श्री गुरु ग्रन्थ साहिबः

पुटः - 651


ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਨਮ ਜਨਮ ਕੀ ਇਸੁ ਮਨ ਕਉ ਮਲੁ ਲਾਗੀ ਕਾਲਾ ਹੋਆ ਸਿਆਹੁ ॥
जनम जनम की इसु मन कउ मलु लागी काला होआ सिआहु ॥

असंख्यावतारानाम् मलिनता अस्मिन् मनसि लसति; कृष्णवर्णं जातम् अस्ति।

ਖੰਨਲੀ ਧੋਤੀ ਉਜਲੀ ਨ ਹੋਵਈ ਜੇ ਸਉ ਧੋਵਣਿ ਪਾਹੁ ॥
खंनली धोती उजली न होवई जे सउ धोवणि पाहु ॥

स्निग्धं चीरं शतवारं प्रक्षालितमपि न प्रक्षालनमात्रेण शोधनं कर्तुं शक्यते ।

ਗੁਰਪਰਸਾਦੀ ਜੀਵਤੁ ਮਰੈ ਉਲਟੀ ਹੋਵੈ ਮਤਿ ਬਦਲਾਹੁ ॥
गुरपरसादी जीवतु मरै उलटी होवै मति बदलाहु ॥

गुरुप्रसादेन जीवति मृतः तिष्ठति; तस्य बुद्धिः परिणमति, स च संसारविरक्तः भवति।

ਨਾਨਕ ਮੈਲੁ ਨ ਲਗਈ ਨਾ ਫਿਰਿ ਜੋਨੀ ਪਾਹੁ ॥੧॥
नानक मैलु न लगई ना फिरि जोनी पाहु ॥१॥

नानक मलं न लसति न च पुनः गर्भे पतति । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਚਹੁ ਜੁਗੀ ਕਲਿ ਕਾਲੀ ਕਾਂਢੀ ਇਕ ਉਤਮ ਪਦਵੀ ਇਸੁ ਜੁਗ ਮਾਹਿ ॥
चहु जुगी कलि काली कांढी इक उतम पदवी इसु जुग माहि ॥

कलियुगं कृष्णयुगं कथ्यते, परन्तु अत्यन्तं उदात्तं अवस्था अस्मिन् युगे प्राप्यते।

ਗੁਰਮੁਖਿ ਹਰਿ ਕੀਰਤਿ ਫਲੁ ਪਾਈਐ ਜਿਨ ਕਉ ਹਰਿ ਲਿਖਿ ਪਾਹਿ ॥
गुरमुखि हरि कीरति फलु पाईऐ जिन कउ हरि लिखि पाहि ॥

गुरमुखः फलं लभते, भगवतः स्तुतानां कीर्तनं; एतत् तस्य दैवं भगवता विहितम्।

ਨਾਨਕ ਗੁਰਪਰਸਾਦੀ ਅਨਦਿਨੁ ਭਗਤਿ ਹਰਿ ਉਚਰਹਿ ਹਰਿ ਭਗਤੀ ਮਾਹਿ ਸਮਾਹਿ ॥੨॥
नानक गुरपरसादी अनदिनु भगति हरि उचरहि हरि भगती माहि समाहि ॥२॥

हे नानक गुरुप्रसादेन भगवन्तं रात्रिदिनं भजते; सः भगवतः नाम जपति, भगवतः भक्तिपूजने लीनः तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਹਰਿ ਮੇਲਿ ਸਾਧ ਜਨ ਸੰਗਤਿ ਮੁਖਿ ਬੋਲੀ ਹਰਿ ਹਰਿ ਭਲੀ ਬਾਣਿ ॥
हरि हरि मेलि साध जन संगति मुखि बोली हरि हरि भली बाणि ॥

हे भगवन्, साध संगत, पवित्रसङ्गठनेन सह संयोजय, येन मम मुखेन, अहं गुरुबनिस्य उदात्तं वचनं वदामि।

ਹਰਿ ਗੁਣ ਗਾਵਾ ਹਰਿ ਨਿਤ ਚਵਾ ਗੁਰਮਤੀ ਹਰਿ ਰੰਗੁ ਸਦਾ ਮਾਣਿ ॥
हरि गुण गावा हरि नित चवा गुरमती हरि रंगु सदा माणि ॥

भगवतः महिमा स्तुतिं गायामि, नित्यं भगवतः नाम जपयामि; गुरुशिक्षायाः माध्यमेन अहं नित्यं भगवतः प्रेम्णः आनन्दं लभते।

ਹਰਿ ਜਪਿ ਜਪਿ ਅਉਖਧ ਖਾਧਿਆ ਸਭਿ ਰੋਗ ਗਵਾਤੇ ਦੁਖਾ ਘਾਣਿ ॥
हरि जपि जपि अउखध खाधिआ सभि रोग गवाते दुखा घाणि ॥

सर्वव्याधि-दुःख-बहुल-चिकित्सितं भगवन्नाम-ध्यान-औषधं गृह्णामि ।

ਜਿਨਾ ਸਾਸਿ ਗਿਰਾਸਿ ਨ ਵਿਸਰੈ ਸੇ ਹਰਿ ਜਨ ਪੂਰੇ ਸਹੀ ਜਾਣਿ ॥
जिना सासि गिरासि न विसरै से हरि जन पूरे सही जाणि ॥

ये भगवन्तं न विस्मरन्ति, श्वसन्तः खादन्तः वा - तान् भगवतः सम्यक् सेवकान् विदुः।

ਜੋ ਗੁਰਮੁਖਿ ਹਰਿ ਆਰਾਧਦੇ ਤਿਨ ਚੂਕੀ ਜਮ ਕੀ ਜਗਤ ਕਾਣਿ ॥੨੨॥
जो गुरमुखि हरि आराधदे तिन चूकी जम की जगत काणि ॥२२॥

ये गुरमुखाः आराधने भगवन्तं पूजयन्ति ते मृत्युदूतस्य, जगतः च वशीकरणं समाप्तयन्ति। ||२२||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਰੇ ਜਨ ਉਥਾਰੈ ਦਬਿਓਹੁ ਸੁਤਿਆ ਗਈ ਵਿਹਾਇ ॥
रे जन उथारै दबिओहु सुतिआ गई विहाइ ॥

दुःस्वप्नेन पीडितः पुरुषः सुप्तः जीवनं व्यतीतवान् ।

ਸਤਿਗੁਰ ਕਾ ਸਬਦੁ ਸੁਣਿ ਨ ਜਾਗਿਓ ਅੰਤਰਿ ਨ ਉਪਜਿਓ ਚਾਉ ॥
सतिगुर का सबदु सुणि न जागिओ अंतरि न उपजिओ चाउ ॥

सत्यगुरुस्य शबदस्य वचनं श्रुत्वा त्वं न जागरितः; भवतः अन्तः प्रेरणा नास्ति।

ਸਰੀਰੁ ਜਲਉ ਗੁਣ ਬਾਹਰਾ ਜੋ ਗੁਰ ਕਾਰ ਨ ਕਮਾਇ ॥
सरीरु जलउ गुण बाहरा जो गुर कार न कमाइ ॥

स शरीरं दहति गुणहीनं गुरुं न सेवते।

ਜਗਤੁ ਜਲੰਦਾ ਡਿਠੁ ਮੈ ਹਉਮੈ ਦੂਜੈ ਭਾਇ ॥
जगतु जलंदा डिठु मै हउमै दूजै भाइ ॥

अहङ्कारे द्वैतप्रेमेण च जगत् प्रज्वलति मया दृष्टम्।

ਨਾਨਕ ਗੁਰ ਸਰਣਾਈ ਉਬਰੇ ਸਚੁ ਮਨਿ ਸਬਦਿ ਧਿਆਇ ॥੧॥
नानक गुर सरणाई उबरे सचु मनि सबदि धिआइ ॥१॥

हे नानक, ये गुरु-अभयारण्यम् अन्विषन्ति, तेषां त्राता भवति; मनसः अन्तः शब्दस्य सत्यं वचनं ध्यायन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਬਦਿ ਰਤੇ ਹਉਮੈ ਗਈ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥
सबदि रते हउमै गई सोभावंती नारि ॥

शबदवचनेन अनुकूला आत्मावधूः अहङ्कारात् मुक्तः भवति, सा च महिमामण्डिता भवति।

ਪਿਰ ਕੈ ਭਾਣੈ ਸਦਾ ਚਲੈ ਤਾ ਬਨਿਆ ਸੀਗਾਰੁ ॥
पिर कै भाणै सदा चलै ता बनिआ सीगारु ॥

यदि सा तस्य इच्छामार्गे निरन्तरं गच्छति तर्हि सा अलङ्कारैः अलङ्कृता भवति।

ਸੇਜ ਸੁਹਾਵੀ ਸਦਾ ਪਿਰੁ ਰਾਵੈ ਹਰਿ ਵਰੁ ਪਾਇਆ ਨਾਰਿ ॥
सेज सुहावी सदा पिरु रावै हरि वरु पाइआ नारि ॥

तस्याः पर्यङ्कः सुन्दरः भवति, सा च नित्यं पतिं भगवन्तं भुङ्क्ते; सा भगवन्तं पतिं लभते।

ਨਾ ਹਰਿ ਮਰੈ ਨ ਕਦੇ ਦੁਖੁ ਲਾਗੈ ਸਦਾ ਸੁਹਾਗਣਿ ਨਾਰਿ ॥
ना हरि मरै न कदे दुखु लागै सदा सुहागणि नारि ॥

भगवान् न म्रियते, सा च कदापि दुःखं न प्राप्नोति; सा सदा सुखी आत्मा-वधूः अस्ति।

ਨਾਨਕ ਹਰਿ ਪ੍ਰਭ ਮੇਲਿ ਲਈ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੨॥
नानक हरि प्रभ मेलि लई गुर कै हेति पिआरि ॥२॥

हे नानक भगवान् ईश्वरः तां स्वेन सह संयोजयति; सा गुरुं प्रति प्रेम स्नेहं च संवर्धयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਾ ਗੁਰੁ ਗੋਪਿਆ ਆਪਣਾ ਤੇ ਨਰ ਬੁਰਿਆਰੀ ॥
जिना गुरु गोपिआ आपणा ते नर बुरिआरी ॥

ये गुरूं गोपयन्ति नकारयन्ति च, ते दुष्टतमाः जनाः।

ਹਰਿ ਜੀਉ ਤਿਨ ਕਾ ਦਰਸਨੁ ਨਾ ਕਰਹੁ ਪਾਪਿਸਟ ਹਤਿਆਰੀ ॥
हरि जीउ तिन का दरसनु ना करहु पापिसट हतिआरी ॥

हे प्रिय भगवन्, तान् अपि न पश्यामि; ते दुष्टतमाः पापिनः, घातकाः च सन्ति।

ਓਹਿ ਘਰਿ ਘਰਿ ਫਿਰਹਿ ਕੁਸੁਧ ਮਨਿ ਜਿਉ ਧਰਕਟ ਨਾਰੀ ॥
ओहि घरि घरि फिरहि कुसुध मनि जिउ धरकट नारी ॥

गृहे गृहे भ्रमन्ति अशुद्धचित्ताः दुष्टाः परित्यक्ताः स्त्रियः इव।

ਵਡਭਾਗੀ ਸੰਗਤਿ ਮਿਲੇ ਗੁਰਮੁਖਿ ਸਵਾਰੀ ॥
वडभागी संगति मिले गुरमुखि सवारी ॥

किन्तु महता सौभाग्येन ते पवित्रस्य सङ्गतिं मिलितुं शक्नुवन्ति; गुरमुखत्वेन तेषां सुधारः भवति।

ਹਰਿ ਮੇਲਹੁ ਸਤਿਗੁਰ ਦਇਆ ਕਰਿ ਗੁਰ ਕਉ ਬਲਿਹਾਰੀ ॥੨੩॥
हरि मेलहु सतिगुर दइआ करि गुर कउ बलिहारी ॥२३॥

भगवन् कृपां कुरु, सच्चिगुरुं च मिलतु; अहं गुरवे यज्ञः अस्मि। ||२३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰ ਸੇਵਾ ਤੇ ਸੁਖੁ ਊਪਜੈ ਫਿਰਿ ਦੁਖੁ ਨ ਲਗੈ ਆਇ ॥
गुर सेवा ते सुखु ऊपजै फिरि दुखु न लगै आइ ॥

गुरुसेवया शान्तिः प्रजायते, ततः, दुःखेन न दुःखं प्राप्नोति।

ਜੰਮਣੁ ਮਰਣਾ ਮਿਟਿ ਗਇਆ ਕਾਲੈ ਕਾ ਕਿਛੁ ਨ ਬਸਾਇ ॥
जंमणु मरणा मिटि गइआ कालै का किछु न बसाइ ॥

जन्ममरणचक्रस्य समाप्तिः भवति, मृत्युः च सर्वथा शक्तिः नास्ति ।

ਹਰਿ ਸੇਤੀ ਮਨੁ ਰਵਿ ਰਹਿਆ ਸਚੇ ਰਹਿਆ ਸਮਾਇ ॥
हरि सेती मनु रवि रहिआ सचे रहिआ समाइ ॥

तस्य मनः भगवता ओतप्रोतं सच्चे भगवते विलीनः तिष्ठति।

ਨਾਨਕ ਹਉ ਬਲਿਹਾਰੀ ਤਿੰਨ ਕਉ ਜੋ ਚਲਨਿ ਸਤਿਗੁਰ ਭਾਇ ॥੧॥
नानक हउ बलिहारी तिंन कउ जो चलनि सतिगुर भाइ ॥१॥

हे नानक सच्चिगुरु इच्छया मार्गे चरिते यज्ञोऽस्मि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਿਨੁ ਸਬਦੈ ਸੁਧੁ ਨ ਹੋਵਈ ਜੇ ਅਨੇਕ ਕਰੈ ਸੀਗਾਰ ॥
बिनु सबदै सुधु न होवई जे अनेक करै सीगार ॥

शाबादवचनं विना आत्मावधूः सर्वविधैः अलङ्कारैः अलङ्कृत्य अपि शुद्धिः न लभ्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430