श्री गुरु ग्रन्थ साहिबः

पुटः - 1421


ਨਦਰਿ ਕਰਹਿ ਜੇ ਆਪਣੀ ਤਾਂ ਆਪੇ ਲੈਹਿ ਸਵਾਰਿ ॥
नदरि करहि जे आपणी तां आपे लैहि सवारि ॥

किन्तु यदि भगवान् स्वस्य अनुग्रहदृष्टिं क्षिपति तर्हि सः एव अस्मान् अलङ्करोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਿਨੑੀ ਧਿਆਇਆ ਆਏ ਸੇ ਪਰਵਾਣੁ ॥੬੩॥
नानक गुरमुखि जिनी धिआइआ आए से परवाणु ॥६३॥

हे नानक गुरमुखाः भगवन्तं ध्यायन्ति; धन्यं अनुमोदितं च तेषां जगति आगमनम्। ||६३||

ਜੋਗੁ ਨ ਭਗਵੀ ਕਪੜੀ ਜੋਗੁ ਨ ਮੈਲੇ ਵੇਸਿ ॥
जोगु न भगवी कपड़ी जोगु न मैले वेसि ॥

केसरवस्त्रधारणेन योगः न लभ्यते; मलिनवस्त्रधारणेन योगः न लभ्यते।

ਨਾਨਕ ਘਰਿ ਬੈਠਿਆ ਜੋਗੁ ਪਾਈਐ ਸਤਿਗੁਰ ਕੈ ਉਪਦੇਸਿ ॥੬੪॥
नानक घरि बैठिआ जोगु पाईऐ सतिगुर कै उपदेसि ॥६४॥

हे नानक, स्वगृहे उपविष्टोऽपि योगः प्राप्यते, सत्यगुरुस्य उपदेशानुसरणेन। ||६४||

ਚਾਰੇ ਕੁੰਡਾ ਜੇ ਭਵਹਿ ਬੇਦ ਪੜਹਿ ਜੁਗ ਚਾਰਿ ॥
चारे कुंडा जे भवहि बेद पड़हि जुग चारि ॥

चतुर्दिक्षु भ्रमन् वेदं चतुर्युगान् पठितुं शक्नोषि ।

ਨਾਨਕ ਸਾਚਾ ਭੇਟੈ ਹਰਿ ਮਨਿ ਵਸੈ ਪਾਵਹਿ ਮੋਖ ਦੁਆਰ ॥੬੫॥
नानक साचा भेटै हरि मनि वसै पावहि मोख दुआर ॥६५॥

हे नानक, यदि त्वं सत्यगुरुं मिलसि तर्हि भगवान् तव मनसि निवसितुं आगमिष्यति, त्वं च मोक्षद्वारं प्राप्स्यसि। ||६५||

ਨਾਨਕ ਹੁਕਮੁ ਵਰਤੈ ਖਸਮ ਕਾ ਮਤਿ ਭਵੀ ਫਿਰਹਿ ਚਲ ਚਿਤ ॥
नानक हुकमु वरतै खसम का मति भवी फिरहि चल चित ॥

नानक हूकं तव भगवतः गुरुस्य च आज्ञा प्रबलम्। बौद्धिकसंभ्रान्तः चपलचैतन्येन भ्रान्तः नष्टः भ्रमति ।

ਮਨਮੁਖ ਸਉ ਕਰਿ ਦੋਸਤੀ ਸੁਖ ਕਿ ਪੁਛਹਿ ਮਿਤ ॥
मनमुख सउ करि दोसती सुख कि पुछहि मित ॥

स्वेच्छा मनमुखैः सख्यं सखि कम् शान्तिं याचसे ।

ਗੁਰਮੁਖ ਸਉ ਕਰਿ ਦੋਸਤੀ ਸਤਿਗੁਰ ਸਉ ਲਾਇ ਚਿਤੁ ॥
गुरमुख सउ करि दोसती सतिगुर सउ लाइ चितु ॥

गुरमुखैः सह मित्रतां कुरुत, सच्चिदानन्दं च सच्चे गुरुं प्रति केन्द्रीकृत्य।

ਜੰਮਣ ਮਰਣ ਕਾ ਮੂਲੁ ਕਟੀਐ ਤਾਂ ਸੁਖੁ ਹੋਵੀ ਮਿਤ ॥੬੬॥
जंमण मरण का मूलु कटीऐ तां सुखु होवी मित ॥६६॥

जन्ममरणमूलं छिन्निष्यते, ततः, शान्तिं प्राप्स्यसि सखे। ||६६||

ਭੁਲਿਆਂ ਆਪਿ ਸਮਝਾਇਸੀ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇ ॥
भुलिआं आपि समझाइसी जा कउ नदरि करे ॥

भगवान् स्वयं मार्गभ्रष्टान् उपदिशति, यदा सः स्वस्य अनुग्रहकटाक्षं क्षिपति।

ਨਾਨਕ ਨਦਰੀ ਬਾਹਰੀ ਕਰਣ ਪਲਾਹ ਕਰੇ ॥੬੭॥
नानक नदरी बाहरी करण पलाह करे ॥६७॥

हे नानक, ये तस्य प्रसादकटाक्षेण धन्याः न भवन्ति, ते रोदन्ति, रोदन्ति, विलपन्ति च। ||६७||

ਸਲੋਕ ਮਹਲਾ ੪ ॥
सलोक महला ४ ॥

सलोक, चतुर्थ मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਵਡਭਾਗੀਆ ਸੋਹਾਗਣੀ ਜਿਨੑਾ ਗੁਰਮੁਖਿ ਮਿਲਿਆ ਹਰਿ ਰਾਇ ॥
वडभागीआ सोहागणी जिना गुरमुखि मिलिआ हरि राइ ॥

धन्याः अतीव सौभाग्याः च ते सुखिनः आत्मावधूः ये गुरमुखत्वेन स्वस्य सार्वभौमं राजानं मिलन्ति।

ਅੰਤਰਿ ਜੋਤਿ ਪਰਗਾਸੀਆ ਨਾਨਕ ਨਾਮਿ ਸਮਾਇ ॥੧॥
अंतरि जोति परगासीआ नानक नामि समाइ ॥१॥

तेषां अन्तः ईश्वरस्य प्रकाशः प्रकाशते; हे नानक, ते नाम भगवतः नामे लीना भवन्ति। ||१||

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਹੈ ਜਿਨਿ ਸਚੁ ਜਾਤਾ ਸੋਇ ॥
वाहु वाहु सतिगुरु पुरखु है जिनि सचु जाता सोइ ॥

वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः आदिमभूतः सच्चिदानीं साक्षात्कृतः।

ਜਿਤੁ ਮਿਲਿਐ ਤਿਖ ਉਤਰੈ ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇ ॥
जितु मिलिऐ तिख उतरै तनु मनु सीतलु होइ ॥

तया सह मिलित्वा तृष्णा प्रशम्यते, शरीरं च मनः च शीतलं शान्तं च भवति।

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੁ ਸਤਿ ਪੁਰਖੁ ਹੈ ਜਿਸ ਨੋ ਸਮਤੁ ਸਭ ਕੋਇ ॥
वाहु वाहु सतिगुरु सति पुरखु है जिस नो समतु सभ कोइ ॥

वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः सच्चः आदिमः सर्वान् समानरूपेण पश्यति।

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੁ ਨਿਰਵੈਰੁ ਹੈ ਜਿਸੁ ਨਿੰਦਾ ਉਸਤਤਿ ਤੁਲਿ ਹੋਇ ॥
वाहु वाहु सतिगुरु निरवैरु है जिसु निंदा उसतति तुलि होइ ॥

वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः यस्य न द्वेषः; निन्दा च स्तुतिश्च तस्यैव समानाः।

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੁ ਸੁਜਾਣੁ ਹੈ ਜਿਸੁ ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਵੀਚਾਰੁ ॥
वाहु वाहु सतिगुरु सुजाणु है जिसु अंतरि ब्रहमु वीचारु ॥

वाहो ! वाहो ! धन्यः महान् सर्वज्ञः सच्चः गुरुः, यः अन्तः ईश्वरं साक्षात्कृतवान्।

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੁ ਨਿਰੰਕਾਰੁ ਹੈ ਜਿਸੁ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
वाहु वाहु सतिगुरु निरंकारु है जिसु अंतु न पारावारु ॥

वाहो ! वाहो ! धन्यः महान् च निराकारः सच्चः गुरुः यस्य न अन्त्यः सीमा वा नास्ति।

ਵਾਹੁ ਵਾਹੁ ਸਤਿਗੁਰੂ ਹੈ ਜਿ ਸਚੁ ਦ੍ਰਿੜਾਏ ਸੋਇ ॥
वाहु वाहु सतिगुरू है जि सचु द्रिड़ाए सोइ ॥

वाहो ! वाहो ! धन्यो महान् सत्यं गुरुः अन्तः प्रत्यारोपयति।

ਨਾਨਕ ਸਤਿਗੁਰ ਵਾਹੁ ਵਾਹੁ ਜਿਸ ਤੇ ਨਾਮੁ ਪਰਾਪਤਿ ਹੋਇ ॥੨॥
नानक सतिगुर वाहु वाहु जिस ते नामु परापति होइ ॥२॥

हे नानक, धन्यः महान् सच्चः गुरुः, येन भगवतः नाम नाम गृह्यते। ||२||

ਹਰਿ ਪ੍ਰਭ ਸਚਾ ਸੋਹਿਲਾ ਗੁਰਮੁਖਿ ਨਾਮੁ ਗੋਵਿੰਦੁ ॥
हरि प्रभ सचा सोहिला गुरमुखि नामु गोविंदु ॥

गुरमुखस्य कृते सत्यं स्तुतिगीतं भगवतः ईश्वरस्य नाम जपम् अस्ति।

ਅਨਦਿਨੁ ਨਾਮੁ ਸਲਾਹਣਾ ਹਰਿ ਜਪਿਆ ਮਨਿ ਆਨੰਦੁ ॥
अनदिनु नामु सलाहणा हरि जपिआ मनि आनंदु ॥

भगवतः स्तुतिं जपन्तः तेषां मनः आनन्दितम्।

ਵਡਭਾਗੀ ਹਰਿ ਪਾਇਆ ਪੂਰਨ ਪਰਮਾਨੰਦੁ ॥
वडभागी हरि पाइआ पूरन परमानंदु ॥

महता सौभाग्येन भगवन्तं सिद्धं परमानन्दमूर्तिं विन्दन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿਆ ਬਹੁੜਿ ਨ ਮਨਿ ਤਨਿ ਭੰਗੁ ॥੩॥
जन नानक नामु सलाहिआ बहुड़ि न मनि तनि भंगु ॥३॥

सेवकः नानकः नाम भगवतः नाम स्तुवति; न कश्चित् बाधकः तस्य मनः शरीरं वा अवरुद्धं करिष्यति। ||३||

ਮੂੰ ਪਿਰੀਆ ਸਉ ਨੇਹੁ ਕਿਉ ਸਜਣ ਮਿਲਹਿ ਪਿਆਰਿਆ ॥
मूं पिरीआ सउ नेहु किउ सजण मिलहि पिआरिआ ॥

अहं मम प्रियस्य प्रेम्णा अस्मि; कथं मम प्रियमित्रं मिलितुं शक्नोमि?

ਹਉ ਢੂਢੇਦੀ ਤਿਨ ਸਜਣ ਸਚਿ ਸਵਾਰਿਆ ॥
हउ ढूढेदी तिन सजण सचि सवारिआ ॥

अहं तं मित्रं सत्येन अलङ्कृतं अन्वेषयामि।

ਸਤਿਗੁਰੁ ਮੈਡਾ ਮਿਤੁ ਹੈ ਜੇ ਮਿਲੈ ਤ ਇਹੁ ਮਨੁ ਵਾਰਿਆ ॥
सतिगुरु मैडा मितु है जे मिलै त इहु मनु वारिआ ॥

सच्चः गुरुः मम मित्रम्; यदि तं मिलित्वा इमं मनः तस्मै बलिदानं करिष्यामि।

ਦੇਂਦਾ ਮੂੰ ਪਿਰੁ ਦਸਿ ਹਰਿ ਸਜਣੁ ਸਿਰਜਣਹਾਰਿਆ ॥
देंदा मूं पिरु दसि हरि सजणु सिरजणहारिआ ॥

तेन मम प्रियेश्वरं मम मित्रं प्रजापतिं दर्शितम्।

ਨਾਨਕ ਹਉ ਪਿਰੁ ਭਾਲੀ ਆਪਣਾ ਸਤਿਗੁਰ ਨਾਲਿ ਦਿਖਾਲਿਆ ॥੪॥
नानक हउ पिरु भाली आपणा सतिगुर नालि दिखालिआ ॥४॥

हे नानक, अहं मम प्रियं अन्वेषमाणः आसम्; सत्यगुरुः मां दर्शितवान् यत् सः सर्वदा मया सह अस्ति। ||४||

ਹਉ ਖੜੀ ਨਿਹਾਲੀ ਪੰਧੁ ਮਤੁ ਮੂੰ ਸਜਣੁ ਆਵਏ ॥
हउ खड़ी निहाली पंधु मतु मूं सजणु आवए ॥

अहं त्वां प्रतीक्षमाणः मार्गस्य पार्श्वे तिष्ठामि; आगमिष्यसि इति मम सख्ये ।

ਕੋ ਆਣਿ ਮਿਲਾਵੈ ਅਜੁ ਮੈ ਪਿਰੁ ਮੇਲਿ ਮਿਲਾਵਏ ॥
को आणि मिलावै अजु मै पिरु मेलि मिलावए ॥

यदि अद्य कोऽपि आगत्य मां मम प्रियेन सह मिलित्वा एकीकृत्य स्थापयति स्म।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430