मनसः अन्तः क्रोधः विशालः अहङ्कारः च निवसति।
पूजा-कार्याणि महता धूमधामेन क्रियन्ते ।
संस्कारशुद्धिस्नानानि पुण्यचिह्नानि च शरीरे ।
परन्तु तदपि अन्तः मलिनता प्रदूषणं च कदापि न गच्छति। ||१||
एवं कश्चित् कदापि ईश्वरं न प्राप्नोत्।
पवित्रमुद्रा - संस्कारात्मकहस्त इशारा - क्रियन्ते, किन्तु मनः माया प्रलोभितं तिष्ठति। ||१||विराम||
पापं कुर्वन्ति, पञ्च चौरप्रभावेण।
ते पवित्रतीर्थेषु स्नानं कुर्वन्ति, सर्वं प्रक्षालितम् इति वदन्ति ।
ततस्तानि पुनः कुर्वन्ति, विपाकभयं विना।
पापिनः बद्धाः गगाः च भवन्ति, मृत्युनगरं च नीताः भवन्ति। ||२||
गुल्फ-घण्टाः कम्पन्ते, झङ्काराः च स्पन्दन्ते,
अन्तः वञ्चना ये तु दानवा इव नष्टाः भ्रमन्ति।
तस्य छिद्रस्य नाशेन सर्पः न हन्यते ।
ईश्वरः यः भवन्तं सृष्टवान् सः सर्वं जानाति। ||३||
अग्निं पूजसि कुङ्कुमवर्णं वस्त्रं धारयसि |
दुर्भाग्येन दंष्टः त्वं गृहं त्यजसि ।
स्वदेशं त्यक्त्वा परदेशेषु भ्रमसि ।
परन्तु त्वं पञ्च प्रत्याख्यानानि स्वेन सह आनयसि। ||४||
त्वया कर्णौ विदारितः, अधुना त्वं खण्डान् हरसि ।
त्वं द्वारे द्वारे याचसे, परन्तु त्वं तृप्तिम् अवाप्नोषि ।
स्वभार्यां त्यक्त्वा इदानीं अन्यस्त्रीषु लुब्धं दृष्टिपातं करोषि ।
धार्मिकवस्त्रधारणेन ईश्वरः न लभ्यते; त्वं सर्वथा दुःखी असि! ||५||
न वदति; सः मौने अस्ति।
स तु कामेन पूरितः; सः पुनर्जन्मनि भ्रमितः भवति।
अन्नं परिहरन् तस्य शरीरं वेदनाम् अनुभवति।
सः भगवतः आज्ञायाः हुकं न साक्षात्कयति; सः स्वामित्वेन पीडितः भवति। ||६||
सत्यगुरुं विना न कश्चित् परमं पदं प्राप्तवान्।
अग्रे गत्वा सर्वान् वेदान् सिमृतान् च पृच्छतु |
स्वेच्छा मनमुखाः कुर्वन्ति निष्प्रयोजनानि कर्माणि।
वालुकायाः गृहं यथा स्थातुं न शक्नोति। ||७||
यस्मै विश्वेश्वरः दयालुः भवेत् ।
गुरुस्य शब्दस्य वचनं स्वस्य वस्त्रेषु सिवति।
कोटिषु एतादृशः सन्तः दृश्यते इति दुर्लभम् ।
हे नानक तेन सह वयं पारं वहन्तः स्मः। ||८||
यदि तादृशं शुभं दैवं भवति तर्हि तस्य दर्शनस्य भगवती दर्शनं लभ्यते।
सः आत्मानं तारयति, सर्वान् परिवारान् अपि पारयति। ||१||द्वितीय विराम||२||
प्रभाती, पंचम मेहल: १.
नाम स्मरणं ध्यात्वा सर्वपापानि मेट्यन्ते।
धर्मन्यायाधीशेन धारिताः लेखाः विदीर्णाः भवन्ति।
पवित्रसङ्घस्य साधसंगतस्य सहभागिता, २.
भगवतः उदात्ततत्त्वं मया लब्धम्। मम हृदये गलितः परमेश्वरः। ||१||
भगवन्तं हरं हरं निवसन् शान्तिं मया प्राप्तम् |
तव दासाः तव पादस्य अभयारण्यम् अन्विषन्ति। ||१||विराम||
पुनर्जन्मचक्रं समाप्तं भवति, तमः च निवर्तते।
गुरुणा मुक्तिद्वारं प्रकाशितम्।
मम मनः शरीरं च सदा भगवतः प्रेमभक्तियुक्तम्।
इदानीं अहं ईश्वरं जानामि, यतः सः मां तं ज्ञातवान्। ||२||
सः एकैकं हृदये समाहितः अस्ति।
तया विना सर्वथा कोऽपि नास्ति।
द्वेषः विग्रहः भयं संशयं च निवृत्तम्।
ईश्वरः शुद्धसद्भावात्मा स्वस्य धर्मं प्रकटितवान्। ||३||
सः मां अत्यन्तं भयानकतरङ्गात् उद्धारितवान्।
असंख्यातायुषां विरक्तोऽहं तेन सह पुनः ।
जप, तीव्र ध्यान, कठोर आत्म-अनुशासन च नाम चिंतनम्।
मम प्रभुः गुरुः च मम कृपादृष्ट्या आशीर्वादं दत्तवान्। ||४||
आनन्दः शान्तिः मोक्षश्च तस्मिन् स्थाने लभ्यते ।