सारंग, पंचम मेहल, चौ-पढ़ाय, पंचम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ध्यायन्तु, भगवन्तं स्पन्दनं कुरु; अन्ये कर्म भ्रष्टाः भवन्ति।
अभिमानः, आसक्तिः, इच्छा च न शाम्यति; जगत् मृत्युपरिग्रहे अस्ति। ||१||विराम||
खादन् पिबन् हसन् सुप्त्वा जीवनं व्यर्थं गच्छति।
मर्त्यः पुनर्जन्मनि भ्रमति, गर्भस्य नरकीयवातावरणे दहति; अन्ते सः मृत्युना नश्यति। ||१||
सः अन्येषां विरुद्धं धोखाधड़ी, क्रूरता, निन्दां च करोति; पापं करोति, हस्तौ च प्रक्षालति।
सत्यगुरुं विना तस्य न बोधः; सः क्रोधसङ्गस्य सर्वथा अन्धकारे नष्टः भवति। ||२||
क्रूरस्य भ्रष्टाचारस्य च मादकौषधं सेवते, लुण्ठितः च भवति। स प्रजापति भगवान् ईश्वरस्य चेतनः नास्ति।
विश्वेश्वरः गुप्तोऽसक्तः । अहङ्कारमद्यमत्तो वन्यगज इव मर्त्यः | ||३||
ईश्वरः स्वस्य दयायाः कृते स्वस्य सन्तानाम् उद्धारं करोति; तेषां तस्य पादकमलस्य आश्रयः अस्ति।
तालुकौ निपीड्य नानकः अनन्तेश्वरदेवस्य आदिभूतस्य अभयारण्यम् आगतः अस्ति। ||४||१||१२९||
सारङ्ग, पंचम मेहल, षष्ठ गृह, परतल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तस्य उदात्तं वचनं तस्य अमूल्यं महिमा च जपतु।
किमर्थं त्वं भ्रष्टकर्मसु प्रवृत्तः असि ?
एतत् पश्यन्तु, पश्यन्तु अवगच्छन्तु च!
गुरुशब्दवचनं ध्यायन्तु, भगवतः सान्निध्यस्य भवनं च प्राप्नुवन्तु।
भगवतः प्रेम्णा ओतप्रोतः त्वं तस्य सह सर्वथा क्रीडिष्यसि । ||१||विराम||
जगत् स्वप्न एव ।
तस्य विस्तारः मिथ्या अस्ति।
हे मम सहचर, किं त्वं लोभयसे प्रलोभयसि । प्रियस्य प्रेम्णः हृदये निहितं कुरु। ||१||
सः सर्वथा प्रेम स्नेहः च अस्ति।
ईश्वरः सर्वदा दयालुः भवति।
अन्ये - किमर्थं त्वं परैः सह संलग्नः असि ?
भगवता सह संलग्नाः तिष्ठन्तु।
यदा त्वं पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोषि तदा
इति नानकः भगवन्तं ध्याय।
अधुना भवतः मृत्युसङ्गतिः समाप्तः । ||२||१||१३०||
सारङ्ग, पञ्चम मेहलः १.
भवन्तः सुवर्णदानं कर्तुं शक्नुवन्ति,
दानेन च भूमिं ददातु
नानाप्रकारेण च मनः शुद्धयतु,
किन्तु एतेषु कश्चन अपि भगवतः नाम्नः समः नास्ति। भगवत्पादकमलेषु आसक्ताः तिष्ठन्तु। ||१||विराम||
जिह्वाया तु वेदचतुष्टयं पठितुं शक्नोषि ।
अष्टादश पुराणानि च षट् शास्त्राणि च श्रोत्रेण शृणुत।
न तु एते नाम विश्वेश्वरनामस्य दिव्यरागस्य समाः।
भगवत्पादकमलेषु आसक्ताः तिष्ठन्तु। ||१||
उपवासं कृत्वा प्रार्थनां वदतु, आत्मानं शुद्धं कुरु
सत्कर्म च कुरु; सर्वत्र तीर्थं गत्वा किमपि न खादसि ।
त्वं कस्यचित् स्पर्शं न कृत्वा स्वभोजनं पचतु;
भवन्तः शुद्धिकरणविधिनाम् महत् प्रदर्शनं कर्तुं शक्नुवन्ति,
धूपं च भक्तिदीपं च दहन्तु, परन्तु एतेषु कश्चन अपि भगवतः नाम्नः समः नास्ति।
मृदुदरिद्राणां प्रार्थनां शृणु दयालु ।
तव दर्शनं भगवन्तं प्रयच्छ, येन त्वां चक्षुषा पश्यामि । सेवकस्य नानकस्य कृते नाम एतावत् मधुरम् अस्ति। ||२||२||१३१||
सारङ्ग, पञ्चम मेहलः १.
भगवन्तं रामं रामं रामं च ध्यायन्तु। प्रभुः भवतः साहाय्यं समर्थनं च अस्ति। ||१||विराम||