त्वं आत्मानं तारयिष्यसि, सर्वान् जनान् अपि तारयिष्यसि। त्वं मानेन भगवतः प्राङ्गणं गमिष्यसि। ||६||
महाद्वीपाः पाताललोकाः द्वीपाः लोकाः च
ईश्वरः एव तान् सर्वान् मृत्युवशं कृतवान्।
एकः अक्षरः भगवान् स्वयं अचलः अविचलः। तं ध्यात्वा अविचलः भवति । ||७||
भगवतः सेवकः भगवतः सदृशः भवति।
मानुषशरीरात् भिन्नः इति मा मन्यताम् ।
जलस्य तरङ्गाः नानाप्रकारेण उत्तिष्ठन्ति, ततः पुनः जलं जले विलीयते । ||८||
भिक्षुकः स्वद्वारे दानं याचते।
यदा ईश्वरः रोचते तदा सः तस्य उपरि दयां करोति।
तव दर्शनदृष्टिं भगवन् मम मनसः तृप्त्यर्थं आशीर्वादं ददातु । भवतः स्तुतिकीर्तनद्वारा मम मनः स्थिरं भवति। ||९||
सुन्दरः प्रभुः स्वामी च न कथञ्चित् नियन्त्रितः।
भगवतः सन्तानां प्रीतिं यत् करोति तत् प्रभुः।
ते यत् कर्तुम् इच्छन्ति तत् करोति; तस्य द्वारे तेषां मार्गं किमपि न अवरुद्धं करोति। ||१०||
यत्र मर्त्यः कष्टेन सम्मुखीभवति ।
तत्र विश्वेश्वरं ध्यायेत्।
यत्र न सन्तानः पतिपत्नीः मित्राणि च तत्र भगवान् एव उद्धाराय आगच्छति । ||११||
महान् प्रभुः गुरुः दुर्गमः अगाह्यः च अस्ति।
कथं कश्चित् ईश्वरं, आत्मनिर्भरेन सह मिलितुं शक्नोति।
येषां कण्ठात् पाशः छिन्नः अस्ति, येषां ईश्वरः मार्गे निक्षिप्तवान्, ते संगत-सङ्घस्य स्थानं प्राप्नुवन्ति। ||१२||
भगवतः आज्ञायाः हुकमं यः साक्षात्करोति सः तस्य सेवकः इति उच्यते।
दुष्टं शुभं च समं सहते।
अहङ्कारस्य मौने तदा एकेश्वरं ज्ञायते । एतादृशः गुरमुखः सहजतया भगवति विलीनः भवति। ||१३||
भगवतः भक्ताः शान्तिं नित्यं वसन्ति।
बालसदृशेन निर्दोषस्वभावेन ते विरक्ताः तिष्ठन्ति, जगतः विमुखाः ।
नानासुखानि बहुधा भुङ्क्ते; ईश्वरः तान् लाडयति, यथा पिता स्वपुत्रं लाडयति। ||१४||
सः दुर्गमः अगाह्यः च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।
वयं तस्य साक्षात्कारं कुर्मः, यदा सः अस्मान् मिलनं करोति तदा एव।
तेभ्यः विनयशीलगुर्मुखेभ्यः भगवान् प्रकाशितः, येषां ललाटेषु एतादृशः पूर्वनिर्धारितः दैवः अभिलेखितः अस्ति। ||१५||
त्वं स्वयं प्रजापतिः प्रभुः कारणहेतुः ।
त्वया विश्वं निर्मितं, त्वं च समग्रं पृथिवीं समर्थयसि ।
सेवकः नानकः तव द्वारस्य अभयारण्यम् अन्वेषयति भगवन्; यदि भवतः इच्छा अस्ति तर्हि तस्य मानं रक्षतु। ||१६||१||५||
मारू, सोलाहास, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यददृश्यते तद् त्वमेकेश्वर ।
श्रोत्राः यत् शृण्वन्ति तत् तव बनिवचनम् |
अन्यत् किमपि द्रष्टव्यं सर्वथा नास्ति। भवन्तः सर्वेभ्यः समर्थनं ददति। ||१||
त्वं स्वयं स्वसृष्टेः चेतनः असि।
त्वया एव प्रतिष्ठितः देव।
आत्मानं सृष्ट्वा त्वया जगतः विस्तारः निर्मितः; त्वं स्वयमेव एकैकं हृदयं पोषयसि, धारयसि च। ||२||
त्वया केचन महान् राजदरबाराः धारयितुं सृष्टाः।
केचित्त्यागेन संसारं निवर्तन्ते केचिद्गृहपालनम् ।