किन्तु यदि भगवान् स्वस्य अनुग्रहदृष्टिं क्षिपति तर्हि सः एव अस्मान् अलङ्करोति।
हे नानक गुरमुखाः भगवन्तं ध्यायन्ति; धन्यं अनुमोदितं च तेषां जगति आगमनम्। ||६३||
केसरवस्त्रधारणेन योगः न लभ्यते; मलिनवस्त्रधारणेन योगः न लभ्यते।
हे नानक, स्वगृहे उपविष्टोऽपि योगः प्राप्यते, सत्यगुरुस्य उपदेशानुसरणेन। ||६४||
चतुर्दिक्षु भ्रमन् वेदं चतुर्युगान् पठितुं शक्नोषि ।
हे नानक, यदि त्वं सत्यगुरुं मिलसि तर्हि भगवान् तव मनसि निवसितुं आगमिष्यति, त्वं च मोक्षद्वारं प्राप्स्यसि। ||६५||
नानक हूकं तव भगवतः गुरुस्य च आज्ञा प्रबलम्। बौद्धिकसंभ्रान्तः चपलचैतन्येन भ्रान्तः नष्टः भ्रमति ।
स्वेच्छा मनमुखैः सख्यं सखि कम् शान्तिं याचसे ।
गुरमुखैः सह मित्रतां कुरुत, सच्चिदानन्दं च सच्चे गुरुं प्रति केन्द्रीकृत्य।
जन्ममरणमूलं छिन्निष्यते, ततः, शान्तिं प्राप्स्यसि सखे। ||६६||
भगवान् स्वयं मार्गभ्रष्टान् उपदिशति, यदा सः स्वस्य अनुग्रहकटाक्षं क्षिपति।
हे नानक, ये तस्य प्रसादकटाक्षेण धन्याः न भवन्ति, ते रोदन्ति, रोदन्ति, विलपन्ति च। ||६७||
सलोक, चतुर्थ मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
धन्याः अतीव सौभाग्याः च ते सुखिनः आत्मावधूः ये गुरमुखत्वेन स्वस्य सार्वभौमं राजानं मिलन्ति।
तेषां अन्तः ईश्वरस्य प्रकाशः प्रकाशते; हे नानक, ते नाम भगवतः नामे लीना भवन्ति। ||१||
वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः आदिमभूतः सच्चिदानीं साक्षात्कृतः।
तया सह मिलित्वा तृष्णा प्रशम्यते, शरीरं च मनः च शीतलं शान्तं च भवति।
वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः सच्चः आदिमः सर्वान् समानरूपेण पश्यति।
वाहो ! वाहो ! धन्यः महान् सच्चो गुरुः यस्य न द्वेषः; निन्दा च स्तुतिश्च तस्यैव समानाः।
वाहो ! वाहो ! धन्यः महान् सर्वज्ञः सच्चः गुरुः, यः अन्तः ईश्वरं साक्षात्कृतवान्।
वाहो ! वाहो ! धन्यः महान् च निराकारः सच्चः गुरुः यस्य न अन्त्यः सीमा वा नास्ति।
वाहो ! वाहो ! धन्यो महान् सत्यं गुरुः अन्तः प्रत्यारोपयति।
हे नानक, धन्यः महान् सच्चः गुरुः, येन भगवतः नाम नाम गृह्यते। ||२||
गुरमुखस्य कृते सत्यं स्तुतिगीतं भगवतः ईश्वरस्य नाम जपम् अस्ति।
भगवतः स्तुतिं जपन्तः तेषां मनः आनन्दितम्।
महता सौभाग्येन भगवन्तं सिद्धं परमानन्दमूर्तिं विन्दन्ति।
सेवकः नानकः नाम भगवतः नाम स्तुवति; न कश्चित् बाधकः तस्य मनः शरीरं वा अवरुद्धं करिष्यति। ||३||
अहं मम प्रियस्य प्रेम्णा अस्मि; कथं मम प्रियमित्रं मिलितुं शक्नोमि?
अहं तं मित्रं सत्येन अलङ्कृतं अन्वेषयामि।
सच्चः गुरुः मम मित्रम्; यदि तं मिलित्वा इमं मनः तस्मै बलिदानं करिष्यामि।
तेन मम प्रियेश्वरं मम मित्रं प्रजापतिं दर्शितम्।
हे नानक, अहं मम प्रियं अन्वेषमाणः आसम्; सत्यगुरुः मां दर्शितवान् यत् सः सर्वदा मया सह अस्ति। ||४||
अहं त्वां प्रतीक्षमाणः मार्गस्य पार्श्वे तिष्ठामि; आगमिष्यसि इति मम सख्ये ।
यदि अद्य कोऽपि आगत्य मां मम प्रियेन सह मिलित्वा एकीकृत्य स्थापयति स्म।