क्वचित् चन्दनवृक्षे क्वचिद् विषग्रस्तस्य शाखायां च । कदाचित्, स्वर्गद्वारा उड्डीयते।
हे नानक, अस्माकं प्रभुः, गुरुः च अस्मान् अग्रे नयति, स्वस्य आज्ञायाः हुकमस्य अनुसारम्; तादृशः तस्य मार्गः। ||२||
पौरी : १.
केचन वदन्ति व्याख्यायन्ते च, वदन्तः व्याख्यानं कुर्वन्तः च ते गच्छन्ति।
वेदाः भगवन्तं वदन्ति व्याख्यायन्ते च तस्य सीमां न जानन्ति ।
न अध्ययनेन, अपितु अवगमनेन भगवतः रहस्यं प्रकाशितं भवति।
शास्त्रेषु षट् मार्गाः सन्ति, किन्तु तेषां माध्यमेन सच्चे भगवति विलीनाः कियत् दुर्लभाः सन्ति।
सच्चिदानन्दः अज्ञेयः; तस्य शाबादस्य वचनस्य माध्यमेन वयं अलङ्कृताः स्मः।
अनन्तेश्वरनाम्नि श्रद्धा, भगवतः प्राङ्गणं प्राप्नोति।
प्रजापतिं भगवन्तं विनयेन नमामि; अहं तस्य स्तुतिं गायन् वादकः अस्मि।
नानकः भगवन्तं मनसि निषेधयति। स एव, युगेषु सर्वेषु। ||२१||
सलोक, द्वितीय मेहल : १.
वृश्चिकान् मोहयन्ति ये च सर्पान् सम्पादयन्ति |
केवलं स्वहस्तेन स्वस्य ब्राण्ड् करणीयम्।
अस्माकं भगवतः गुरुस्य च पूर्वनिर्धारितेन आदेशेन ते दुर्गता, प्रहृताः च भवन्ति।
यदि स्वेच्छा मनमुखाः गुरमुखेन सह युद्धं कुर्वन्ति तर्हि ते भगवता सत्येन न्यायाधीशेन निन्दिताः भवन्ति।
स्वयं उभयोः लोकानां प्रभुः स्वामी च। सर्वान् पश्यन् सम्यक् निश्चयं करोति।
हे नानक, एतत् सम्यक् विद्धि- सर्वं तस्य इच्छानुसारम् अस्ति। ||१||
द्वितीयः मेहलः : १.
हे नानक यदि कश्चित् स्वयमेव न्यायं करोति तर्हि एव सः वास्तविकः न्यायाधीशः इति प्रसिद्धः भवति ।
यदि कश्चित् व्याधिं औषधं च अवगच्छति तदा एव सः बुद्धिमान् वैद्यः भवति ।
मार्गे निष्क्रियव्यापारे न प्रवृत्ताः; स्मर्यतां यत् त्वम् अत्र अतिथिः एव असि।
प्रिमलेश्वरं ज्ञातैः सह वद, भवतः दुष्टमार्गान् परित्यजतु।
लोभमार्गे न चरति स सद्गुणी सत्ये स्थितः स स्वीक्रियते प्रसिद्धः।
आकाशे यदि बाणः कथं तत्र प्राप्स्यति ।
उपरि आकाशः अप्राप्यः-एतत् सम्यक् विद्धि धनुर्धर! ||२||
पौरी : १.
आत्मा-वधूः स्वपतिं प्रभुं प्रेम करोति; सा तस्य प्रेम्णा अलङ्कृता अस्ति।
सा तं अहोरात्रं भजति; सा तत् कर्तुं न निवारयितुं शक्नोति।
भगवतः सान्निध्यभवने सा स्वगृहं कृतवती; सा तस्य शब्दवचनेन अलङ्कृता अस्ति।
सा विनयशीलः अस्ति, सा च स्वस्य सत्यं निष्कपटं च प्रार्थनां करोति।
सा स्वामिनः स्वामिनः च सङ्गमे सुन्दरी अस्ति; सा तस्य इच्छामार्गेण गच्छति।
प्रियसखीभिः सह सा प्रियं प्रति हृदयस्पर्शी प्रार्थनां करोति।
शापं तत् गृहं लज्जाजनकं च तत् जीवनं भगवतः नाम्ना विना।
या तु तस्य शब्दवचनेन अलङ्कृता तस्य अमृतस्य अमृते पिबति। ||२२||
सलोक, प्रथम मेहल : १.
मरुभूमिः वृष्ट्या न तृप्तः, कामेन च अग्निः न शाम्यति ।
न राजा स्वराज्येन तृप्तः, समुद्राः च पूर्णाः, तथापि ते अधिकं तृष्णां कुर्वन्ति।
कतिवारं मया सत्यं नाम अन्वेष्टव्यं नानक । ||१||
द्वितीयः मेहलः : १.
जीवनं व्यर्थं, यावत् भगवन्तं न जानाति।
केवलं कतिचन एव विश्वसमुद्रं पारयन्ति, गुरुप्रसादेन।
भगवान् एव कारणानां सर्वशक्तिमान् इति गभीरविचारं कृत्वा नानकः वदति।
सृष्टिः प्रजापतिनाधीना भवति, यः तां स्वविभुशक्त्या धारयति। ||२||
पौरी : १.
भगवतः गुरुस्य च प्राङ्गणे तस्य वादकाः निवसन्ति।
सत्येश्वरगुरुस्तुतिं गायन्तः तेषां हृदयकमलानि प्रफुल्लितानि।
सिद्धेश्वरं गुरुं च प्राप्य तेषां मनः आनन्देन व्याप्तं भवति।
तेषां शत्रवः निष्कासिताः वशीकृताः च सुहृदः अतीव प्रसन्नाः ।
ये सत्यगुरुं सेवन्ते तेषां सत्यमार्गः दर्शितः।