श्री गुरु ग्रन्थ साहिबः

पुटः - 148


ਕਬ ਚੰਦਨਿ ਕਬ ਅਕਿ ਡਾਲਿ ਕਬ ਉਚੀ ਪਰੀਤਿ ॥
कब चंदनि कब अकि डालि कब उची परीति ॥

क्वचित् चन्दनवृक्षे क्वचिद् विषग्रस्तस्य शाखायां च । कदाचित्, स्वर्गद्वारा उड्डीयते।

ਨਾਨਕ ਹੁਕਮਿ ਚਲਾਈਐ ਸਾਹਿਬ ਲਗੀ ਰੀਤਿ ॥੨॥
नानक हुकमि चलाईऐ साहिब लगी रीति ॥२॥

हे नानक, अस्माकं प्रभुः, गुरुः च अस्मान् अग्रे नयति, स्वस्य आज्ञायाः हुकमस्य अनुसारम्; तादृशः तस्य मार्गः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੇਤੇ ਕਹਹਿ ਵਖਾਣ ਕਹਿ ਕਹਿ ਜਾਵਣਾ ॥
केते कहहि वखाण कहि कहि जावणा ॥

केचन वदन्ति व्याख्यायन्ते च, वदन्तः व्याख्यानं कुर्वन्तः च ते गच्छन्ति।

ਵੇਦ ਕਹਹਿ ਵਖਿਆਣ ਅੰਤੁ ਨ ਪਾਵਣਾ ॥
वेद कहहि वखिआण अंतु न पावणा ॥

वेदाः भगवन्तं वदन्ति व्याख्यायन्ते च तस्य सीमां न जानन्ति ।

ਪੜਿਐ ਨਾਹੀ ਭੇਦੁ ਬੁਝਿਐ ਪਾਵਣਾ ॥
पड़िऐ नाही भेदु बुझिऐ पावणा ॥

न अध्ययनेन, अपितु अवगमनेन भगवतः रहस्यं प्रकाशितं भवति।

ਖਟੁ ਦਰਸਨ ਕੈ ਭੇਖਿ ਕਿਸੈ ਸਚਿ ਸਮਾਵਣਾ ॥
खटु दरसन कै भेखि किसै सचि समावणा ॥

शास्त्रेषु षट् मार्गाः सन्ति, किन्तु तेषां माध्यमेन सच्चे भगवति विलीनाः कियत् दुर्लभाः सन्ति।

ਸਚਾ ਪੁਰਖੁ ਅਲਖੁ ਸਬਦਿ ਸੁਹਾਵਣਾ ॥
सचा पुरखु अलखु सबदि सुहावणा ॥

सच्चिदानन्दः अज्ञेयः; तस्य शाबादस्य वचनस्य माध्यमेन वयं अलङ्कृताः स्मः।

ਮੰਨੇ ਨਾਉ ਬਿਸੰਖ ਦਰਗਹ ਪਾਵਣਾ ॥
मंने नाउ बिसंख दरगह पावणा ॥

अनन्तेश्वरनाम्नि श्रद्धा, भगवतः प्राङ्गणं प्राप्नोति।

ਖਾਲਕ ਕਉ ਆਦੇਸੁ ਢਾਢੀ ਗਾਵਣਾ ॥
खालक कउ आदेसु ढाढी गावणा ॥

प्रजापतिं भगवन्तं विनयेन नमामि; अहं तस्य स्तुतिं गायन् वादकः अस्मि।

ਨਾਨਕ ਜੁਗੁ ਜੁਗੁ ਏਕੁ ਮੰਨਿ ਵਸਾਵਣਾ ॥੨੧॥
नानक जुगु जुगु एकु मंनि वसावणा ॥२१॥

नानकः भगवन्तं मनसि निषेधयति। स एव, युगेषु सर्वेषु। ||२१||

ਸਲੋਕੁ ਮਹਲਾ ੨ ॥
सलोकु महला २ ॥

सलोक, द्वितीय मेहल : १.

ਮੰਤ੍ਰੀ ਹੋਇ ਅਠੂਹਿਆ ਨਾਗੀ ਲਗੈ ਜਾਇ ॥
मंत्री होइ अठूहिआ नागी लगै जाइ ॥

वृश्चिकान् मोहयन्ति ये च सर्पान् सम्पादयन्ति |

ਆਪਣ ਹਥੀ ਆਪਣੈ ਦੇ ਕੂਚਾ ਆਪੇ ਲਾਇ ॥
आपण हथी आपणै दे कूचा आपे लाइ ॥

केवलं स्वहस्तेन स्वस्य ब्राण्ड् करणीयम्।

ਹੁਕਮੁ ਪਇਆ ਧੁਰਿ ਖਸਮ ਕਾ ਅਤੀ ਹੂ ਧਕਾ ਖਾਇ ॥
हुकमु पइआ धुरि खसम का अती हू धका खाइ ॥

अस्माकं भगवतः गुरुस्य च पूर्वनिर्धारितेन आदेशेन ते दुर्गता, प्रहृताः च भवन्ति।

ਗੁਰਮੁਖ ਸਿਉ ਮਨਮੁਖੁ ਅੜੈ ਡੁਬੈ ਹਕਿ ਨਿਆਇ ॥
गुरमुख सिउ मनमुखु अड़ै डुबै हकि निआइ ॥

यदि स्वेच्छा मनमुखाः गुरमुखेन सह युद्धं कुर्वन्ति तर्हि ते भगवता सत्येन न्यायाधीशेन निन्दिताः भवन्ति।

ਦੁਹਾ ਸਿਰਿਆ ਆਪੇ ਖਸਮੁ ਵੇਖੈ ਕਰਿ ਵਿਉਪਾਇ ॥
दुहा सिरिआ आपे खसमु वेखै करि विउपाइ ॥

स्वयं उभयोः लोकानां प्रभुः स्वामी च। सर्वान् पश्यन् सम्यक् निश्चयं करोति।

ਨਾਨਕ ਏਵੈ ਜਾਣੀਐ ਸਭ ਕਿਛੁ ਤਿਸਹਿ ਰਜਾਇ ॥੧॥
नानक एवै जाणीऐ सभ किछु तिसहि रजाइ ॥१॥

हे नानक, एतत् सम्यक् विद्धि- सर्वं तस्य इच्छानुसारम् अस्ति। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਨਾਨਕ ਪਰਖੇ ਆਪ ਕਉ ਤਾ ਪਾਰਖੁ ਜਾਣੁ ॥
नानक परखे आप कउ ता पारखु जाणु ॥

हे नानक यदि कश्चित् स्वयमेव न्यायं करोति तर्हि एव सः वास्तविकः न्यायाधीशः इति प्रसिद्धः भवति ।

ਰੋਗੁ ਦਾਰੂ ਦੋਵੈ ਬੁਝੈ ਤਾ ਵੈਦੁ ਸੁਜਾਣੁ ॥
रोगु दारू दोवै बुझै ता वैदु सुजाणु ॥

यदि कश्चित् व्याधिं औषधं च अवगच्छति तदा एव सः बुद्धिमान् वैद्यः भवति ।

ਵਾਟ ਨ ਕਰਈ ਮਾਮਲਾ ਜਾਣੈ ਮਿਹਮਾਣੁ ॥
वाट न करई मामला जाणै मिहमाणु ॥

मार्गे निष्क्रियव्यापारे न प्रवृत्ताः; स्मर्यतां यत् त्वम् अत्र अतिथिः एव असि।

ਮੂਲੁ ਜਾਣਿ ਗਲਾ ਕਰੇ ਹਾਣਿ ਲਾਏ ਹਾਣੁ ॥
मूलु जाणि गला करे हाणि लाए हाणु ॥

प्रिमलेश्वरं ज्ञातैः सह वद, भवतः दुष्टमार्गान् परित्यजतु।

ਲਬਿ ਨ ਚਲਈ ਸਚਿ ਰਹੈ ਸੋ ਵਿਸਟੁ ਪਰਵਾਣੁ ॥
लबि न चलई सचि रहै सो विसटु परवाणु ॥

लोभमार्गे न चरति स सद्गुणी सत्ये स्थितः स स्वीक्रियते प्रसिद्धः।

ਸਰੁ ਸੰਧੇ ਆਗਾਸ ਕਉ ਕਿਉ ਪਹੁਚੈ ਬਾਣੁ ॥
सरु संधे आगास कउ किउ पहुचै बाणु ॥

आकाशे यदि बाणः कथं तत्र प्राप्स्यति ।

ਅਗੈ ਓਹੁ ਅਗੰਮੁ ਹੈ ਵਾਹੇਦੜੁ ਜਾਣੁ ॥੨॥
अगै ओहु अगंमु है वाहेदड़ु जाणु ॥२॥

उपरि आकाशः अप्राप्यः-एतत् सम्यक् विद्धि धनुर्धर! ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਰੀ ਪੁਰਖ ਪਿਆਰੁ ਪ੍ਰੇਮਿ ਸੀਗਾਰੀਆ ॥
नारी पुरख पिआरु प्रेमि सीगारीआ ॥

आत्मा-वधूः स्वपतिं प्रभुं प्रेम करोति; सा तस्य प्रेम्णा अलङ्कृता अस्ति।

ਕਰਨਿ ਭਗਤਿ ਦਿਨੁ ਰਾਤਿ ਨ ਰਹਨੀ ਵਾਰੀਆ ॥
करनि भगति दिनु राति न रहनी वारीआ ॥

सा तं अहोरात्रं भजति; सा तत् कर्तुं न निवारयितुं शक्नोति।

ਮਹਲਾ ਮੰਝਿ ਨਿਵਾਸੁ ਸਬਦਿ ਸਵਾਰੀਆ ॥
महला मंझि निवासु सबदि सवारीआ ॥

भगवतः सान्निध्यभवने सा स्वगृहं कृतवती; सा तस्य शब्दवचनेन अलङ्कृता अस्ति।

ਸਚੁ ਕਹਨਿ ਅਰਦਾਸਿ ਸੇ ਵੇਚਾਰੀਆ ॥
सचु कहनि अरदासि से वेचारीआ ॥

सा विनयशीलः अस्ति, सा च स्वस्य सत्यं निष्कपटं च प्रार्थनां करोति।

ਸੋਹਨਿ ਖਸਮੈ ਪਾਸਿ ਹੁਕਮਿ ਸਿਧਾਰੀਆ ॥
सोहनि खसमै पासि हुकमि सिधारीआ ॥

सा स्वामिनः स्वामिनः च सङ्गमे सुन्दरी अस्ति; सा तस्य इच्छामार्गेण गच्छति।

ਸਖੀ ਕਹਨਿ ਅਰਦਾਸਿ ਮਨਹੁ ਪਿਆਰੀਆ ॥
सखी कहनि अरदासि मनहु पिआरीआ ॥

प्रियसखीभिः सह सा प्रियं प्रति हृदयस्पर्शी प्रार्थनां करोति।

ਬਿਨੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਵਾਸੁ ਫਿਟੁ ਸੁ ਜੀਵਿਆ ॥
बिनु नावै ध्रिगु वासु फिटु सु जीविआ ॥

शापं तत् गृहं लज्जाजनकं च तत् जीवनं भगवतः नाम्ना विना।

ਸਬਦਿ ਸਵਾਰੀਆਸੁ ਅੰਮ੍ਰਿਤੁ ਪੀਵਿਆ ॥੨੨॥
सबदि सवारीआसु अंम्रितु पीविआ ॥२२॥

या तु तस्य शब्दवचनेन अलङ्कृता तस्य अमृतस्य अमृते पिबति। ||२२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਮਾਰੂ ਮੀਹਿ ਨ ਤ੍ਰਿਪਤਿਆ ਅਗੀ ਲਹੈ ਨ ਭੁਖ ॥
मारू मीहि न त्रिपतिआ अगी लहै न भुख ॥

मरुभूमिः वृष्ट्या न तृप्तः, कामेन च अग्निः न शाम्यति ।

ਰਾਜਾ ਰਾਜਿ ਨ ਤ੍ਰਿਪਤਿਆ ਸਾਇਰ ਭਰੇ ਕਿਸੁਕ ॥
राजा राजि न त्रिपतिआ साइर भरे किसुक ॥

न राजा स्वराज्येन तृप्तः, समुद्राः च पूर्णाः, तथापि ते अधिकं तृष्णां कुर्वन्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਕੀ ਕੇਤੀ ਪੁਛਾ ਪੁਛ ॥੧॥
नानक सचे नाम की केती पुछा पुछ ॥१॥

कतिवारं मया सत्यं नाम अन्वेष्टव्यं नानक । ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਨਿਹਫਲੰ ਤਸਿ ਜਨਮਸਿ ਜਾਵਤੁ ਬ੍ਰਹਮ ਨ ਬਿੰਦਤੇ ॥
निहफलं तसि जनमसि जावतु ब्रहम न बिंदते ॥

जीवनं व्यर्थं, यावत् भगवन्तं न जानाति।

ਸਾਗਰੰ ਸੰਸਾਰਸਿ ਗੁਰਪਰਸਾਦੀ ਤਰਹਿ ਕੇ ॥
सागरं संसारसि गुरपरसादी तरहि के ॥

केवलं कतिचन एव विश्वसमुद्रं पारयन्ति, गुरुप्रसादेन।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਕਹੁ ਨਾਨਕ ਬੀਚਾਰਿ ॥
करण कारण समरथु है कहु नानक बीचारि ॥

भगवान् एव कारणानां सर्वशक्तिमान् इति गभीरविचारं कृत्वा नानकः वदति।

ਕਾਰਣੁ ਕਰਤੇ ਵਸਿ ਹੈ ਜਿਨਿ ਕਲ ਰਖੀ ਧਾਰਿ ॥੨॥
कारणु करते वसि है जिनि कल रखी धारि ॥२॥

सृष्टिः प्रजापतिनाधीना भवति, यः तां स्वविभुशक्त्या धारयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖਸਮੈ ਕੈ ਦਰਬਾਰਿ ਢਾਢੀ ਵਸਿਆ ॥
खसमै कै दरबारि ढाढी वसिआ ॥

भगवतः गुरुस्य च प्राङ्गणे तस्य वादकाः निवसन्ति।

ਸਚਾ ਖਸਮੁ ਕਲਾਣਿ ਕਮਲੁ ਵਿਗਸਿਆ ॥
सचा खसमु कलाणि कमलु विगसिआ ॥

सत्येश्वरगुरुस्तुतिं गायन्तः तेषां हृदयकमलानि प्रफुल्लितानि।

ਖਸਮਹੁ ਪੂਰਾ ਪਾਇ ਮਨਹੁ ਰਹਸਿਆ ॥
खसमहु पूरा पाइ मनहु रहसिआ ॥

सिद्धेश्वरं गुरुं च प्राप्य तेषां मनः आनन्देन व्याप्तं भवति।

ਦੁਸਮਨ ਕਢੇ ਮਾਰਿ ਸਜਣ ਸਰਸਿਆ ॥
दुसमन कढे मारि सजण सरसिआ ॥

तेषां शत्रवः निष्कासिताः वशीकृताः च सुहृदः अतीव प्रसन्नाः ।

ਸਚਾ ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸਚਾ ਮਾਰਗੁ ਦਸਿਆ ॥
सचा सतिगुरु सेवनि सचा मारगु दसिआ ॥

ये सत्यगुरुं सेवन्ते तेषां सत्यमार्गः दर्शितः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430