श्री गुरु ग्रन्थ साहिबः

पुटः - 33


ਸਤਗੁਰਿ ਮਿਲਿਐ ਸਦ ਭੈ ਰਚੈ ਆਪਿ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥
सतगुरि मिलिऐ सद भै रचै आपि वसै मनि आइ ॥१॥

सत्यगुरुं मिलित्वा ईश्वरभयेन सदा व्याप्तः भवति, यः स्वयं मनसः अन्तः निवसितुं आगच्छति। ||१||

ਭਾਈ ਰੇ ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋਇ ॥
भाई रे गुरमुखि बूझै कोइ ॥

हे दैवभ्रातरः गुरमुखः भूत्वा एतत् अवगत्य सुदुर्लभम्।

ਬਿਨੁ ਬੂਝੇ ਕਰਮ ਕਮਾਵਣੇ ਜਨਮੁ ਪਦਾਰਥੁ ਖੋਇ ॥੧॥ ਰਹਾਉ ॥
बिनु बूझे करम कमावणे जनमु पदारथु खोइ ॥१॥ रहाउ ॥

अबोधं कार्यं करणं अस्य मानवजीवनस्य निधिं नष्टं भवति। ||१||विराम||

ਜਿਨੀ ਚਾਖਿਆ ਤਿਨੀ ਸਾਦੁ ਪਾਇਆ ਬਿਨੁ ਚਾਖੇ ਭਰਮਿ ਭੁਲਾਇ ॥
जिनी चाखिआ तिनी सादु पाइआ बिनु चाखे भरमि भुलाइ ॥

ये तस्य स्वादनं कृतवन्तः, तेषां स्वादं रमन्ते; अस्वाद्य संशयेन भ्रमन्ति नष्टाः वञ्चिताः च।

ਅੰਮ੍ਰਿਤੁ ਸਾਚਾ ਨਾਮੁ ਹੈ ਕਹਣਾ ਕਛੂ ਨ ਜਾਇ ॥
अंम्रितु साचा नामु है कहणा कछू न जाइ ॥

सत्यं नाम अम्ब्रोसियल अमृतम् अस्ति; न कश्चित् वर्णयितुं शक्नोति।

ਪੀਵਤ ਹੂ ਪਰਵਾਣੁ ਭਇਆ ਪੂਰੈ ਸਬਦਿ ਸਮਾਇ ॥੨॥
पीवत हू परवाणु भइआ पूरै सबदि समाइ ॥२॥

तत् पिबन् माननीयः भवति, शाबादस्य सम्यक् वचने लीनः भवति। ||२||

ਆਪੇ ਦੇਇ ਤ ਪਾਈਐ ਹੋਰੁ ਕਰਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥
आपे देइ त पाईऐ होरु करणा किछू न जाइ ॥

सः एव ददाति, ततः वयं प्राप्नुमः। अन्यत् किमपि कर्तुं न शक्यते।

ਦੇਵਣ ਵਾਲੇ ਕੈ ਹਥਿ ਦਾਤਿ ਹੈ ਗੁਰੂ ਦੁਆਰੈ ਪਾਇ ॥
देवण वाले कै हथि दाति है गुरू दुआरै पाइ ॥

दानं महादातुः हस्ते अस्ति। गुरुद्वारे गुरद्वारे गृह्यते।

ਜੇਹਾ ਕੀਤੋਨੁ ਤੇਹਾ ਹੋਆ ਜੇਹੇ ਕਰਮ ਕਮਾਇ ॥੩॥
जेहा कीतोनु तेहा होआ जेहे करम कमाइ ॥३॥

यत्किमपि करोति, तत् सम्भवति। सर्वे तस्य इच्छानुसारं कार्यं कुर्वन्ति। ||३||

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਨਾਮੁ ਹੈ ਵਿਣੁ ਨਾਵੈ ਨਿਰਮਲੁ ਨ ਹੋਇ ॥
जतु सतु संजमु नामु है विणु नावै निरमलु न होइ ॥

नाम भगवतः नाम संयमः सत्यता आत्मसंयमः। नाम विना कोऽपि शुद्धो न भवति।

ਪੂਰੈ ਭਾਗਿ ਨਾਮੁ ਮਨਿ ਵਸੈ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਇ ॥
पूरै भागि नामु मनि वसै सबदि मिलावा होइ ॥

सम्यक् सौभाग्यद्वारा नाम मनसः अन्तः स्थातुं आगच्छति। शाबादस्य माध्यमेन वयं तस्मिन् विलीनाः भवेम।

ਨਾਨਕ ਸਹਜੇ ਹੀ ਰੰਗਿ ਵਰਤਦਾ ਹਰਿ ਗੁਣ ਪਾਵੈ ਸੋਇ ॥੪॥੧੭॥੫੦॥
नानक सहजे ही रंगि वरतदा हरि गुण पावै सोइ ॥४॥१७॥५०॥

हे नानक, यः भगवतः प्रेम्णा ओतप्रोतः सहजतया शान्तिं च शान्तिं च जीवति, सः भगवतः गौरवं स्तुतिं प्राप्नोति। ||४||१७||५०||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਕਾਂਇਆ ਸਾਧੈ ਉਰਧ ਤਪੁ ਕਰੈ ਵਿਚਹੁ ਹਉਮੈ ਨ ਜਾਇ ॥
कांइआ साधै उरध तपु करै विचहु हउमै न जाइ ॥

त्वं स्वशरीरं अतिशयेन आत्म-अनुशासनेन पीडयसि, गहन-ध्यानस्य अभ्यासं करोषि, उल्टावस्थायां लम्बितुं च शक्नोषि, परन्तु भवतः अहङ्कारः अन्तः न निराकृतः भविष्यति

ਅਧਿਆਤਮ ਕਰਮ ਜੇ ਕਰੇ ਨਾਮੁ ਨ ਕਬ ਹੀ ਪਾਇ ॥
अधिआतम करम जे करे नामु न कब ही पाइ ॥

धर्मं कुरुत, तथापि नाम भगवतः नाम कदापि न प्राप्नुहि ।

ਗੁਰ ਕੈ ਸਬਦਿ ਜੀਵਤੁ ਮਰੈ ਹਰਿ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥
गुर कै सबदि जीवतु मरै हरि नामु वसै मनि आइ ॥१॥

गुरुस्य शबदस्य वचनस्य माध्यमेन जीविताः सन्तः मृताः तिष्ठन्तु, ततः भगवतः नाम मनसः अन्तः निवासं कर्तुं आगमिष्यति। ||१||

ਸੁਣਿ ਮਨ ਮੇਰੇ ਭਜੁ ਸਤਗੁਰ ਸਰਣਾ ॥
सुणि मन मेरे भजु सतगुर सरणा ॥

शृणु हे मम मन: त्वरय गुरु अभयारण्यस्य रक्षणम्।

ਗੁਰਪਰਸਾਦੀ ਛੁਟੀਐ ਬਿਖੁ ਭਵਜਲੁ ਸਬਦਿ ਗੁਰ ਤਰਣਾ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी छुटीऐ बिखु भवजलु सबदि गुर तरणा ॥१॥ रहाउ ॥

गुरुप्रसादेन त्वं त्राता भविष्यसि। गुरुस्य शबादस्य वचनस्य माध्यमेन त्वं विषस्य भयानकं जगत्-सागरं पारयिष्यसि। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਸਭਾ ਧਾਤੁ ਹੈ ਦੂਜਾ ਭਾਉ ਵਿਕਾਰੁ ॥
त्रै गुण सभा धातु है दूजा भाउ विकारु ॥

त्रिगुणप्रभावेण सर्वं नश्यति; द्वैतप्रेम दूषयति।

ਪੰਡਿਤੁ ਪੜੈ ਬੰਧਨ ਮੋਹ ਬਾਧਾ ਨਹ ਬੂਝੈ ਬਿਖਿਆ ਪਿਆਰਿ ॥
पंडितु पड़ै बंधन मोह बाधा नह बूझै बिखिआ पिआरि ॥

पण्डिताः धर्मविदः शास्त्रं पठन्ति, परन्तु ते भावात्मकसङ्गबन्धे फसन्ति। अशुभप्रेमेण ते न अवगच्छन्ति।

ਸਤਗੁਰਿ ਮਿਲਿਐ ਤ੍ਰਿਕੁਟੀ ਛੂਟੈ ਚਉਥੈ ਪਦਿ ਮੁਕਤਿ ਦੁਆਰੁ ॥੨॥
सतगुरि मिलिऐ त्रिकुटी छूटै चउथै पदि मुकति दुआरु ॥२॥

गुरुणा मिलित्वा गुणत्रयस्य बन्धनं छिनत्ति चतुर्थावस्थायां मुक्तिद्वारं प्राप्यते। ||२||

ਗੁਰ ਤੇ ਮਾਰਗੁ ਪਾਈਐ ਚੂਕੈ ਮੋਹੁ ਗੁਬਾਰੁ ॥
गुर ते मारगु पाईऐ चूकै मोहु गुबारु ॥

गुरुद्वारा मार्गः लभ्यते, भावात्मकसङ्गस्य अन्धकारः अपसारितः भवति।

ਸਬਦਿ ਮਰੈ ਤਾ ਉਧਰੈ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
सबदि मरै ता उधरै पाए मोख दुआरु ॥

यदि शबादद्वारा म्रियते तर्हि मोक्षः प्राप्यते, मुक्तिद्वारं च लभते।

ਗੁਰਪਰਸਾਦੀ ਮਿਲਿ ਰਹੈ ਸਚੁ ਨਾਮੁ ਕਰਤਾਰੁ ॥੩॥
गुरपरसादी मिलि रहै सचु नामु करतारु ॥३॥

गुरुप्रसादेन प्रजापतिसत्यनाम्ना सह मिश्रितः तिष्ठति। ||३||

ਇਹੁ ਮਨੂਆ ਅਤਿ ਸਬਲ ਹੈ ਛਡੇ ਨ ਕਿਤੈ ਉਪਾਇ ॥
इहु मनूआ अति सबल है छडे न कितै उपाइ ॥

अयं मनः अतीव शक्तिशाली अस्ति; केवलं प्रयासेन एव तस्मात् पलायितुं न शक्नुमः।

ਦੂਜੈ ਭਾਇ ਦੁਖੁ ਲਾਇਦਾ ਬਹੁਤੀ ਦੇਇ ਸਜਾਇ ॥
दूजै भाइ दुखु लाइदा बहुती देइ सजाइ ॥

द्वन्द्वप्रेमेण जनाः दुःखं प्राप्नुवन्ति, घोरदण्डनिर्णयिताः।

ਨਾਨਕ ਨਾਮਿ ਲਗੇ ਸੇ ਉਬਰੇ ਹਉਮੈ ਸਬਦਿ ਗਵਾਇ ॥੪॥੧੮॥੫੧॥
नानक नामि लगे से उबरे हउमै सबदि गवाइ ॥४॥१८॥५१॥

हे नानक, ये नामसक्ताः त्राता भवन्ति; शाबादस्य माध्यमेन तेषां अहङ्कारः निर्वासितः भवति। ||४||१८||५१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਕਿਰਪਾ ਕਰੇ ਗੁਰੁ ਪਾਈਐ ਹਰਿ ਨਾਮੋ ਦੇਇ ਦ੍ਰਿੜਾਇ ॥
किरपा करे गुरु पाईऐ हरि नामो देइ द्रिड़ाइ ॥

तस्य प्रसादात् गुरुः लभ्यते, भगवतः नाम अन्तर्रोप्यते।

ਬਿਨੁ ਗੁਰ ਕਿਨੈ ਨ ਪਾਇਓ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇ ॥
बिनु गुर किनै न पाइओ बिरथा जनमु गवाइ ॥

गुरुं विना न कश्चित् प्राप्तः; ते वृथा स्वप्राणान् अपव्ययन्ति।

ਮਨਮੁਖ ਕਰਮ ਕਮਾਵਣੇ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥੧॥
मनमुख करम कमावणे दरगह मिलै सजाइ ॥१॥

स्वेच्छा मनमुखाः कर्म सृजन्ति, भगवतः प्राङ्गणे ते स्वदण्डं प्राप्नुवन्ति। ||१||

ਮਨ ਰੇ ਦੂਜਾ ਭਾਉ ਚੁਕਾਇ ॥
मन रे दूजा भाउ चुकाइ ॥

द्वन्द्वप्रेमं त्यजन्तु हे मनः।

ਅੰਤਰਿ ਤੇਰੈ ਹਰਿ ਵਸੈ ਗੁਰ ਸੇਵਾ ਸੁਖੁ ਪਾਇ ॥ ਰਹਾਉ ॥
अंतरि तेरै हरि वसै गुर सेवा सुखु पाइ ॥ रहाउ ॥

भगवता भवतः अन्तः निवसति; गुरूं सेवां कुर्वन् शान्तिं प्राप्स्यथ | ||विरामः||

ਸਚੁ ਬਾਣੀ ਸਚੁ ਸਬਦੁ ਹੈ ਜਾ ਸਚਿ ਧਰੇ ਪਿਆਰੁ ॥
सचु बाणी सचु सबदु है जा सचि धरे पिआरु ॥

यदा त्वं सत्यं प्रेम करोषि तदा तव वचनं सत्यं भवति; ते शब्दस्य सत्यं वचनं प्रतिबिम्बयन्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਮਨਿ ਵਸੈ ਹਉਮੈ ਕ੍ਰੋਧੁ ਨਿਵਾਰਿ ॥
हरि का नामु मनि वसै हउमै क्रोधु निवारि ॥

भगवतः नाम मनसि निवसति; अहङ्कारः क्रोधः च मार्ज्यते।

ਮਨਿ ਨਿਰਮਲ ਨਾਮੁ ਧਿਆਈਐ ਤਾ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥੨॥
मनि निरमल नामु धिआईऐ ता पाए मोख दुआरु ॥२॥

ध्यात्वा नाम शुद्धचित्तेन मुक्तिद्वारं लभ्यते। ||२||

ਹਉਮੈ ਵਿਚਿ ਜਗੁ ਬਿਨਸਦਾ ਮਰਿ ਜੰਮੈ ਆਵੈ ਜਾਇ ॥
हउमै विचि जगु बिनसदा मरि जंमै आवै जाइ ॥

अहङ्कारे निमग्नः जगत् नश्यति। म्रियते पुनर्जन्म च; पुनर्जन्मनि आगच्छति गच्छन् च निरन्तरं भवति।

ਮਨਮੁਖ ਸਬਦੁ ਨ ਜਾਣਨੀ ਜਾਸਨਿ ਪਤਿ ਗਵਾਇ ॥
मनमुख सबदु न जाणनी जासनि पति गवाइ ॥

स्वेच्छा मनमुखाः शबदं न परिचिनोति; ते स्वसम्मानं त्यक्त्वा अपमानेन गच्छन्ति।

ਗੁਰ ਸੇਵਾ ਨਾਉ ਪਾਈਐ ਸਚੇ ਰਹੈ ਸਮਾਇ ॥੩॥
गुर सेवा नाउ पाईऐ सचे रहै समाइ ॥३॥

गुरूं सेवन् नाम लभ्यते, सच्चे भगवते लीनः तिष्ठति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430