श्री गुरु ग्रन्थ साहिबः

पुटः - 45


ਮੇਰੇ ਮਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥
मेरे मन हरि हरि नामु धिआइ ॥

हर हर हर इति नाम ध्याय मनसि ।

ਨਾਮੁ ਸਹਾਈ ਸਦਾ ਸੰਗਿ ਆਗੈ ਲਏ ਛਡਾਇ ॥੧॥ ਰਹਾਉ ॥
नामु सहाई सदा संगि आगै लए छडाइ ॥१॥ रहाउ ॥

नाम तव सहचरः; भवद्भिः सह सर्वदा भविष्यति। इतः परं लोके त्वां तारयिष्यति। ||१||विराम||

ਦੁਨੀਆ ਕੀਆ ਵਡਿਆਈਆ ਕਵਨੈ ਆਵਹਿ ਕਾਮਿ ॥
दुनीआ कीआ वडिआईआ कवनै आवहि कामि ॥

लौकिकमहात्म्यं किं हितं ?

ਮਾਇਆ ਕਾ ਰੰਗੁ ਸਭੁ ਫਿਕਾ ਜਾਤੋ ਬਿਨਸਿ ਨਿਦਾਨਿ ॥
माइआ का रंगु सभु फिका जातो बिनसि निदानि ॥

मयस्य सर्वे भोगाः निरस्वादाः अस्वादाः च। अन्ते ते सर्वे क्षीणाः भविष्यन्ति।

ਜਾ ਕੈ ਹਿਰਦੈ ਹਰਿ ਵਸੈ ਸੋ ਪੂਰਾ ਪਰਧਾਨੁ ॥੨॥
जा कै हिरदै हरि वसै सो पूरा परधानु ॥२॥

सम्यक् पूर्णः परमप्रशंसितः स यस्य हृदि भगवान् तिष्ठति। ||२||

ਸਾਧੂ ਕੀ ਹੋਹੁ ਰੇਣੁਕਾ ਅਪਣਾ ਆਪੁ ਤਿਆਗਿ ॥
साधू की होहु रेणुका अपणा आपु तिआगि ॥

सन्तानाम् रजः भव; स्वार्थस्य अभिमानस्य च त्यागं कुरु।

ਉਪਾਵ ਸਿਆਣਪ ਸਗਲ ਛਡਿ ਗੁਰ ਕੀ ਚਰਣੀ ਲਾਗੁ ॥
उपाव सिआणप सगल छडि गुर की चरणी लागु ॥

सर्वाणि योजनानि चतुरमानसिकानि च त्यक्त्वा गुरुपादेषु पततु।

ਤਿਸਹਿ ਪਰਾਪਤਿ ਰਤਨੁ ਹੋਇ ਜਿਸੁ ਮਸਤਕਿ ਹੋਵੈ ਭਾਗੁ ॥੩॥
तिसहि परापति रतनु होइ जिसु मसतकि होवै भागु ॥३॥

स एव रत्नं गृह्णाति यस्य ललाटे एतादृशं आश्चर्यजनकं दैवं लिखितम् अस्ति। ||३||

ਤਿਸੈ ਪਰਾਪਤਿ ਭਾਈਹੋ ਜਿਸੁ ਦੇਵੈ ਪ੍ਰਭੁ ਆਪਿ ॥
तिसै परापति भाईहो जिसु देवै प्रभु आपि ॥

हे दैवभ्रातरः यदा ईश्वरः स्वयमेव तत् ददाति तदा एव प्राप्यते।

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਜਿਸੁ ਬਿਨਸੈ ਹਉਮੈ ਤਾਪੁ ॥
सतिगुर की सेवा सो करे जिसु बिनसै हउमै तापु ॥

अहङ्कारज्वरः यदा निर्मूलितः भवति तदा एव जनाः सत्यगुरुं सेवन्ते।

ਨਾਨਕ ਕਉ ਗੁਰੁ ਭੇਟਿਆ ਬਿਨਸੇ ਸਗਲ ਸੰਤਾਪ ॥੪॥੮॥੭੮॥
नानक कउ गुरु भेटिआ बिनसे सगल संताप ॥४॥८॥७८॥

नानकः गुरुं मिलितवान्; तस्य सर्वाणि दुःखानि समाप्ताः। ||४||८||७८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਇਕੁ ਪਛਾਣੂ ਜੀਅ ਕਾ ਇਕੋ ਰਖਣਹਾਰੁ ॥
इकु पछाणू जीअ का इको रखणहारु ॥

एक एव सर्वभूतानां ज्ञाता; सः एव अस्माकं त्राता अस्ति।

ਇਕਸ ਕਾ ਮਨਿ ਆਸਰਾ ਇਕੋ ਪ੍ਰਾਣ ਅਧਾਰੁ ॥
इकस का मनि आसरा इको प्राण अधारु ॥

एक एव मनसः आश्रयः; एकः एव जीवनस्य निःश्वासस्य आश्रयः।

ਤਿਸੁ ਸਰਣਾਈ ਸਦਾ ਸੁਖੁ ਪਾਰਬ੍ਰਹਮੁ ਕਰਤਾਰੁ ॥੧॥
तिसु सरणाई सदा सुखु पारब्रहमु करतारु ॥१॥

तस्य अभयारण्ये शाश्वती शान्तिः अस्ति। स एव परमेश्वरः प्रजापतिः। ||१||

ਮਨ ਮੇਰੇ ਸਗਲ ਉਪਾਵ ਤਿਆਗੁ ॥
मन मेरे सगल उपाव तिआगु ॥

एतान् सर्वान् प्रयत्नान् त्यजतु मम मनसि ।

ਗੁਰੁ ਪੂਰਾ ਆਰਾਧਿ ਨਿਤ ਇਕਸੁ ਕੀ ਲਿਵ ਲਾਗੁ ॥੧॥ ਰਹਾਉ ॥
गुरु पूरा आराधि नित इकसु की लिव लागु ॥१॥ रहाउ ॥

प्रतिदिनं सिद्धगुरुं निवसन्तु, एकेश्वरे च आसक्ताः भवन्तु। ||१||विराम||

ਇਕੋ ਭਾਈ ਮਿਤੁ ਇਕੁ ਇਕੋ ਮਾਤ ਪਿਤਾ ॥
इको भाई मितु इकु इको मात पिता ॥

एकः मम भ्राता, एकः मम मित्रम्। एकः मम माता पिता च।

ਇਕਸ ਕੀ ਮਨਿ ਟੇਕ ਹੈ ਜਿਨਿ ਜੀਉ ਪਿੰਡੁ ਦਿਤਾ ॥
इकस की मनि टेक है जिनि जीउ पिंडु दिता ॥

एक एव मनसः आश्रयः; सः अस्मान् शरीरं आत्मानं च दत्तवान्।

ਸੋ ਪ੍ਰਭੁ ਮਨਹੁ ਨ ਵਿਸਰੈ ਜਿਨਿ ਸਭੁ ਕਿਛੁ ਵਸਿ ਕੀਤਾ ॥੨॥
सो प्रभु मनहु न विसरै जिनि सभु किछु वसि कीता ॥२॥

अहं मनसा ईश्वरं कदापि न विस्मरामि; सः सर्वान् स्वहस्तशक्त्या धारयति। ||२||

ਘਰਿ ਇਕੋ ਬਾਹਰਿ ਇਕੋ ਥਾਨ ਥਨੰਤਰਿ ਆਪਿ ॥
घरि इको बाहरि इको थान थनंतरि आपि ॥

एकः आत्मनः गृहस्य अन्तः अस्ति, एकः बहिः अपि अस्ति । स एव सर्वेषु स्थानान्तरेषु च अस्ति।

ਜੀਅ ਜੰਤ ਸਭਿ ਜਿਨਿ ਕੀਏ ਆਠ ਪਹਰ ਤਿਸੁ ਜਾਪਿ ॥
जीअ जंत सभि जिनि कीए आठ पहर तिसु जापि ॥

चतुर्विंशतिघण्टां ध्याय सर्वभूतानि च सृष्टिम् ।

ਇਕਸੁ ਸੇਤੀ ਰਤਿਆ ਨ ਹੋਵੀ ਸੋਗ ਸੰਤਾਪੁ ॥੩॥
इकसु सेती रतिआ न होवी सोग संतापु ॥३॥

एकस्य प्रेमानुरूपः शोकः दुःखं वा नास्ति। ||३||

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਏਕੁ ਹੈ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
पारब्रहमु प्रभु एकु है दूजा नाही कोइ ॥

एकः एव परमेश्वरः ईश्वरः अस्ति; अन्यः सर्वथा नास्ति।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਕਾ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੁ ਹੋਇ ॥
जीउ पिंडु सभु तिस का जो तिसु भावै सु होइ ॥

आत्मा शरीरं च सर्वं तस्य एव; यत् तस्य इच्छां रोचते तत् भवति।

ਗੁਰਿ ਪੂਰੈ ਪੂਰਾ ਭਇਆ ਜਪਿ ਨਾਨਕ ਸਚਾ ਸੋਇ ॥੪॥੯॥੭੯॥
गुरि पूरै पूरा भइआ जपि नानक सचा सोइ ॥४॥९॥७९॥

सिद्धगुरुद्वारा सिद्धः भवति; सत्यं ध्याय नानक । ||४||९||७९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਜਿਨਾ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ਸੇ ਪੂਰੇ ਪਰਧਾਨ ॥
जिना सतिगुर सिउ चितु लाइआ से पूरे परधान ॥

ये चैतन्यं सच्चिगुरुं प्रति केन्द्रीकुर्वन्ति ते सम्यक् पूर्णाः प्रसिद्धाः च भवन्ति।

ਜਿਨ ਕਉ ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਤਿਨ ਉਪਜੈ ਮਨਿ ਗਿਆਨੁ ॥
जिन कउ आपि दइआलु होइ तिन उपजै मनि गिआनु ॥

येषां मनसि भगवान् स्वयं दयां करोति तेषां मनसि आध्यात्मिकप्रज्ञा प्रवहति।

ਜਿਨ ਕਉ ਮਸਤਕਿ ਲਿਖਿਆ ਤਿਨ ਪਾਇਆ ਹਰਿ ਨਾਮੁ ॥੧॥
जिन कउ मसतकि लिखिआ तिन पाइआ हरि नामु ॥१॥

ललाटेषु लिखितं दैवं येषां ते भगवतः नाम लभन्ते । ||१||

ਮਨ ਮੇਰੇ ਏਕੋ ਨਾਮੁ ਧਿਆਇ ॥
मन मेरे एको नामु धिआइ ॥

एकेश्वरस्य नाम ध्याय मम मनसि।

ਸਰਬ ਸੁਖਾ ਸੁਖ ਊਪਜਹਿ ਦਰਗਹ ਪੈਧਾ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
सरब सुखा सुख ऊपजहि दरगह पैधा जाइ ॥१॥ रहाउ ॥

सर्वसुखसुखं प्रवहति, भगवतः प्राङ्गणे भवन्तः मानवस्त्रधारिणः भविष्यन्ति। ||१||विराम||

ਜਨਮ ਮਰਣ ਕਾ ਭਉ ਗਇਆ ਭਾਉ ਭਗਤਿ ਗੋਪਾਲ ॥
जनम मरण का भउ गइआ भाउ भगति गोपाल ॥

मृत्योः पुनर्जन्मभयं च लोकेश्वरस्य प्रेम्णः भक्तिं कृत्वा निवर्तते ।

ਸਾਧੂ ਸੰਗਤਿ ਨਿਰਮਲਾ ਆਪਿ ਕਰੇ ਪ੍ਰਤਿਪਾਲ ॥
साधू संगति निरमला आपि करे प्रतिपाल ॥

पवित्रसङ्गे साधसंगते निर्मलः शुद्धश्च भवति; भगवान् एव तादृशस्य पालनं करोति।

ਜਨਮ ਮਰਣ ਕੀ ਮਲੁ ਕਟੀਐ ਗੁਰ ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲ ॥੨॥
जनम मरण की मलु कटीऐ गुर दरसनु देखि निहाल ॥२॥

जन्ममरणस्य मलिनता प्रक्षाल्यते, गुरुदर्शनस्य भगवन्तं दर्शनं दृष्ट्वा उत्थापितः भवति। ||२||

ਥਾਨ ਥਨੰਤਰਿ ਰਵਿ ਰਹਿਆ ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਸੋਇ ॥
थान थनंतरि रवि रहिआ पारब्रहमु प्रभु सोइ ॥

सर्वेषु स्थानान्तरेषु च व्याप्तः परमेश्वरः परमेश्वरः।

ਸਭਨਾ ਦਾਤਾ ਏਕੁ ਹੈ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
सभना दाता एकु है दूजा नाही कोइ ॥

एकः एव सर्वस्य दाता-नान्यः सर्वथा नास्ति।

ਤਿਸੁ ਸਰਣਾਈ ਛੁਟੀਐ ਕੀਤਾ ਲੋੜੇ ਸੁ ਹੋਇ ॥੩॥
तिसु सरणाई छुटीऐ कीता लोड़े सु होइ ॥३॥

तस्य अभयारण्ये एकः तारितः भवति। यद् यद् इच्छति, तत् सम्भवति। ||३||

ਜਿਨ ਮਨਿ ਵਸਿਆ ਪਾਰਬ੍ਰਹਮੁ ਸੇ ਪੂਰੇ ਪਰਧਾਨ ॥
जिन मनि वसिआ पारब्रहमु से पूरे परधान ॥

सम्यक् पूर्णाः प्रसिद्धाः च ताः, येषां मनसि परमेश्वरः तिष्ठति।

ਤਿਨ ਕੀ ਸੋਭਾ ਨਿਰਮਲੀ ਪਰਗਟੁ ਭਈ ਜਹਾਨ ॥
तिन की सोभा निरमली परगटु भई जहान ॥

तेषां कीर्तिः निर्मलः शुद्धा च अस्ति; ते सम्पूर्णे विश्वे प्रसिद्धाः सन्ति।

ਜਿਨੀ ਮੇਰਾ ਪ੍ਰਭੁ ਧਿਆਇਆ ਨਾਨਕ ਤਿਨ ਕੁਰਬਾਨ ॥੪॥੧੦॥੮੦॥
जिनी मेरा प्रभु धिआइआ नानक तिन कुरबान ॥४॥१०॥८०॥

नानक यज्ञोऽस्मि ये मम ईश्वरं ध्यायन्ति। ||४||१०||८०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430