श्री गुरु ग्रन्थ साहिबः

पुटः - 565


ਜਿਹਵਾ ਸਚੀ ਸਚਿ ਰਤੀ ਤਨੁ ਮਨੁ ਸਚਾ ਹੋਇ ॥
जिहवा सची सचि रती तनु मनु सचा होइ ॥

सत्यं जिह्वा सत्यसंयुक्ता सत्यं मनः शरीरम्।

ਬਿਨੁ ਸਾਚੇ ਹੋਰੁ ਸਾਲਾਹਣਾ ਜਾਸਹਿ ਜਨਮੁ ਸਭੁ ਖੋਇ ॥੨॥
बिनु साचे होरु सालाहणा जासहि जनमु सभु खोइ ॥२॥

सत्येश्वरव्यतिरिक्तस्य स्तुत्या सर्वायुः अपव्ययः भवति । ||२||

ਸਚੁ ਖੇਤੀ ਸਚੁ ਬੀਜਣਾ ਸਾਚਾ ਵਾਪਾਰਾ ॥
सचु खेती सचु बीजणा साचा वापारा ॥

सत्यं कृषिं भवतु, सत्यं बीजं भवतु, सत्यं व्यापारं भवतु।

ਅਨਦਿਨੁ ਲਾਹਾ ਸਚੁ ਨਾਮੁ ਧਨੁ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥੩॥
अनदिनु लाहा सचु नामु धनु भगति भरे भंडारा ॥३॥

रात्रौ दिवा भगवतः नाम लाभं अर्जयिष्यसि; भक्तिपूजनसम्पत्त्या निधिं ते भविता | ||३||

ਸਚੁ ਖਾਣਾ ਸਚੁ ਪੈਨਣਾ ਸਚੁ ਟੇਕ ਹਰਿ ਨਾਉ ॥
सचु खाणा सचु पैनणा सचु टेक हरि नाउ ॥

सत्यं भवतः भोजनं भवतु, सत्यं भवतः वस्त्रं भवतु; भवतः सच्चा समर्थनं भगवतः नाम भवतु।

ਜਿਸ ਨੋ ਬਖਸੇ ਤਿਸੁ ਮਿਲੈ ਮਹਲੀ ਪਾਏ ਥਾਉ ॥੪॥
जिस नो बखसे तिसु मिलै महली पाए थाउ ॥४॥

य एवं भगवता धन्यः, भगवतः सान्निध्यभवने आसनं लभते। ||४||

ਆਵਹਿ ਸਚੇ ਜਾਵਹਿ ਸਚੇ ਫਿਰਿ ਜੂਨੀ ਮੂਲਿ ਨ ਪਾਹਿ ॥
आवहि सचे जावहि सचे फिरि जूनी मूलि न पाहि ॥

सत्ये वयं आगच्छामः, सत्ये च गच्छामः, ततः, पुनः पुनर्जन्मं न समर्पिताः स्मः।

ਗੁਰਮੁਖਿ ਦਰਿ ਸਾਚੈ ਸਚਿਆਰ ਹਹਿ ਸਾਚੇ ਮਾਹਿ ਸਮਾਹਿ ॥੫॥
गुरमुखि दरि साचै सचिआर हहि साचे माहि समाहि ॥५॥

गुरमुखाः सत्यन्यायालये सत्यम् इति प्रशंसन्ति; ते सच्चे भगवते विलीयन्ते। ||५||

ਅੰਤਰੁ ਸਚਾ ਮਨੁ ਸਚਾ ਸਚੀ ਸਿਫਤਿ ਸਨਾਇ ॥
अंतरु सचा मनु सचा सची सिफति सनाइ ॥

गहने ते सत्याः, तेषां मनः सत्यं च; ते सत्येश्वरस्य महिमा स्तुतिं गायन्ति।

ਸਚੈ ਥਾਨਿ ਸਚੁ ਸਾਲਾਹਣਾ ਸਤਿਗੁਰ ਬਲਿਹਾਰੈ ਜਾਉ ॥੬॥
सचै थानि सचु सालाहणा सतिगुर बलिहारै जाउ ॥६॥

सत्ये स्थाने सत्यं भगवन्तं स्तुवन्ति; अहं सच्चि गुरवे यज्ञोऽस्मि। ||६||

ਸਚੁ ਵੇਲਾ ਮੂਰਤੁ ਸਚੁ ਜਿਤੁ ਸਚੇ ਨਾਲਿ ਪਿਆਰੁ ॥
सचु वेला मूरतु सचु जितु सचे नालि पिआरु ॥

सत्यः कालः सत्यः क्षणः यदा सच्चे भगवतः प्रेम्णा पतति ।

ਸਚੁ ਵੇਖਣਾ ਸਚੁ ਬੋਲਣਾ ਸਚਾ ਸਭੁ ਆਕਾਰੁ ॥੭॥
सचु वेखणा सचु बोलणा सचा सभु आकारु ॥७॥

अथ, सत्यं पश्यति, सत्यं च वदति; सः सम्पूर्णं जगत् व्याप्तं सत्यं भगवन्तं साक्षात्करोति। ||७||

ਨਾਨਕ ਸਚੈ ਮੇਲੇ ਤਾ ਮਿਲੇ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥
नानक सचै मेले ता मिले आपे लए मिलाइ ॥

नानक सच्चे भगवते विलीयते यदा सः आत्मनः समीपं गच्छति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖਸੀ ਆਪੇ ਕਰੇ ਰਜਾਇ ॥੮॥੧॥
जिउ भावै तिउ रखसी आपे करे रजाइ ॥८॥१॥

यथा तस्य प्रीतिः, सः अस्मान् रक्षति; सः एव स्वस्य इच्छां विधानं करोति। ||८||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਮਨੂਆ ਦਹ ਦਿਸ ਧਾਵਦਾ ਓਹੁ ਕੈਸੇ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
मनूआ दह दिस धावदा ओहु कैसे हरि गुण गावै ॥

तस्य मनः दश दिक्षु भ्रमति - भगवतः महिमा स्तुतिं कथं गायति ?

ਇੰਦ੍ਰੀ ਵਿਆਪਿ ਰਹੀ ਅਧਿਕਾਈ ਕਾਮੁ ਕ੍ਰੋਧੁ ਨਿਤ ਸੰਤਾਵੈ ॥੧॥
इंद्री विआपि रही अधिकाई कामु क्रोधु नित संतावै ॥१॥

इन्द्रियाङ्गाः सर्वथा कामुकतायां निमग्नाः भवन्ति; कामः क्रोधः च तं नित्यं पीडयति। ||१||

ਵਾਹੁ ਵਾਹੁ ਸਹਜੇ ਗੁਣ ਰਵੀਜੈ ॥
वाहु वाहु सहजे गुण रवीजै ॥

वाहो ! वाहो ! सभागृह! सभागृह! तस्य गौरवं स्तुतिं जपतु।

ਰਾਮ ਨਾਮੁ ਇਸੁ ਜੁਗ ਮਹਿ ਦੁਲਭੁ ਹੈ ਗੁਰਮਤਿ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥੧॥ ਰਹਾਉ ॥
राम नामु इसु जुग महि दुलभु है गुरमति हरि रसु पीजै ॥१॥ रहाउ ॥

अस्मिन् युगे भगवतः नाम एतावत् दुष्प्राप्यम् अस्ति; गुरुनिर्देशानुसारं भगवतः सूक्ष्मतत्त्वे पिबन्तु। ||१||विराम||

ਸਬਦੁ ਚੀਨਿ ਮਨੁ ਨਿਰਮਲੁ ਹੋਵੈ ਤਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵੈ ॥
सबदु चीनि मनु निरमलु होवै ता हरि के गुण गावै ॥

शबदवचनं स्मरन् मनः निर्मलं शुद्धं भवति, ततः, भगवतः गौरवं स्तुतिं गायति।

ਗੁਰਮਤੀ ਆਪੈ ਆਪੁ ਪਛਾਣੈ ਤਾ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਵੈ ॥੨॥
गुरमती आपै आपु पछाणै ता निज घरि वासा पावै ॥२॥

गुरुनिर्देशेन स्वस्य आत्मनः अवगमनं भवति, ततः, सः स्वस्य अन्तःकरणस्य गृहे निवासं कर्तुं आगच्छति। ||२||

ਏ ਮਨ ਮੇਰੇ ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਉ ॥
ए मन मेरे सदा रंगि राते सदा हरि के गुण गाउ ॥

हे मम मनसि भगवतः प्रेम्णा सदा ओतप्रोत भव, भगवतः महिमा स्तुतिं च शाश्वतं गायतु।

ਹਰਿ ਨਿਰਮਲੁ ਸਦਾ ਸੁਖਦਾਤਾ ਮਨਿ ਚਿੰਦਿਆ ਫਲੁ ਪਾਉ ॥੩॥
हरि निरमलु सदा सुखदाता मनि चिंदिआ फलु पाउ ॥३॥

अमलः प्रभुः शान्तिदाता सदा; तस्मात् हृदयकामफलं लभते। ||३||

ਹਮ ਨੀਚ ਸੇ ਊਤਮ ਭਏ ਹਰਿ ਕੀ ਸਰਣਾਈ ॥
हम नीच से ऊतम भए हरि की सरणाई ॥

अहं नीचः, किन्तु अहं भगवतः अभयारण्यं प्रविशन् उच्चितः अभवम्।

ਪਾਥਰੁ ਡੁਬਦਾ ਕਾਢਿ ਲੀਆ ਸਾਚੀ ਵਡਿਆਈ ॥੪॥
पाथरु डुबदा काढि लीआ साची वडिआई ॥४॥

सः मग्नशिलाम् उत्थापितवान्; सत्यं तस्य गौरवपूर्णं महत्त्वम्। ||४||

ਬਿਖੁ ਸੇ ਅੰਮ੍ਰਿਤ ਭਏ ਗੁਰਮਤਿ ਬੁਧਿ ਪਾਈ ॥
बिखु से अंम्रित भए गुरमति बुधि पाई ॥

विषात् अहं अम्ब्रोसियल अमृते परिणतः अस्मि; गुरुनिर्देशानुसारं मया प्रज्ञा प्राप्ता।

ਅਕਹੁ ਪਰਮਲ ਭਏ ਅੰਤਰਿ ਵਾਸਨਾ ਵਸਾਈ ॥੫॥
अकहु परमल भए अंतरि वासना वसाई ॥५॥

कटुओषधीभ्यः अहं चन्दनरूपेण परिणतः अस्मि; अयं गन्धः मम अन्तः गभीरं व्याप्नोति। ||५||

ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਜਗ ਮਹਿ ਖਟਿਆ ਆਇ ॥
माणस जनमु दुलंभु है जग महि खटिआ आइ ॥

एतत् मानवजन्म एतावत् बहुमूल्यम् अस्ति; जगति आगमनस्य अधिकारः अवश्यमेव अर्जितव्यः।

ਪੂਰੈ ਭਾਗਿ ਸਤਿਗੁਰੁ ਮਿਲੈ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥੬॥
पूरै भागि सतिगुरु मिलै हरि नामु धिआइ ॥६॥

सम्यक् दैवेन सत्यगुरुं मिलित्वा भगवतः नाम ध्यायामि। ||६||

ਮਨਮੁਖ ਭੂਲੇ ਬਿਖੁ ਲਗੇ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਇਆ ॥
मनमुख भूले बिखु लगे अहिला जनमु गवाइआ ॥

स्वेच्छा मनमुखाः मोहिताः भवन्ति; भ्रष्टाचारसक्ताः वृथा प्राणान् अपव्ययन्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਸਦਾ ਸੁਖ ਸਾਗਰੁ ਸਾਚਾ ਸਬਦੁ ਨ ਭਾਇਆ ॥੭॥
हरि का नामु सदा सुख सागरु साचा सबदु न भाइआ ॥७॥

भगवतः नाम सदा शान्तिसागरः अस्ति, परन्तु मनमुखाः शबादस्य वचनं न प्रेम्णा भवन्ति। ||७||

ਮੁਖਹੁ ਹਰਿ ਹਰਿ ਸਭੁ ਕੋ ਕਰੈ ਵਿਰਲੈ ਹਿਰਦੈ ਵਸਾਇਆ ॥
मुखहु हरि हरि सभु को करै विरलै हिरदै वसाइआ ॥

सर्वे भगवतः नाम हर् हर् इति मुखेन जपं कर्तुं शक्नुवन्ति, परन्तु कतिपये एव तत् हृदये निहितं कुर्वन्ति।

ਨਾਨਕ ਜਿਨ ਕੈ ਹਿਰਦੈ ਵਸਿਆ ਮੋਖ ਮੁਕਤਿ ਤਿਨੑ ਪਾਇਆ ॥੮॥੨॥
नानक जिन कै हिरदै वसिआ मोख मुकति तिन पाइआ ॥८॥२॥

ये भगवन्तं हृदयान्तरं निक्षिपन्ति, ते मुक्तिं मुक्तिं च लभन्ते नानक। ||८||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੧ ਛੰਤ ॥
वडहंसु महला १ छंत ॥

वडाहंस, प्रथम मेहल, छन्त: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਾਇਆ ਕੂੜਿ ਵਿਗਾੜਿ ਕਾਹੇ ਨਾਈਐ ॥
काइआ कूड़ि विगाड़ि काहे नाईऐ ॥

मिथ्यादूषितं शरीरं प्रक्षालनं किमर्थं कष्टम् ?

ਨਾਤਾ ਸੋ ਪਰਵਾਣੁ ਸਚੁ ਕਮਾਈਐ ॥
नाता सो परवाणु सचु कमाईऐ ॥

शुद्धिस्नानं केवलं अनुमोदितं भवति, यदि सः सत्यम् आचरति।

ਜਬ ਸਾਚ ਅੰਦਰਿ ਹੋਇ ਸਾਚਾ ਤਾਮਿ ਸਾਚਾ ਪਾਈਐ ॥
जब साच अंदरि होइ साचा तामि साचा पाईऐ ॥

यदा हृदि सत्यं भवति तदा सत्यं भवति, सत्येश्वरं च लभते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430