हर हर हर इति नाम ध्याय मनसि ।
नाम तव सहचरः; भवद्भिः सह सर्वदा भविष्यति। इतः परं लोके त्वां तारयिष्यति। ||१||विराम||
लौकिकमहात्म्यं किं हितं ?
मयस्य सर्वे भोगाः निरस्वादाः अस्वादाः च। अन्ते ते सर्वे क्षीणाः भविष्यन्ति।
सम्यक् पूर्णः परमप्रशंसितः स यस्य हृदि भगवान् तिष्ठति। ||२||
सन्तानाम् रजः भव; स्वार्थस्य अभिमानस्य च त्यागं कुरु।
सर्वाणि योजनानि चतुरमानसिकानि च त्यक्त्वा गुरुपादेषु पततु।
स एव रत्नं गृह्णाति यस्य ललाटे एतादृशं आश्चर्यजनकं दैवं लिखितम् अस्ति। ||३||
हे दैवभ्रातरः यदा ईश्वरः स्वयमेव तत् ददाति तदा एव प्राप्यते।
अहङ्कारज्वरः यदा निर्मूलितः भवति तदा एव जनाः सत्यगुरुं सेवन्ते।
नानकः गुरुं मिलितवान्; तस्य सर्वाणि दुःखानि समाप्ताः। ||४||८||७८||
सिरी राग, पञ्चम मेहल : १.
एक एव सर्वभूतानां ज्ञाता; सः एव अस्माकं त्राता अस्ति।
एक एव मनसः आश्रयः; एकः एव जीवनस्य निःश्वासस्य आश्रयः।
तस्य अभयारण्ये शाश्वती शान्तिः अस्ति। स एव परमेश्वरः प्रजापतिः। ||१||
एतान् सर्वान् प्रयत्नान् त्यजतु मम मनसि ।
प्रतिदिनं सिद्धगुरुं निवसन्तु, एकेश्वरे च आसक्ताः भवन्तु। ||१||विराम||
एकः मम भ्राता, एकः मम मित्रम्। एकः मम माता पिता च।
एक एव मनसः आश्रयः; सः अस्मान् शरीरं आत्मानं च दत्तवान्।
अहं मनसा ईश्वरं कदापि न विस्मरामि; सः सर्वान् स्वहस्तशक्त्या धारयति। ||२||
एकः आत्मनः गृहस्य अन्तः अस्ति, एकः बहिः अपि अस्ति । स एव सर्वेषु स्थानान्तरेषु च अस्ति।
चतुर्विंशतिघण्टां ध्याय सर्वभूतानि च सृष्टिम् ।
एकस्य प्रेमानुरूपः शोकः दुःखं वा नास्ति। ||३||
एकः एव परमेश्वरः ईश्वरः अस्ति; अन्यः सर्वथा नास्ति।
आत्मा शरीरं च सर्वं तस्य एव; यत् तस्य इच्छां रोचते तत् भवति।
सिद्धगुरुद्वारा सिद्धः भवति; सत्यं ध्याय नानक । ||४||९||७९||
सिरी राग, पञ्चम मेहल : १.
ये चैतन्यं सच्चिगुरुं प्रति केन्द्रीकुर्वन्ति ते सम्यक् पूर्णाः प्रसिद्धाः च भवन्ति।
येषां मनसि भगवान् स्वयं दयां करोति तेषां मनसि आध्यात्मिकप्रज्ञा प्रवहति।
ललाटेषु लिखितं दैवं येषां ते भगवतः नाम लभन्ते । ||१||
एकेश्वरस्य नाम ध्याय मम मनसि।
सर्वसुखसुखं प्रवहति, भगवतः प्राङ्गणे भवन्तः मानवस्त्रधारिणः भविष्यन्ति। ||१||विराम||
मृत्योः पुनर्जन्मभयं च लोकेश्वरस्य प्रेम्णः भक्तिं कृत्वा निवर्तते ।
पवित्रसङ्गे साधसंगते निर्मलः शुद्धश्च भवति; भगवान् एव तादृशस्य पालनं करोति।
जन्ममरणस्य मलिनता प्रक्षाल्यते, गुरुदर्शनस्य भगवन्तं दर्शनं दृष्ट्वा उत्थापितः भवति। ||२||
सर्वेषु स्थानान्तरेषु च व्याप्तः परमेश्वरः परमेश्वरः।
एकः एव सर्वस्य दाता-नान्यः सर्वथा नास्ति।
तस्य अभयारण्ये एकः तारितः भवति। यद् यद् इच्छति, तत् सम्भवति। ||३||
सम्यक् पूर्णाः प्रसिद्धाः च ताः, येषां मनसि परमेश्वरः तिष्ठति।
तेषां कीर्तिः निर्मलः शुद्धा च अस्ति; ते सम्पूर्णे विश्वे प्रसिद्धाः सन्ति।
नानक यज्ञोऽस्मि ये मम ईश्वरं ध्यायन्ति। ||४||१०||८०||