श्री गुरु ग्रन्थ साहिबः

पुटः - 1076


ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਤਾਰੇ ਹਰਿ ਦਰਗਹ ਪਤਿ ਸਿਉ ਜਾਇਦਾ ॥੬॥
आपि तरै सगले कुल तारे हरि दरगह पति सिउ जाइदा ॥६॥

त्वं आत्मानं तारयिष्यसि, सर्वान् जनान् अपि तारयिष्यसि। त्वं मानेन भगवतः प्राङ्गणं गमिष्यसि। ||६||

ਖੰਡ ਪਤਾਲ ਦੀਪ ਸਭਿ ਲੋਆ ॥
खंड पताल दीप सभि लोआ ॥

महाद्वीपाः पाताललोकाः द्वीपाः लोकाः च

ਸਭਿ ਕਾਲੈ ਵਸਿ ਆਪਿ ਪ੍ਰਭਿ ਕੀਆ ॥
सभि कालै वसि आपि प्रभि कीआ ॥

ईश्वरः एव तान् सर्वान् मृत्युवशं कृतवान्।

ਨਿਹਚਲੁ ਏਕੁ ਆਪਿ ਅਬਿਨਾਸੀ ਸੋ ਨਿਹਚਲੁ ਜੋ ਤਿਸਹਿ ਧਿਆਇਦਾ ॥੭॥
निहचलु एकु आपि अबिनासी सो निहचलु जो तिसहि धिआइदा ॥७॥

एकः अक्षरः भगवान् स्वयं अचलः अविचलः। तं ध्यात्वा अविचलः भवति । ||७||

ਹਰਿ ਕਾ ਸੇਵਕੁ ਸੋ ਹਰਿ ਜੇਹਾ ॥
हरि का सेवकु सो हरि जेहा ॥

भगवतः सेवकः भगवतः सदृशः भवति।

ਭੇਦੁ ਨ ਜਾਣਹੁ ਮਾਣਸ ਦੇਹਾ ॥
भेदु न जाणहु माणस देहा ॥

मानुषशरीरात् भिन्नः इति मा मन्यताम् ।

ਜਿਉ ਜਲ ਤਰੰਗ ਉਠਹਿ ਬਹੁ ਭਾਤੀ ਫਿਰਿ ਸਲਲੈ ਸਲਲ ਸਮਾਇਦਾ ॥੮॥
जिउ जल तरंग उठहि बहु भाती फिरि सललै सलल समाइदा ॥८॥

जलस्य तरङ्गाः नानाप्रकारेण उत्तिष्ठन्ति, ततः पुनः जलं जले विलीयते । ||८||

ਇਕੁ ਜਾਚਿਕੁ ਮੰਗੈ ਦਾਨੁ ਦੁਆਰੈ ॥
इकु जाचिकु मंगै दानु दुआरै ॥

भिक्षुकः स्वद्वारे दानं याचते।

ਜਾ ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਕਿਰਪਾ ਧਾਰੈ ॥
जा प्रभ भावै ता किरपा धारै ॥

यदा ईश्वरः रोचते तदा सः तस्य उपरि दयां करोति।

ਦੇਹੁ ਦਰਸੁ ਜਿਤੁ ਮਨੁ ਤ੍ਰਿਪਤਾਸੈ ਹਰਿ ਕੀਰਤਨਿ ਮਨੁ ਠਹਰਾਇਦਾ ॥੯॥
देहु दरसु जितु मनु त्रिपतासै हरि कीरतनि मनु ठहराइदा ॥९॥

तव दर्शनदृष्टिं भगवन् मम मनसः तृप्त्यर्थं आशीर्वादं ददातु । भवतः स्तुतिकीर्तनद्वारा मम मनः स्थिरं भवति। ||९||

ਰੂੜੋ ਠਾਕੁਰੁ ਕਿਤੈ ਵਸਿ ਨ ਆਵੈ ॥
रूड़ो ठाकुरु कितै वसि न आवै ॥

सुन्दरः प्रभुः स्वामी च न कथञ्चित् नियन्त्रितः।

ਹਰਿ ਸੋ ਕਿਛੁ ਕਰੇ ਜਿ ਹਰਿ ਕਿਆ ਸੰਤਾ ਭਾਵੈ ॥
हरि सो किछु करे जि हरि किआ संता भावै ॥

भगवतः सन्तानां प्रीतिं यत् करोति तत् प्रभुः।

ਕੀਤਾ ਲੋੜਨਿ ਸੋਈ ਕਰਾਇਨਿ ਦਰਿ ਫੇਰੁ ਨ ਕੋਈ ਪਾਇਦਾ ॥੧੦॥
कीता लोड़नि सोई कराइनि दरि फेरु न कोई पाइदा ॥१०॥

ते यत् कर्तुम् इच्छन्ति तत् करोति; तस्य द्वारे तेषां मार्गं किमपि न अवरुद्धं करोति। ||१०||

ਜਿਥੈ ਅਉਘਟੁ ਆਇ ਬਨਤੁ ਹੈ ਪ੍ਰਾਣੀ ॥
जिथै अउघटु आइ बनतु है प्राणी ॥

यत्र मर्त्यः कष्टेन सम्मुखीभवति ।

ਤਿਥੈ ਹਰਿ ਧਿਆਈਐ ਸਾਰਿੰਗਪਾਣੀ ॥
तिथै हरि धिआईऐ सारिंगपाणी ॥

तत्र विश्वेश्वरं ध्यायेत्।

ਜਿਥੈ ਪੁਤ੍ਰੁ ਕਲਤ੍ਰੁ ਨ ਬੇਲੀ ਕੋਈ ਤਿਥੈ ਹਰਿ ਆਪਿ ਛਡਾਇਦਾ ॥੧੧॥
जिथै पुत्रु कलत्रु न बेली कोई तिथै हरि आपि छडाइदा ॥११॥

यत्र न सन्तानः पतिपत्नीः मित्राणि च तत्र भगवान् एव उद्धाराय आगच्छति । ||११||

ਵਡਾ ਸਾਹਿਬੁ ਅਗਮ ਅਥਾਹਾ ॥
वडा साहिबु अगम अथाहा ॥

महान् प्रभुः गुरुः दुर्गमः अगाह्यः च अस्ति।

ਕਿਉ ਮਿਲੀਐ ਪ੍ਰਭ ਵੇਪਰਵਾਹਾ ॥
किउ मिलीऐ प्रभ वेपरवाहा ॥

कथं कश्चित् ईश्वरं, आत्मनिर्भरेन सह मिलितुं शक्नोति।

ਕਾਟਿ ਸਿਲਕ ਜਿਸੁ ਮਾਰਗਿ ਪਾਏ ਸੋ ਵਿਚਿ ਸੰਗਤਿ ਵਾਸਾ ਪਾਇਦਾ ॥੧੨॥
काटि सिलक जिसु मारगि पाए सो विचि संगति वासा पाइदा ॥१२॥

येषां कण्ठात् पाशः छिन्नः अस्ति, येषां ईश्वरः मार्गे निक्षिप्तवान्, ते संगत-सङ्घस्य स्थानं प्राप्नुवन्ति। ||१२||

ਹੁਕਮੁ ਬੂਝੈ ਸੋ ਸੇਵਕੁ ਕਹੀਐ ॥
हुकमु बूझै सो सेवकु कहीऐ ॥

भगवतः आज्ञायाः हुकमं यः साक्षात्करोति सः तस्य सेवकः इति उच्यते।

ਬੁਰਾ ਭਲਾ ਦੁਇ ਸਮਸਰਿ ਸਹੀਐ ॥
बुरा भला दुइ समसरि सहीऐ ॥

दुष्टं शुभं च समं सहते।

ਹਉਮੈ ਜਾਇ ਤ ਏਕੋ ਬੂਝੈ ਸੋ ਗੁਰਮੁਖਿ ਸਹਜਿ ਸਮਾਇਦਾ ॥੧੩॥
हउमै जाइ त एको बूझै सो गुरमुखि सहजि समाइदा ॥१३॥

अहङ्कारस्य मौने तदा एकेश्वरं ज्ञायते । एतादृशः गुरमुखः सहजतया भगवति विलीनः भवति। ||१३||

ਹਰਿ ਕੇ ਭਗਤ ਸਦਾ ਸੁਖਵਾਸੀ ॥
हरि के भगत सदा सुखवासी ॥

भगवतः भक्ताः शान्तिं नित्यं वसन्ति।

ਬਾਲ ਸੁਭਾਇ ਅਤੀਤ ਉਦਾਸੀ ॥
बाल सुभाइ अतीत उदासी ॥

बालसदृशेन निर्दोषस्वभावेन ते विरक्ताः तिष्ठन्ति, जगतः विमुखाः ।

ਅਨਿਕ ਰੰਗ ਕਰਹਿ ਬਹੁ ਭਾਤੀ ਜਿਉ ਪਿਤਾ ਪੂਤੁ ਲਾਡਾਇਦਾ ॥੧੪॥
अनिक रंग करहि बहु भाती जिउ पिता पूतु लाडाइदा ॥१४॥

नानासुखानि बहुधा भुङ्क्ते; ईश्वरः तान् लाडयति, यथा पिता स्वपुत्रं लाडयति। ||१४||

ਅਗਮ ਅਗੋਚਰੁ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
अगम अगोचरु कीमति नही पाई ॥

सः दुर्गमः अगाह्यः च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।

ਤਾ ਮਿਲੀਐ ਜਾ ਲਏ ਮਿਲਾਈ ॥
ता मिलीऐ जा लए मिलाई ॥

वयं तस्य साक्षात्कारं कुर्मः, यदा सः अस्मान् मिलनं करोति तदा एव।

ਗੁਰਮੁਖਿ ਪ੍ਰਗਟੁ ਭਇਆ ਤਿਨ ਜਨ ਕਉ ਜਿਨ ਧੁਰਿ ਮਸਤਕਿ ਲੇਖੁ ਲਿਖਾਇਦਾ ॥੧੫॥
गुरमुखि प्रगटु भइआ तिन जन कउ जिन धुरि मसतकि लेखु लिखाइदा ॥१५॥

तेभ्यः विनयशीलगुर्मुखेभ्यः भगवान् प्रकाशितः, येषां ललाटेषु एतादृशः पूर्वनिर्धारितः दैवः अभिलेखितः अस्ति। ||१५||

ਤੂ ਆਪੇ ਕਰਤਾ ਕਾਰਣ ਕਰਣਾ ॥
तू आपे करता कारण करणा ॥

त्वं स्वयं प्रजापतिः प्रभुः कारणहेतुः ।

ਸ੍ਰਿਸਟਿ ਉਪਾਇ ਧਰੀ ਸਭ ਧਰਣਾ ॥
स्रिसटि उपाइ धरी सभ धरणा ॥

त्वया विश्वं निर्मितं, त्वं च समग्रं पृथिवीं समर्थयसि ।

ਜਨ ਨਾਨਕੁ ਸਰਣਿ ਪਇਆ ਹਰਿ ਦੁਆਰੈ ਹਰਿ ਭਾਵੈ ਲਾਜ ਰਖਾਇਦਾ ॥੧੬॥੧॥੫॥
जन नानकु सरणि पइआ हरि दुआरै हरि भावै लाज रखाइदा ॥१६॥१॥५॥

सेवकः नानकः तव द्वारस्य अभयारण्यम् अन्वेषयति भगवन्; यदि भवतः इच्छा अस्ति तर्हि तस्य मानं रक्षतु। ||१६||१||५||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोलाहास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੋ ਦੀਸੈ ਸੋ ਏਕੋ ਤੂਹੈ ॥
जो दीसै सो एको तूहै ॥

यददृश्यते तद् त्वमेकेश्वर ।

ਬਾਣੀ ਤੇਰੀ ਸ੍ਰਵਣਿ ਸੁਣੀਐ ॥
बाणी तेरी स्रवणि सुणीऐ ॥

श्रोत्राः यत् शृण्वन्ति तत् तव बनिवचनम् |

ਦੂਜੀ ਅਵਰ ਨ ਜਾਪਸਿ ਕਾਈ ਸਗਲ ਤੁਮਾਰੀ ਧਾਰਣਾ ॥੧॥
दूजी अवर न जापसि काई सगल तुमारी धारणा ॥१॥

अन्यत् किमपि द्रष्टव्यं सर्वथा नास्ति। भवन्तः सर्वेभ्यः समर्थनं ददति। ||१||

ਆਪਿ ਚਿਤਾਰੇ ਅਪਣਾ ਕੀਆ ॥
आपि चितारे अपणा कीआ ॥

त्वं स्वयं स्वसृष्टेः चेतनः असि।

ਆਪੇ ਆਪਿ ਆਪਿ ਪ੍ਰਭੁ ਥੀਆ ॥
आपे आपि आपि प्रभु थीआ ॥

त्वया एव प्रतिष्ठितः देव।

ਆਪਿ ਉਪਾਇ ਰਚਿਓਨੁ ਪਸਾਰਾ ਆਪੇ ਘਟਿ ਘਟਿ ਸਾਰਣਾ ॥੨॥
आपि उपाइ रचिओनु पसारा आपे घटि घटि सारणा ॥२॥

आत्मानं सृष्ट्वा त्वया जगतः विस्तारः निर्मितः; त्वं स्वयमेव एकैकं हृदयं पोषयसि, धारयसि च। ||२||

ਇਕਿ ਉਪਾਏ ਵਡ ਦਰਵਾਰੀ ॥
इकि उपाए वड दरवारी ॥

त्वया केचन महान् राजदरबाराः धारयितुं सृष्टाः।

ਇਕਿ ਉਦਾਸੀ ਇਕਿ ਘਰ ਬਾਰੀ ॥
इकि उदासी इकि घर बारी ॥

केचित्त्यागेन संसारं निवर्तन्ते केचिद्गृहपालनम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430