सत्यगुरुं मिलित्वा ईश्वरभयेन सदा व्याप्तः भवति, यः स्वयं मनसः अन्तः निवसितुं आगच्छति। ||१||
हे दैवभ्रातरः गुरमुखः भूत्वा एतत् अवगत्य सुदुर्लभम्।
अबोधं कार्यं करणं अस्य मानवजीवनस्य निधिं नष्टं भवति। ||१||विराम||
ये तस्य स्वादनं कृतवन्तः, तेषां स्वादं रमन्ते; अस्वाद्य संशयेन भ्रमन्ति नष्टाः वञ्चिताः च।
सत्यं नाम अम्ब्रोसियल अमृतम् अस्ति; न कश्चित् वर्णयितुं शक्नोति।
तत् पिबन् माननीयः भवति, शाबादस्य सम्यक् वचने लीनः भवति। ||२||
सः एव ददाति, ततः वयं प्राप्नुमः। अन्यत् किमपि कर्तुं न शक्यते।
दानं महादातुः हस्ते अस्ति। गुरुद्वारे गुरद्वारे गृह्यते।
यत्किमपि करोति, तत् सम्भवति। सर्वे तस्य इच्छानुसारं कार्यं कुर्वन्ति। ||३||
नाम भगवतः नाम संयमः सत्यता आत्मसंयमः। नाम विना कोऽपि शुद्धो न भवति।
सम्यक् सौभाग्यद्वारा नाम मनसः अन्तः स्थातुं आगच्छति। शाबादस्य माध्यमेन वयं तस्मिन् विलीनाः भवेम।
हे नानक, यः भगवतः प्रेम्णा ओतप्रोतः सहजतया शान्तिं च शान्तिं च जीवति, सः भगवतः गौरवं स्तुतिं प्राप्नोति। ||४||१७||५०||
सिरी राग, तृतीय मेहल : १.
त्वं स्वशरीरं अतिशयेन आत्म-अनुशासनेन पीडयसि, गहन-ध्यानस्य अभ्यासं करोषि, उल्टावस्थायां लम्बितुं च शक्नोषि, परन्तु भवतः अहङ्कारः अन्तः न निराकृतः भविष्यति
धर्मं कुरुत, तथापि नाम भगवतः नाम कदापि न प्राप्नुहि ।
गुरुस्य शबदस्य वचनस्य माध्यमेन जीविताः सन्तः मृताः तिष्ठन्तु, ततः भगवतः नाम मनसः अन्तः निवासं कर्तुं आगमिष्यति। ||१||
शृणु हे मम मन: त्वरय गुरु अभयारण्यस्य रक्षणम्।
गुरुप्रसादेन त्वं त्राता भविष्यसि। गुरुस्य शबादस्य वचनस्य माध्यमेन त्वं विषस्य भयानकं जगत्-सागरं पारयिष्यसि। ||१||विराम||
त्रिगुणप्रभावेण सर्वं नश्यति; द्वैतप्रेम दूषयति।
पण्डिताः धर्मविदः शास्त्रं पठन्ति, परन्तु ते भावात्मकसङ्गबन्धे फसन्ति। अशुभप्रेमेण ते न अवगच्छन्ति।
गुरुणा मिलित्वा गुणत्रयस्य बन्धनं छिनत्ति चतुर्थावस्थायां मुक्तिद्वारं प्राप्यते। ||२||
गुरुद्वारा मार्गः लभ्यते, भावात्मकसङ्गस्य अन्धकारः अपसारितः भवति।
यदि शबादद्वारा म्रियते तर्हि मोक्षः प्राप्यते, मुक्तिद्वारं च लभते।
गुरुप्रसादेन प्रजापतिसत्यनाम्ना सह मिश्रितः तिष्ठति। ||३||
अयं मनः अतीव शक्तिशाली अस्ति; केवलं प्रयासेन एव तस्मात् पलायितुं न शक्नुमः।
द्वन्द्वप्रेमेण जनाः दुःखं प्राप्नुवन्ति, घोरदण्डनिर्णयिताः।
हे नानक, ये नामसक्ताः त्राता भवन्ति; शाबादस्य माध्यमेन तेषां अहङ्कारः निर्वासितः भवति। ||४||१८||५१||
सिरी राग, तृतीय मेहल : १.
तस्य प्रसादात् गुरुः लभ्यते, भगवतः नाम अन्तर्रोप्यते।
गुरुं विना न कश्चित् प्राप्तः; ते वृथा स्वप्राणान् अपव्ययन्ति।
स्वेच्छा मनमुखाः कर्म सृजन्ति, भगवतः प्राङ्गणे ते स्वदण्डं प्राप्नुवन्ति। ||१||
द्वन्द्वप्रेमं त्यजन्तु हे मनः।
भगवता भवतः अन्तः निवसति; गुरूं सेवां कुर्वन् शान्तिं प्राप्स्यथ | ||विरामः||
यदा त्वं सत्यं प्रेम करोषि तदा तव वचनं सत्यं भवति; ते शब्दस्य सत्यं वचनं प्रतिबिम्बयन्ति।
भगवतः नाम मनसि निवसति; अहङ्कारः क्रोधः च मार्ज्यते।
ध्यात्वा नाम शुद्धचित्तेन मुक्तिद्वारं लभ्यते। ||२||
अहङ्कारे निमग्नः जगत् नश्यति। म्रियते पुनर्जन्म च; पुनर्जन्मनि आगच्छति गच्छन् च निरन्तरं भवति।
स्वेच्छा मनमुखाः शबदं न परिचिनोति; ते स्वसम्मानं त्यक्त्वा अपमानेन गच्छन्ति।
गुरूं सेवन् नाम लभ्यते, सच्चे भगवते लीनः तिष्ठति। ||३||