हे भगवन् महान्तोऽसि महात्मनः परम उच्छ्रितोच्चः । त्वं यत् इच्छसि तत् करोषि ।
सेवकः नानकः गुरुशिक्षाद्वारा अम्ब्रोसियलमृते पिबति। धन्यः धन्यः धन्यः धन्यः धन्यः स्तुतः गुरुः | ||२||२||८||
कानरा, चतुर्थ मेहलः १.
मनः ध्यात्वा स्पन्दस्व भगवन्तं राम रामम् |
तस्य रूपं वा विशेषता वा नास्ति - सः महान् अस्ति!
सत्संगत सत्सङ्घं सम्मिलितं कृत्वा स्पन्दनं कृत्वा भगवन्तं ध्यानं कुर्वन्तु।
इति तव ललाटे लिखितं उच्चं दैवम् | ||१||विराम||
तत् गृहं, तत् भवनं, यस्मिन् भगवतः स्तुतिः गाय्यते - तत् गृहं आनन्देन आनन्देन च परिपूर्णम् अस्ति; so vibrate and meditate भगवान्, राम, राम, राम।
भगवतः प्रियेश्वरस्य नाम महिमा स्तुतिं गायन्तु। गुरुस्य गुरुस्य सत्यगुरुस्य शिक्षायाः माध्यमेन भवन्तः शान्तिं प्राप्नुयुः। अतः स्पन्दन ध्याये भगवान् हर हरय भगवान् राम |१|
त्वं सर्वस्य जगतः आश्रयः असि भगवन्; राम राम राम सर्वेषां प्रजापते करुणाय त्वमेव त्वमेव ।
सेवकः नानकः तव अभयारण्यम् अन्वेषयति; कृपया तस्मै गुरुशिक्षाभिः आशीर्वादं ददातु, येन सः स्पन्दितः भूत्वा भगवन्तं रामं रामं रामं च ध्यायति। ||२||३||९||
कानरा, चतुर्थ मेहलः १.
उत्सुकतापूर्वकं सच्चिगुरुपादं चुम्बयामि |
तस्य मिलित्वा भगवतः मार्गः स्निग्धः सुगमः च भवति।
अहं प्रेम्णा स्पन्दयामि ध्यायामि च, तस्य उदात्ततत्त्वं च ग्रसामि।
भगवता मम ललाटे एतत् दैवं लिखितम्। ||१||विराम||
केचिद् षड्कर्माणि संस्काराणि च कुर्वन्ति; सिद्धाः साधकाः योगिनः च सर्वविधं आडम्बरपूर्णं प्रदर्शनं कुर्वन्ति स्म, सर्वे उलझिताः जटाः च केशाः।
योग - भगवता सह संयोग - धार्मिक वस्त्र धारण करने से न प्राप्त होता; भगवान् सत्संगते, सत्यसङ्घे, गुरुशिक्षासु च दृश्यते। विनयशीलाः सन्तः द्वाराणि विस्तृतानि क्षिपन्ति। ||१||
दूरतमोऽसि भगवन् गुरो त्वं दूरतमः सर्वथा अगाहः । त्वं जलं भूमिं च सर्वथा व्याप्तः असि। त्वमेव सर्वसृष्टेः एकैकः अद्वितीयः प्रभुः ।
त्वमेव सर्वान् मार्गान् साधनान् च जानासि । त्वमेव आत्मानं अवगच्छसि। सेवकस्य नानकस्य प्रभुः ईश्वरः प्रत्येकं हृदये, प्रत्येकं हृदये, प्रत्येकस्य हृदयस्य गृहे अस्ति। ||२||४||१०||
कानरा, चतुर्थ मेहलः १.
जपं मनसि जपं ध्याय च भगवन्तं विश्वेश्वरम्।
भगवान् हरः हरः दुर्गमः अगाह्यः |
गुरुशिक्षाद्वारा मम बुद्धि भगवन्तं प्राप्नोति।
इति मम ललाटे लिखितं दैवं पूर्वविहितम् | ||१||विराम||
मायाविषं सङ्गृह्य जनाः सर्वाशुभं चिन्तयन्ति । किन्तु भगवतः स्पन्दनेन, ध्यानेन च एव शान्तिः लभ्यते; सन्तैः सह संगते सन्तसमाजः सच्चगुरुं पवित्रगुरुं मिलन्ति।
यथा यदा दार्शनिकशिलास्पृश्य लोहस्य स्लैगः सुवर्णरूपेण परिणमति - यदा पापी सङ्गटं सम्मिलितः भवति तदा सः शुद्धः भवति, गुरुशिक्षायाः माध्यमेन। ||१||
यथा काष्ठयाने यत् गुरुं लोहं पारं वहति, तथैव पापिनः पवित्रसङ्घस्य साधसंगते, गुरुः सत्यगुरुः पवित्रगुरुः च पारं वहन्ति।
चत्वारः जातिः, चत्वारः सामाजिकवर्गाः, चत्वारः जीवनस्य चरणाः च सन्ति । यः गुरुं गुरुनानकं मिलति सः स्वयं पारं वहति, सः सर्वान् पूर्वजान्, जनान् च पारं वहति। ||२||५||११||
कानरा, चतुर्थ मेहलः १.
भगवतः ईश्वरस्य स्तुतिं गायन्तु।
तस्य स्तुतिं गायन् पापानि प्रक्षालितानि भवन्ति।
गुरुशिक्षावचनद्वारा तस्य स्तुतिं कर्णैः शृणुत।
भगवता ते दयालुः भविष्यति। ||१||विराम||