श्री गुरु ग्रन्थ साहिबः

पुटः - 137


ਸਸੁਰੈ ਪੇਈਐ ਤਿਸੁ ਕੰਤ ਕੀ ਵਡਾ ਜਿਸੁ ਪਰਵਾਰੁ ॥
ससुरै पेईऐ तिसु कंत की वडा जिसु परवारु ॥

इह लोके परे च आत्मा वधूः पतिनाथस्य, यस्य एतादृशं विशालं कुलम् अस्ति ।

ਊਚਾ ਅਗਮ ਅਗਾਧਿ ਬੋਧ ਕਿਛੁ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
ऊचा अगम अगाधि बोध किछु अंतु न पारावारु ॥

सः उदात्तः दुर्गमः च अस्ति। तस्य प्रज्ञा अगाह्यम् अस्ति।

ਸੇਵਾ ਸਾ ਤਿਸੁ ਭਾਵਸੀ ਸੰਤਾ ਕੀ ਹੋਇ ਛਾਰੁ ॥
सेवा सा तिसु भावसी संता की होइ छारु ॥

तस्य अन्त्यः सीमा वा नास्ति। सा सेवा तस्य प्रीतिः, या विनयशीलं करोति, सन्तपादरजः इव ।

ਦੀਨਾ ਨਾਥ ਦੈਆਲ ਦੇਵ ਪਤਿਤ ਉਧਾਰਣਹਾਰੁ ॥
दीना नाथ दैआल देव पतित उधारणहारु ॥

सः दरिद्राणां संरक्षकः दयालुः प्रकाशमानः पापिनां मोक्षदाता अस्ति।

ਆਦਿ ਜੁਗਾਦੀ ਰਖਦਾ ਸਚੁ ਨਾਮੁ ਕਰਤਾਰੁ ॥
आदि जुगादी रखदा सचु नामु करतारु ॥

आरम्भादेव, युगपर्यन्तं च सृष्टिकर्तुः यथार्थं नाम अस्माकं त्राणकृपा अभवत्।

ਕੀਮਤਿ ਕੋਇ ਨ ਜਾਣਈ ਕੋ ਨਾਹੀ ਤੋਲਣਹਾਰੁ ॥
कीमति कोइ न जाणई को नाही तोलणहारु ॥

तस्य मूल्यं कोऽपि ज्ञातुं न शक्नोति; न कश्चित् तस्य तौलनं कर्तुं शक्नोति।

ਮਨ ਤਨ ਅੰਤਰਿ ਵਸਿ ਰਹੇ ਨਾਨਕ ਨਹੀ ਸੁਮਾਰੁ ॥
मन तन अंतरि वसि रहे नानक नही सुमारु ॥

मनसः शरीरस्य च अन्तः गभीरं निवसति। हे नानक, सः प्रमेयः कर्तुं न शक्नोति।

ਦਿਨੁ ਰੈਣਿ ਜਿ ਪ੍ਰਭ ਕੰਉ ਸੇਵਦੇ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰ ॥੨॥
दिनु रैणि जि प्रभ कंउ सेवदे तिन कै सद बलिहार ॥२॥

अहं सदा यज्ञः अस्मि ये ईश्वरस्य सेवां कुर्वन्ति, दिवारात्रौ। ||२||

ਸੰਤ ਅਰਾਧਨਿ ਸਦ ਸਦਾ ਸਭਨਾ ਕਾ ਬਖਸਿੰਦੁ ॥
संत अराधनि सद सदा सभना का बखसिंदु ॥

सन्ताः तं नित्यं नित्यं पूजयन्ति, पूजयन्ति च; सः सर्वेषां क्षमाकर्ता अस्ति।

ਜੀਉ ਪਿੰਡੁ ਜਿਨਿ ਸਾਜਿਆ ਕਰਿ ਕਿਰਪਾ ਦਿਤੀਨੁ ਜਿੰਦੁ ॥
जीउ पिंडु जिनि साजिआ करि किरपा दितीनु जिंदु ॥

आत्मानं शरीरं च कृत्वा दयालुतया आत्मानं दत्तवान् ।

ਗੁਰਸਬਦੀ ਆਰਾਧੀਐ ਜਪੀਐ ਨਿਰਮਲ ਮੰਤੁ ॥
गुरसबदी आराधीऐ जपीऐ निरमल मंतु ॥

गुरुशब्दवचनद्वारा पूजयित्वा पूजयन्तु तस्य शुद्धमन्त्रस्य जपं कुर्वन्तु।

ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈਐ ਪਰਮੇਸੁਰੁ ਬੇਅੰਤੁ ॥
कीमति कहणु न जाईऐ परमेसुरु बेअंतु ॥

तस्य मूल्यस्य मूल्याङ्कनं कर्तुं न शक्यते। पारमार्थिकः प्रभुः अनन्तः अस्ति।

ਜਿਸੁ ਮਨਿ ਵਸੈ ਨਰਾਇਣੋ ਸੋ ਕਹੀਐ ਭਗਵੰਤੁ ॥
जिसु मनि वसै नराइणो सो कहीऐ भगवंतु ॥

यस्य मनसि भगवान् तिष्ठति स महाभाग उच्यते।

ਜੀਅ ਕੀ ਲੋਚਾ ਪੂਰੀਐ ਮਿਲੈ ਸੁਆਮੀ ਕੰਤੁ ॥
जीअ की लोचा पूरीऐ मिलै सुआमी कंतु ॥

आत्मानः इच्छाः पूर्णाः भवन्ति, स्वामिनः अस्माकं पतिं प्रभुं मिलित्वा।

ਨਾਨਕੁ ਜੀਵੈ ਜਪਿ ਹਰੀ ਦੋਖ ਸਭੇ ਹੀ ਹੰਤੁ ॥
नानकु जीवै जपि हरी दोख सभे ही हंतु ॥

नानकः भगवतः नाम जपं कृत्वा जीवति; सर्वे दुःखानि मेटितानि।

ਦਿਨੁ ਰੈਣਿ ਜਿਸੁ ਨ ਵਿਸਰੈ ਸੋ ਹਰਿਆ ਹੋਵੈ ਜੰਤੁ ॥੩॥
दिनु रैणि जिसु न विसरै सो हरिआ होवै जंतु ॥३॥

अहोरात्रं यं न विस्मरति नित्यं कायाकल्पः । ||३||

ਸਰਬ ਕਲਾ ਪ੍ਰਭ ਪੂਰਣੋ ਮੰਞੁ ਨਿਮਾਣੀ ਥਾਉ ॥
सरब कला प्रभ पूरणो मंञु निमाणी थाउ ॥

ईश्वरः सर्वशक्तयः अतिप्रवाहितः अस्ति। मम मानं नास्ति-सः मम विश्रामस्थानम् अस्ति।

ਹਰਿ ਓਟ ਗਹੀ ਮਨ ਅੰਦਰੇ ਜਪਿ ਜਪਿ ਜੀਵਾਂ ਨਾਉ ॥
हरि ओट गही मन अंदरे जपि जपि जीवां नाउ ॥

मया मनसि भगवतः समर्थनं गृहीतम्; तस्य नाम्नः जपं ध्यायन् च जीवामि।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪਣੀ ਜਨ ਧੂੜੀ ਸੰਗਿ ਸਮਾਉ ॥
करि किरपा प्रभ आपणी जन धूड़ी संगि समाउ ॥

अनुग्रहं कुरु देव, मां च आशीर्वादं ददातु, येन अहं विनयशीलानाम् पादस्य रजसि विलीनः भवेयम्।

ਜਿਉ ਤੂੰ ਰਾਖਹਿ ਤਿਉ ਰਹਾ ਤੇਰਾ ਦਿਤਾ ਪੈਨਾ ਖਾਉ ॥
जिउ तूं राखहि तिउ रहा तेरा दिता पैना खाउ ॥

यथा त्वं मां धारयसि तथा अहं जीवामि। अहं धारयामि खादामि च यत् त्वं दत्तवान्।

ਉਦਮੁ ਸੋਈ ਕਰਾਇ ਪ੍ਰਭ ਮਿਲਿ ਸਾਧੂ ਗੁਣ ਗਾਉ ॥
उदमु सोई कराइ प्रभ मिलि साधू गुण गाउ ॥

पवित्रसङ्गमे तव गौरवं स्तुतिं गायितुं अहं प्रयत्नः करोमि।

ਦੂਜੀ ਜਾਇ ਨ ਸੁਝਈ ਕਿਥੈ ਕੂਕਣ ਜਾਉ ॥
दूजी जाइ न सुझई किथै कूकण जाउ ॥

अन्यं स्थानं न कल्पयितुं शक्नोमि; अहं कुत्र गत्वा शिकायतुं शक्नोमि स्म?

ਅਗਿਆਨ ਬਿਨਾਸਨ ਤਮ ਹਰਣ ਊਚੇ ਅਗਮ ਅਮਾਉ ॥
अगिआन बिनासन तम हरण ऊचे अगम अमाउ ॥

अविद्यानाशकस्त्वं तमसनाशक उच्छ्रितमगम्यमगम्ये भगवन् |

ਮਨੁ ਵਿਛੁੜਿਆ ਹਰਿ ਮੇਲੀਐ ਨਾਨਕ ਏਹੁ ਸੁਆਉ ॥
मनु विछुड़िआ हरि मेलीऐ नानक एहु सुआउ ॥

एतं विरक्तं स्वेन सह संयोजयतु; एषा नानकस्य आकांक्षा अस्ति।

ਸਰਬ ਕਲਿਆਣਾ ਤਿਤੁ ਦਿਨਿ ਹਰਿ ਪਰਸੀ ਗੁਰ ਕੇ ਪਾਉ ॥੪॥੧॥
सरब कलिआणा तितु दिनि हरि परसी गुर के पाउ ॥४॥१॥

स दिवसः सर्वानन्दं जनयिष्यति भगवन् यदा अहं गुरुचरणं गच्छामि। ||४||१||

ਵਾਰ ਮਾਝ ਕੀ ਤਥਾ ਸਲੋਕ ਮਹਲਾ ੧ ਮਲਕ ਮੁਰੀਦ ਤਥਾ ਚੰਦ੍ਰਹੜਾ ਸੋਹੀਆ ਕੀ ਧੁਨੀ ਗਾਵਣੀ ॥
वार माझ की तथा सलोक महला १ मलक मुरीद तथा चंद्रहड़ा सोहीआ की धुनी गावणी ॥

Vaar In Majh, And Saloks Of The First Mehl: "मलिक मुरीद एण्ड चन्द्रहरा सोही-आ" की धुन पर गाना।

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਗੁਰੁ ਦਾਤਾ ਗੁਰੁ ਹਿਵੈ ਘਰੁ ਗੁਰੁ ਦੀਪਕੁ ਤਿਹ ਲੋਇ ॥
गुरु दाता गुरु हिवै घरु गुरु दीपकु तिह लोइ ॥

गुरु एव दाता; गुरुः हिमस्य गृहम् अस्ति। गुरुः त्रैलोक्यस्य ज्योतिः अस्ति।

ਅਮਰ ਪਦਾਰਥੁ ਨਾਨਕਾ ਮਨਿ ਮਾਨਿਐ ਸੁਖੁ ਹੋਇ ॥੧॥
अमर पदारथु नानका मनि मानिऐ सुखु होइ ॥१॥

हे नानक नित्यं धनम् । तस्मिन् मनसः श्रद्धां स्थापयतु, ततः भवन्तः शान्तिं प्राप्नुयुः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪਹਿਲੈ ਪਿਆਰਿ ਲਗਾ ਥਣ ਦੁਧਿ ॥
पहिलै पिआरि लगा थण दुधि ॥

प्रथमं शिशुः मातुः दुग्धं प्रेम्णा पश्यति;

ਦੂਜੈ ਮਾਇ ਬਾਪ ਕੀ ਸੁਧਿ ॥
दूजै माइ बाप की सुधि ॥

द्वितीयं, सः स्वमातरं पितरं च ज्ञायते;

ਤੀਜੈ ਭਯਾ ਭਾਭੀ ਬੇਬ ॥
तीजै भया भाभी बेब ॥

तृतीयः तस्य भ्रातरः, भगिन्यः, भगिन्यः च;

ਚਉਥੈ ਪਿਆਰਿ ਉਪੰਨੀ ਖੇਡ ॥
चउथै पिआरि उपंनी खेड ॥

चतुर्थं क्रीडाप्रेम जागरति।

ਪੰਜਵੈ ਖਾਣ ਪੀਅਣ ਕੀ ਧਾਤੁ ॥
पंजवै खाण पीअण की धातु ॥

पञ्चमम्, सः अन्नपानयोः पश्चात् धावति;

ਛਿਵੈ ਕਾਮੁ ਨ ਪੁਛੈ ਜਾਤਿ ॥
छिवै कामु न पुछै जाति ॥

षष्ठं, मैथुनकामने सः सामाजिकाचारानाम् आदरं न करोति।

ਸਤਵੈ ਸੰਜਿ ਕੀਆ ਘਰ ਵਾਸੁ ॥
सतवै संजि कीआ घर वासु ॥

सप्तमं धनं सङ्गृह्य स्वगृहे निवसति;

ਅਠਵੈ ਕ੍ਰੋਧੁ ਹੋਆ ਤਨ ਨਾਸੁ ॥
अठवै क्रोधु होआ तन नासु ॥

अष्टमं क्रुद्धं भवति, तस्य शरीरं भक्षितं भवति।

ਨਾਵੈ ਧਉਲੇ ਉਭੇ ਸਾਹ ॥
नावै धउले उभे साह ॥

नवमं, सः धूसरः भवति, तस्य श्वसनं च श्रमसाध्यं भवति;

ਦਸਵੈ ਦਧਾ ਹੋਆ ਸੁਆਹ ॥
दसवै दधा होआ सुआह ॥

दशमं दाह्यते, भस्म भवति च।

ਗਏ ਸਿਗੀਤ ਪੁਕਾਰੀ ਧਾਹ ॥
गए सिगीत पुकारी धाह ॥

तस्य सहचराः तं रुदन्तः शोचन्तः प्रेषयन्ति।

ਉਡਿਆ ਹੰਸੁ ਦਸਾਏ ਰਾਹ ॥
उडिआ हंसु दसाए राह ॥

आत्मा हंसः पलायनं करोति, कः मार्गः गन्तव्यः इति पृच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430