घं सम्मिलितं कृत्वा स्पन्दनं कृत्वा भगवन्तं ध्यानं कुर्वन्तु।

ਬਡ ਹੋ ਹੋ ਭਾਗ ਮਥਾਮ ॥੧॥ ਰਹਾਉ ॥
बड हो हो भाग मथाम ॥१॥ रहाउ ॥

इति तव ललाटे लिखितं उच्चं दैवम् | ||१||विराम||

ਜਿਤੁ ਗ੍ਰਿਹਿ ਮੰਦਰਿ ਹਰਿ ਹੋਤੁ ਜਾਸੁ ਤਿਤੁ ਘਰਿ ਆਨਦੋ ਆਨੰਦੁ ਭਜੁ ਰਾਮ ਰਾਮ ਰਾਮ ॥
जितु ग्रिहि मंदरि हरि होतु जासु तितु घरि आनदो आनंदु भजु राम राम राम ॥

तत् गृहं, तत् भवनं, यस्मिन् भगवतः स्तुतिः गाय्यते - तत् गृहं आनन्देन आनन्देन च परिपूर्णम् अस्ति; so vibrate and meditate भगवान्, राम, राम, राम।

ਰਾਮ ਨਾਮ ਗੁਨ ਗਾਵਹੁ ਹਰਿ ਪ੍ਰੀਤਮ ਉਪਦੇਸਿ ਗੁਰੂ ਗੁਰ ਸਤਿਗੁਰਾ ਸੁਖੁ ਹੋਤੁ ਹਰਿ ਹਰੇ ਹਰਿ ਹਰੇ ਹਰੇ ਭਜੁ ਰਾਮ ਰਾਮ ਰਾਮ ॥੧॥
राम नाम गुन गावहु हरि प्रीतम उपदेसि गुरू गुर सतिगुरा सुखु होतु हरि हरे हरि हरे हरे भजु राम राम राम ॥१॥

भगवतः प्रियेश्वरस्य नाम महिमा स्तुतिं गायन्तु। गुरुस्य गुरुस्य सत्यगुरुस्य शिक्षायाः माध्यमेन भवन्तः शान्तिं प्राप्नुयुः। अतः स्पन्दन ध्याये भगवान् हर हरय भगवान् राम |१|

ਸਭ ਸਿਸਟਿ ਧਾਰ ਹਰਿ ਤੁਮ ਕਿਰਪਾਲ ਕਰਤਾ ਸਭੁ ਤੂ ਤੂ ਤੂ ਰਾਮ ਰਾਮ ਰਾਮ ॥
सभ सिसटि धार हरि तुम किरपाल करता सभु तू तू तू राम राम राम ॥

त्वं सर्वस्य जगतः आश्रयः असि भगवन्; राम राम राम सर्वेषां प्रजापते करुणाय त्वमेव त्वमेव ।

ਜਨ ਨਾਨਕੋ ਸਰਣਾਗਤੀ ਦੇਹੁ ਗੁਰਮਤੀ ਭਜੁ ਰਾਮ ਰਾਮ ਰਾਮ ॥੨॥੩॥੯॥
जन नानको सरणागती देहु गुरमती भजु राम राम राम ॥२॥३॥९॥

सेवकः नानकः तव अभयारण्यम् अन्वेषयति; कृपया तस्मै गुरुशिक्षाभिः आशीर्वादं ददातु, येन सः स्पन्दितः भूत्वा भगवन्तं रामं रामं रामं च ध्यायति। ||२||३||९||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਸਤਿਗੁਰ ਚਾਟਉ ਪਗ ਚਾਟ ॥
सतिगुर चाटउ पग चाट ॥

उत्सुकतापूर्वकं सच्चिगुरुपादं चुम्बयामि |

ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਪਾਧਰ ਬਾਟ ॥
जितु मिलि हरि पाधर बाट ॥

तस्य मिलित्वा भगवतः मार्गः स्निग्धः सुगमः च भवति।

ਭਜੁ ਹਰਿ ਰਸੁ ਰਸ ਹਰਿ ਗਾਟ ॥
भजु हरि रसु रस हरि गाट ॥

अहं प्रेम्णा स्पन्दयामि ध्यायामि च, तस्य उदात्ततत्त्वं च ग्रसामि।

ਹਰਿ ਹੋ ਹੋ ਲਿਖੇ ਲਿਲਾਟ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो लिखे लिलाट ॥१॥ रहाउ ॥

भगवता मम ललाटे एतत् दैवं लिखितम्। ||१||विराम||

ਖਟ ਕਰਮ ਕਿਰਿਆ ਕਰਿ ਬਹੁ ਬਹੁ ਬਿਸਥਾਰ ਸਿਧ ਸਾਧਿਕ ਜੋਗੀਆ ਕਰਿ ਜਟ ਜਟਾ ਜਟ ਜਾਟ ॥
खट करम किरिआ करि बहु बहु बिसथार सिध साधिक जोगीआ करि जट जटा जट जाट ॥

केचिद् षड्कर्माणि संस्काराणि च कुर्वन्ति; सिद्धाः साधकाः योगिनः च सर्वविधं आडम्बरपूर्णं प्रदर्शनं कुर्वन्ति स्म, सर्वे उलझिताः जटाः च केशाः।

ਕਰਿ ਭੇਖ ਨ ਪਾਈਐ ਹਰਿ ਬ੍ਰਹਮ ਜੋਗੁ ਹਰਿ ਪਾਈਐ ਸਤਸੰਗਤੀ ਉਪਦੇਸਿ ਗੁਰੂ ਗੁਰ ਸੰਤ ਜਨਾ ਖੋਲਿ ਖੋਲਿ ਕਪਾਟ ॥੧॥
करि भेख न पाईऐ हरि ब्रहम जोगु हरि पाईऐ सतसंगती उपदेसि गुरू गुर संत जना खोलि खोलि कपाट ॥१॥

योग - भगवता सह संयोग - धार्मिक वस्त्र धारण करने से न प्राप्त होता; भगवान् सत्संगते, सत्यसङ्घे, गुरुशिक्षासु च दृश्यते। विनयशीलाः सन्तः द्वाराणि विस्तृतानि क्षिपन्ति। ||१||

ਤੂ ਅਪਰੰਪਰੁ ਸੁਆਮੀ ਅਤਿ ਅਗਾਹੁ ਤੂ ਭਰਪੁਰਿ ਰਹਿਆ ਜਲ ਥਲੇ ਹਰਿ ਇਕੁ ਇਕੋ ਇਕ ਏਕੈ ਹਰਿ ਥਾਟ ॥
तू अपरंपरु सुआमी अति अगाहु तू भरपुरि रहिआ जल थले हरि इकु इको इक एकै हरि थाट ॥

दूरतमोऽसि भगवन् गुरो त्वं दूरतमः सर्वथा अगाहः । त्वं जलं भूमिं च सर्वथा व्याप्तः असि। त्वमेव सर्वसृष्टेः एकैकः अद्वितीयः प्रभुः ।

ਤੂ ਜਾਣਹਿ ਸਭ ਬਿਧਿ ਬੂਝਹਿ ਆਪੇ ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਘਟਿ ਘਟੇ ਘਟਿ ਘਟੇ ਘਟਿ ਹਰਿ ਘਾਟ ॥੨॥੪॥੧੦॥
तू जाणहि सभ बिधि बूझहि आपे जन नानक के प्रभ घटि घटे घटि घटे घटि हरि घाट ॥२॥४॥१०॥

त्वमेव सर्वान् मार्गान् साधनान् च जानासि । त्वमेव आत्मानं अवगच्छसि। सेवकस्य नानकस्य प्रभुः ईश्वरः प्रत्येकं हृदये, प्रत्येकं हृदये, प्रत्येकस्य हृदयस्य गृहे अस्ति। ||२||४||१०||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਜਪਿ ਮਨ ਗੋਬਿਦ ਮਾਧੋ ॥
जपि मन गोबिद माधो ॥

जपं मनसि जपं ध्याय च भगवन्तं विश्वेश्वरम्।

ਹਰਿ ਹਰਿ ਅਗਮ ਅਗਾਧੋ ॥
हरि हरि अगम अगाधो ॥

भगवान् हरः हरः दुर्गमः अगाह्यः |

ਮਤਿ ਗੁਰਮਤਿ ਹਰਿ ਪ੍ਰਭੁ ਲਾਧੋ ॥
मति गुरमति हरि प्रभु लाधो ॥

गुरुशिक्षाद्वारा मम बुद्धि भगवन्तं प्राप्नोति।

ਧੁਰਿ ਹੋ ਹੋ ਲਿਖੇ ਲਿਲਾਧੋ ॥੧॥ ਰਹਾਉ ॥
धुरि हो हो लिखे लिलाधो ॥१॥ रहाउ ॥

इति मम ललाटे लिखितं दैवं पूर्वविहितम् | ||१||विराम||

ਬਿਖੁ ਮਾਇਆ ਸੰਚਿ ਬਹੁ ਚਿਤੈ ਬਿਕਾਰ ਸੁਖੁ ਪਾਈਐ ਹਰਿ ਭਜੁ ਸੰਤ ਸੰਤ ਸੰਗਤੀ ਮਿਲਿ ਸਤਿਗੁਰੂ ਗੁਰੁ ਸਾਧੋ ॥
बिखु माइआ संचि बहु चितै बिकार सुखु पाईऐ हरि भजु संत संत संगती मिलि सतिगुरू गुरु साधो ॥

मायाविषं सङ्गृह्य जनाः सर्वाशुभं चिन्तयन्ति । किन्तु भगवतः स्पन्दनेन, ध्यानेन च एव शान्तिः लभ्यते; सन्तैः सह संगते सन्तसमाजः सच्चगुरुं पवित्रगुरुं मिलन्ति।

ਜਿਉ ਛੁਹਿ ਪਾਰਸ ਮਨੂਰ ਭਏ ਕੰਚਨ ਤਿਉ ਪਤਿਤ ਜਨ ਮਿਲਿ ਸੰਗਤੀ ਸੁਧ ਹੋਵਤ ਗੁਰਮਤੀ ਸੁਧ ਹਾਧੋ ॥੧॥
जिउ छुहि पारस मनूर भए कंचन तिउ पतित जन मिलि संगती सुध होवत गुरमती सुध हाधो ॥१॥

यथा यदा दार्शनिकशिलास्पृश्य लोहस्य स्लैगः सुवर्णरूपेण परिणमति - यदा पापी सङ्गटं सम्मिलितः भवति तदा सः शुद्धः भवति, गुरुशिक्षायाः माध्यमेन। ||१||

ਜਿਉ ਕਾਸਟ ਸੰਗਿ ਲੋਹਾ ਬਹੁ ਤਰਤਾ ਤਿਉ ਪਾਪੀ ਸੰਗਿ ਤਰੇ ਸਾਧ ਸਾਧ ਸੰਗਤੀ ਗੁਰ ਸਤਿਗੁਰੂ ਗੁਰ ਸਾਧੋ ॥
जिउ कासट संगि लोहा बहु तरता तिउ पापी संगि तरे साध साध संगती गुर सतिगुरू गुर साधो ॥

यथा काष्ठयाने यत् गुरुं लोहं पारं वहति, तथैव पापिनः पवित्रसङ्घस्य साधसंगते, गुरुः सत्यगुरुः पवित्रगुरुः च पारं वहन्ति।

ਚਾਰਿ ਬਰਨ ਚਾਰਿ ਆਸ੍ਰਮ ਹੈ ਕੋਈ ਮਿਲੈ ਗੁਰੂ ਗੁਰ ਨਾਨਕ ਸੋ ਆਪਿ ਤਰੈ ਕੁਲ ਸਗਲ ਤਰਾਧੋ ॥੨॥੫॥੧੧॥
चारि बरन चारि आस्रम है कोई मिलै गुरू गुर नानक सो आपि तरै कुल सगल तराधो ॥२॥५॥११॥

चत्वारः जातिः, चत्वारः सामाजिकवर्गाः, चत्वारः जीवनस्य चरणाः च सन्ति । यः गुरुं गुरुनानकं मिलति सः स्वयं पारं वहति, सः सर्वान् पूर्वजान्, जनान् च पारं वहति। ||२||५||११||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਹਰਿ ਜਸੁ ਗਾਵਹੁ ਭਗਵਾਨ ॥
हरि जसु गावहु भगवान ॥

भगवतः ईश्वरस्य स्तुतिं गायन्तु।

ਜਸੁ ਗਾਵਤ ਪਾਪ ਲਹਾਨ ॥
जसु गावत पाप लहान ॥

तस्य स्तुतिं गायन् पापानि प्रक्षालितानि भवन्ति।

ਮਤਿ ਗੁਰਮਤਿ ਸੁਨਿ ਜਸੁ ਕਾਨ ॥
मति गुरमति सुनि जसु कान ॥

गुरुशिक्षावचनद्वारा तस्य स्तुतिं कर्णैः शृणुत।

ਹਰਿ ਹੋ ਹੋ ਕਿਰਪਾਨ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो किरपान ॥१॥ रहाउ ॥

भगवता ते दयालुः भविष्यति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430