श्री गुरु ग्रन्थ साहिबः

पुटः - 1348


ਮਨ ਮਹਿ ਕ੍ਰੋਧੁ ਮਹਾ ਅਹੰਕਾਰਾ ॥
मन महि क्रोधु महा अहंकारा ॥

मनसः अन्तः क्रोधः विशालः अहङ्कारः च निवसति।

ਪੂਜਾ ਕਰਹਿ ਬਹੁਤੁ ਬਿਸਥਾਰਾ ॥
पूजा करहि बहुतु बिसथारा ॥

पूजा-कार्याणि महता धूमधामेन क्रियन्ते ।

ਕਰਿ ਇਸਨਾਨੁ ਤਨਿ ਚਕ੍ਰ ਬਣਾਏ ॥
करि इसनानु तनि चक्र बणाए ॥

संस्कारशुद्धिस्नानानि पुण्यचिह्नानि च शरीरे ।

ਅੰਤਰ ਕੀ ਮਲੁ ਕਬ ਹੀ ਨ ਜਾਏ ॥੧॥
अंतर की मलु कब ही न जाए ॥१॥

परन्तु तदपि अन्तः मलिनता प्रदूषणं च कदापि न गच्छति। ||१||

ਇਤੁ ਸੰਜਮਿ ਪ੍ਰਭੁ ਕਿਨ ਹੀ ਨ ਪਾਇਆ ॥
इतु संजमि प्रभु किन ही न पाइआ ॥

एवं कश्चित् कदापि ईश्वरं न प्राप्नोत्।

ਭਗਉਤੀ ਮੁਦ੍ਰਾ ਮਨੁ ਮੋਹਿਆ ਮਾਇਆ ॥੧॥ ਰਹਾਉ ॥
भगउती मुद्रा मनु मोहिआ माइआ ॥१॥ रहाउ ॥

पवित्रमुद्रा - संस्कारात्मकहस्त इशारा - क्रियन्ते, किन्तु मनः माया प्रलोभितं तिष्ठति। ||१||विराम||

ਪਾਪ ਕਰਹਿ ਪੰਚਾਂ ਕੇ ਬਸਿ ਰੇ ॥
पाप करहि पंचां के बसि रे ॥

पापं कुर्वन्ति, पञ्च चौरप्रभावेण।

ਤੀਰਥਿ ਨਾਇ ਕਹਹਿ ਸਭਿ ਉਤਰੇ ॥
तीरथि नाइ कहहि सभि उतरे ॥

ते पवित्रतीर्थेषु स्नानं कुर्वन्ति, सर्वं प्रक्षालितम् इति वदन्ति ।

ਬਹੁਰਿ ਕਮਾਵਹਿ ਹੋਇ ਨਿਸੰਕ ॥
बहुरि कमावहि होइ निसंक ॥

ततस्तानि पुनः कुर्वन्ति, विपाकभयं विना।

ਜਮ ਪੁਰਿ ਬਾਂਧਿ ਖਰੇ ਕਾਲੰਕ ॥੨॥
जम पुरि बांधि खरे कालंक ॥२॥

पापिनः बद्धाः गगाः च भवन्ति, मृत्युनगरं च नीताः भवन्ति। ||२||

ਘੂਘਰ ਬਾਧਿ ਬਜਾਵਹਿ ਤਾਲਾ ॥
घूघर बाधि बजावहि ताला ॥

गुल्फ-घण्टाः कम्पन्ते, झङ्काराः च स्पन्दन्ते,

ਅੰਤਰਿ ਕਪਟੁ ਫਿਰਹਿ ਬੇਤਾਲਾ ॥
अंतरि कपटु फिरहि बेताला ॥

अन्तः वञ्चना ये तु दानवा इव नष्टाः भ्रमन्ति।

ਵਰਮੀ ਮਾਰੀ ਸਾਪੁ ਨ ਮੂਆ ॥
वरमी मारी सापु न मूआ ॥

तस्य छिद्रस्य नाशेन सर्पः न हन्यते ।

ਪ੍ਰਭੁ ਸਭ ਕਿਛੁ ਜਾਨੈ ਜਿਨਿ ਤੂ ਕੀਆ ॥੩॥
प्रभु सभ किछु जानै जिनि तू कीआ ॥३॥

ईश्वरः यः भवन्तं सृष्टवान् सः सर्वं जानाति। ||३||

ਪੂੰਅਰ ਤਾਪ ਗੇਰੀ ਕੇ ਬਸਤ੍ਰਾ ॥
पूंअर ताप गेरी के बसत्रा ॥

अग्निं पूजसि कुङ्कुमवर्णं वस्त्रं धारयसि |

ਅਪਦਾ ਕਾ ਮਾਰਿਆ ਗ੍ਰਿਹ ਤੇ ਨਸਤਾ ॥
अपदा का मारिआ ग्रिह ते नसता ॥

दुर्भाग्येन दंष्टः त्वं गृहं त्यजसि ।

ਦੇਸੁ ਛੋਡਿ ਪਰਦੇਸਹਿ ਧਾਇਆ ॥
देसु छोडि परदेसहि धाइआ ॥

स्वदेशं त्यक्त्वा परदेशेषु भ्रमसि ।

ਪੰਚ ਚੰਡਾਲ ਨਾਲੇ ਲੈ ਆਇਆ ॥੪॥
पंच चंडाल नाले लै आइआ ॥४॥

परन्तु त्वं पञ्च प्रत्याख्यानानि स्वेन सह आनयसि। ||४||

ਕਾਨ ਫਰਾਇ ਹਿਰਾਏ ਟੂਕਾ ॥
कान फराइ हिराए टूका ॥

त्वया कर्णौ विदारितः, अधुना त्वं खण्डान् हरसि ।

ਘਰਿ ਘਰਿ ਮਾਂਗੈ ਤ੍ਰਿਪਤਾਵਨ ਤੇ ਚੂਕਾ ॥
घरि घरि मांगै त्रिपतावन ते चूका ॥

त्वं द्वारे द्वारे याचसे, परन्तु त्वं तृप्तिम् अवाप्नोषि ।

ਬਨਿਤਾ ਛੋਡਿ ਬਦ ਨਦਰਿ ਪਰ ਨਾਰੀ ॥
बनिता छोडि बद नदरि पर नारी ॥

स्वभार्यां त्यक्त्वा इदानीं अन्यस्त्रीषु लुब्धं दृष्टिपातं करोषि ।

ਵੇਸਿ ਨ ਪਾਈਐ ਮਹਾ ਦੁਖਿਆਰੀ ॥੫॥
वेसि न पाईऐ महा दुखिआरी ॥५॥

धार्मिकवस्त्रधारणेन ईश्वरः न लभ्यते; त्वं सर्वथा दुःखी असि! ||५||

ਬੋਲੈ ਨਾਹੀ ਹੋਇ ਬੈਠਾ ਮੋਨੀ ॥
बोलै नाही होइ बैठा मोनी ॥

न वदति; सः मौने अस्ति।

ਅੰਤਰਿ ਕਲਪ ਭਵਾਈਐ ਜੋਨੀ ॥
अंतरि कलप भवाईऐ जोनी ॥

स तु कामेन पूरितः; सः पुनर्जन्मनि भ्रमितः भवति।

ਅੰਨ ਤੇ ਰਹਤਾ ਦੁਖੁ ਦੇਹੀ ਸਹਤਾ ॥
अंन ते रहता दुखु देही सहता ॥

अन्नं परिहरन् तस्य शरीरं वेदनाम् अनुभवति।

ਹੁਕਮੁ ਨ ਬੂਝੈ ਵਿਆਪਿਆ ਮਮਤਾ ॥੬॥
हुकमु न बूझै विआपिआ ममता ॥६॥

सः भगवतः आज्ञायाः हुकं न साक्षात्कयति; सः स्वामित्वेन पीडितः भवति। ||६||

ਬਿਨੁ ਸਤਿਗੁਰ ਕਿਨੈ ਨ ਪਾਈ ਪਰਮ ਗਤੇ ॥
बिनु सतिगुर किनै न पाई परम गते ॥

सत्यगुरुं विना न कश्चित् परमं पदं प्राप्तवान्।

ਪੂਛਹੁ ਸਗਲ ਬੇਦ ਸਿੰਮ੍ਰਿਤੇ ॥
पूछहु सगल बेद सिंम्रिते ॥

अग्रे गत्वा सर्वान् वेदान् सिमृतान् च पृच्छतु |

ਮਨਮੁਖ ਕਰਮ ਕਰੈ ਅਜਾਈ ॥
मनमुख करम करै अजाई ॥

स्वेच्छा मनमुखाः कुर्वन्ति निष्प्रयोजनानि कर्माणि।

ਜਿਉ ਬਾਲੂ ਘਰ ਠਉਰ ਨ ਠਾਈ ॥੭॥
जिउ बालू घर ठउर न ठाई ॥७॥

वालुकायाः गृहं यथा स्थातुं न शक्नोति। ||७||

ਜਿਸ ਨੋ ਭਏ ਗੁੋਬਿੰਦ ਦਇਆਲਾ ॥
जिस नो भए गुोबिंद दइआला ॥

यस्मै विश्वेश्वरः दयालुः भवेत् ।

ਗੁਰ ਕਾ ਬਚਨੁ ਤਿਨਿ ਬਾਧਿਓ ਪਾਲਾ ॥
गुर का बचनु तिनि बाधिओ पाला ॥

गुरुस्य शब्दस्य वचनं स्वस्य वस्त्रेषु सिवति।

ਕੋਟਿ ਮਧੇ ਕੋਈ ਸੰਤੁ ਦਿਖਾਇਆ ॥
कोटि मधे कोई संतु दिखाइआ ॥

कोटिषु एतादृशः सन्तः दृश्यते इति दुर्लभम् ।

ਨਾਨਕੁ ਤਿਨ ਕੈ ਸੰਗਿ ਤਰਾਇਆ ॥੮॥
नानकु तिन कै संगि तराइआ ॥८॥

हे नानक तेन सह वयं पारं वहन्तः स्मः। ||८||

ਜੇ ਹੋਵੈ ਭਾਗੁ ਤਾ ਦਰਸਨੁ ਪਾਈਐ ॥
जे होवै भागु ता दरसनु पाईऐ ॥

यदि तादृशं शुभं दैवं भवति तर्हि तस्य दर्शनस्य भगवती दर्शनं लभ्यते।

ਆਪਿ ਤਰੈ ਸਭੁ ਕੁਟੰਬੁ ਤਰਾਈਐ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੨॥
आपि तरै सभु कुटंबु तराईऐ ॥१॥ रहाउ दूजा ॥२॥

सः आत्मानं तारयति, सर्वान् परिवारान् अपि पारयति। ||१||द्वितीय विराम||२||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ॥
प्रभाती महला ५ ॥

प्रभाती, पंचम मेहल: १.

ਸਿਮਰਤ ਨਾਮੁ ਕਿਲਬਿਖ ਸਭਿ ਕਾਟੇ ॥
सिमरत नामु किलबिख सभि काटे ॥

नाम स्मरणं ध्यात्वा सर्वपापानि मेट्यन्ते।

ਧਰਮ ਰਾਇ ਕੇ ਕਾਗਰ ਫਾਟੇ ॥
धरम राइ के कागर फाटे ॥

धर्मन्यायाधीशेन धारिताः लेखाः विदीर्णाः भवन्ति।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਹਰਿ ਰਸੁ ਪਾਇਆ ॥
साधसंगति मिलि हरि रसु पाइआ ॥

पवित्रसङ्घस्य साधसंगतस्य सहभागिता, २.

ਪਾਰਬ੍ਰਹਮੁ ਰਿਦ ਮਾਹਿ ਸਮਾਇਆ ॥੧॥
पारब्रहमु रिद माहि समाइआ ॥१॥

भगवतः उदात्ततत्त्वं मया लब्धम्। मम हृदये गलितः परमेश्वरः। ||१||

ਰਾਮ ਰਮਤ ਹਰਿ ਹਰਿ ਸੁਖੁ ਪਾਇਆ ॥
राम रमत हरि हरि सुखु पाइआ ॥

भगवन्तं हरं हरं निवसन् शान्तिं मया प्राप्तम् |

ਤੇਰੇ ਦਾਸ ਚਰਨ ਸਰਨਾਇਆ ॥੧॥ ਰਹਾਉ ॥
तेरे दास चरन सरनाइआ ॥१॥ रहाउ ॥

तव दासाः तव पादस्य अभयारण्यम् अन्विषन्ति। ||१||विराम||

ਚੂਕਾ ਗਉਣੁ ਮਿਟਿਆ ਅੰਧਿਆਰੁ ॥
चूका गउणु मिटिआ अंधिआरु ॥

पुनर्जन्मचक्रं समाप्तं भवति, तमः च निवर्तते।

ਗੁਰਿ ਦਿਖਲਾਇਆ ਮੁਕਤਿ ਦੁਆਰੁ ॥
गुरि दिखलाइआ मुकति दुआरु ॥

गुरुणा मुक्तिद्वारं प्रकाशितम्।

ਹਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਮਨੁ ਤਨੁ ਸਦ ਰਾਤਾ ॥
हरि प्रेम भगति मनु तनु सद राता ॥

मम मनः शरीरं च सदा भगवतः प्रेमभक्तियुक्तम्।

ਪ੍ਰਭੂ ਜਨਾਇਆ ਤਬ ਹੀ ਜਾਤਾ ॥੨॥
प्रभू जनाइआ तब ही जाता ॥२॥

इदानीं अहं ईश्वरं जानामि, यतः सः मां तं ज्ञातवान्। ||२||

ਘਟਿ ਘਟਿ ਅੰਤਰਿ ਰਵਿਆ ਸੋਇ ॥
घटि घटि अंतरि रविआ सोइ ॥

सः एकैकं हृदये समाहितः अस्ति।

ਤਿਸੁ ਬਿਨੁ ਬੀਜੋ ਨਾਹੀ ਕੋਇ ॥
तिसु बिनु बीजो नाही कोइ ॥

तया विना सर्वथा कोऽपि नास्ति।

ਬੈਰ ਬਿਰੋਧ ਛੇਦੇ ਭੈ ਭਰਮਾਂ ॥
बैर बिरोध छेदे भै भरमां ॥

द्वेषः विग्रहः भयं संशयं च निवृत्तम्।

ਪ੍ਰਭਿ ਪੁੰਨਿ ਆਤਮੈ ਕੀਨੇ ਧਰਮਾ ॥੩॥
प्रभि पुंनि आतमै कीने धरमा ॥३॥

ईश्वरः शुद्धसद्भावात्मा स्वस्य धर्मं प्रकटितवान्। ||३||

ਮਹਾ ਤਰੰਗ ਤੇ ਕਾਂਢੈ ਲਾਗਾ ॥
महा तरंग ते कांढै लागा ॥

सः मां अत्यन्तं भयानकतरङ्गात् उद्धारितवान्।

ਜਨਮ ਜਨਮ ਕਾ ਟੂਟਾ ਗਾਂਢਾ ॥
जनम जनम का टूटा गांढा ॥

असंख्यातायुषां विरक्तोऽहं तेन सह पुनः ।

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਨਾਮੁ ਸਮੑਾਲਿਆ ॥
जपु तपु संजमु नामु समालिआ ॥

जप, तीव्र ध्यान, कठोर आत्म-अनुशासन च नाम चिंतनम्।

ਅਪੁਨੈ ਠਾਕੁਰਿ ਨਦਰਿ ਨਿਹਾਲਿਆ ॥੪॥
अपुनै ठाकुरि नदरि निहालिआ ॥४॥

मम प्रभुः गुरुः च मम कृपादृष्ट्या आशीर्वादं दत्तवान्। ||४||

ਮੰਗਲ ਸੂਖ ਕਲਿਆਣ ਤਿਥਾਈਂ ॥
मंगल सूख कलिआण तिथाईं ॥

आनन्दः शान्तिः मोक्षश्च तस्मिन् स्थाने लभ्यते ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430