सलोक, तृतीय मेहल : १.
असंख्यावतारानाम् मलिनता अस्मिन् मनसि लसति; कृष्णवर्णं जातम् अस्ति।
स्निग्धं चीरं शतवारं प्रक्षालितमपि न प्रक्षालनमात्रेण शोधनं कर्तुं शक्यते ।
गुरुप्रसादेन जीवति मृतः तिष्ठति; तस्य बुद्धिः परिणमति, स च संसारविरक्तः भवति।
नानक मलं न लसति न च पुनः गर्भे पतति । ||१||
तृतीय मेहलः १.
कलियुगं कृष्णयुगं कथ्यते, परन्तु अत्यन्तं उदात्तं अवस्था अस्मिन् युगे प्राप्यते।
गुरमुखः फलं लभते, भगवतः स्तुतानां कीर्तनं; एतत् तस्य दैवं भगवता विहितम्।
हे नानक गुरुप्रसादेन भगवन्तं रात्रिदिनं भजते; सः भगवतः नाम जपति, भगवतः भक्तिपूजने लीनः तिष्ठति। ||२||
पौरी : १.
हे भगवन्, साध संगत, पवित्रसङ्गठनेन सह संयोजय, येन मम मुखेन, अहं गुरुबनिस्य उदात्तं वचनं वदामि।
भगवतः महिमा स्तुतिं गायामि, नित्यं भगवतः नाम जपयामि; गुरुशिक्षायाः माध्यमेन अहं नित्यं भगवतः प्रेम्णः आनन्दं लभते।
सर्वव्याधि-दुःख-बहुल-चिकित्सितं भगवन्नाम-ध्यान-औषधं गृह्णामि ।
ये भगवन्तं न विस्मरन्ति, श्वसन्तः खादन्तः वा - तान् भगवतः सम्यक् सेवकान् विदुः।
ये गुरमुखाः आराधने भगवन्तं पूजयन्ति ते मृत्युदूतस्य, जगतः च वशीकरणं समाप्तयन्ति। ||२२||
सलोक, तृतीय मेहल : १.
दुःस्वप्नेन पीडितः पुरुषः सुप्तः जीवनं व्यतीतवान् ।
सत्यगुरुस्य शबदस्य वचनं श्रुत्वा त्वं न जागरितः; भवतः अन्तः प्रेरणा नास्ति।
स शरीरं दहति गुणहीनं गुरुं न सेवते।
अहङ्कारे द्वैतप्रेमेण च जगत् प्रज्वलति मया दृष्टम्।
हे नानक, ये गुरु-अभयारण्यम् अन्विषन्ति, तेषां त्राता भवति; मनसः अन्तः शब्दस्य सत्यं वचनं ध्यायन्ति। ||१||
तृतीय मेहलः १.
शबदवचनेन अनुकूला आत्मावधूः अहङ्कारात् मुक्तः भवति, सा च महिमामण्डिता भवति।
यदि सा तस्य इच्छामार्गे निरन्तरं गच्छति तर्हि सा अलङ्कारैः अलङ्कृता भवति।
तस्याः पर्यङ्कः सुन्दरः भवति, सा च नित्यं पतिं भगवन्तं भुङ्क्ते; सा भगवन्तं पतिं लभते।
भगवान् न म्रियते, सा च कदापि दुःखं न प्राप्नोति; सा सदा सुखी आत्मा-वधूः अस्ति।
हे नानक भगवान् ईश्वरः तां स्वेन सह संयोजयति; सा गुरुं प्रति प्रेम स्नेहं च संवर्धयति। ||२||
पौरी : १.
ये गुरूं गोपयन्ति नकारयन्ति च, ते दुष्टतमाः जनाः।
हे प्रिय भगवन्, तान् अपि न पश्यामि; ते दुष्टतमाः पापिनः, घातकाः च सन्ति।
गृहे गृहे भ्रमन्ति अशुद्धचित्ताः दुष्टाः परित्यक्ताः स्त्रियः इव।
किन्तु महता सौभाग्येन ते पवित्रस्य सङ्गतिं मिलितुं शक्नुवन्ति; गुरमुखत्वेन तेषां सुधारः भवति।
भगवन् कृपां कुरु, सच्चिगुरुं च मिलतु; अहं गुरवे यज्ञः अस्मि। ||२३||
सलोक, तृतीय मेहल : १.
गुरुसेवया शान्तिः प्रजायते, ततः, दुःखेन न दुःखं प्राप्नोति।
जन्ममरणचक्रस्य समाप्तिः भवति, मृत्युः च सर्वथा शक्तिः नास्ति ।
तस्य मनः भगवता ओतप्रोतं सच्चे भगवते विलीनः तिष्ठति।
हे नानक सच्चिगुरु इच्छया मार्गे चरिते यज्ञोऽस्मि। ||१||
तृतीय मेहलः १.
शाबादवचनं विना आत्मावधूः सर्वविधैः अलङ्कारैः अलङ्कृत्य अपि शुद्धिः न लभ्यते।