श्री गुरु ग्रन्थ साहिबः

पुटः - 1229


ਸਾਰੰਗ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੫ ॥
सारंग महला ५ चउपदे घरु ५ ॥

सारंग, पंचम मेहल, चौ-पढ़ाय, पंचम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਭਜਿ ਆਨ ਕਰਮ ਬਿਕਾਰ ॥
हरि भजि आन करम बिकार ॥

ध्यायन्तु, भगवन्तं स्पन्दनं कुरु; अन्ये कर्म भ्रष्टाः भवन्ति।

ਮਾਨ ਮੋਹੁ ਨ ਬੁਝਤ ਤ੍ਰਿਸਨਾ ਕਾਲ ਗ੍ਰਸ ਸੰਸਾਰ ॥੧॥ ਰਹਾਉ ॥
मान मोहु न बुझत त्रिसना काल ग्रस संसार ॥१॥ रहाउ ॥

अभिमानः, आसक्तिः, इच्छा च न शाम्यति; जगत् मृत्युपरिग्रहे अस्ति। ||१||विराम||

ਖਾਤ ਪੀਵਤ ਹਸਤ ਸੋਵਤ ਅਉਧ ਬਿਤੀ ਅਸਾਰ ॥
खात पीवत हसत सोवत अउध बिती असार ॥

खादन् पिबन् हसन् सुप्त्वा जीवनं व्यर्थं गच्छति।

ਨਰਕ ਉਦਰਿ ਭ੍ਰਮੰਤ ਜਲਤੋ ਜਮਹਿ ਕੀਨੀ ਸਾਰ ॥੧॥
नरक उदरि भ्रमंत जलतो जमहि कीनी सार ॥१॥

मर्त्यः पुनर्जन्मनि भ्रमति, गर्भस्य नरकीयवातावरणे दहति; अन्ते सः मृत्युना नश्यति। ||१||

ਪਰ ਦ੍ਰੋਹ ਕਰਤ ਬਿਕਾਰ ਨਿੰਦਾ ਪਾਪ ਰਤ ਕਰ ਝਾਰ ॥
पर द्रोह करत बिकार निंदा पाप रत कर झार ॥

सः अन्येषां विरुद्धं धोखाधड़ी, क्रूरता, निन्दां च करोति; पापं करोति, हस्तौ च प्रक्षालति।

ਬਿਨਾ ਸਤਿਗੁਰ ਬੂਝ ਨਾਹੀ ਤਮ ਮੋਹ ਮਹਾਂ ਅੰਧਾਰ ॥੨॥
बिना सतिगुर बूझ नाही तम मोह महां अंधार ॥२॥

सत्यगुरुं विना तस्य न बोधः; सः क्रोधसङ्गस्य सर्वथा अन्धकारे नष्टः भवति। ||२||

ਬਿਖੁ ਠਗਉਰੀ ਖਾਇ ਮੂਠੋ ਚਿਤਿ ਨ ਸਿਰਜਨਹਾਰ ॥
बिखु ठगउरी खाइ मूठो चिति न सिरजनहार ॥

क्रूरस्य भ्रष्टाचारस्य च मादकौषधं सेवते, लुण्ठितः च भवति। स प्रजापति भगवान् ईश्वरस्य चेतनः नास्ति।

ਗੋਬਿੰਦ ਗੁਪਤ ਹੋਇ ਰਹਿਓ ਨਿਆਰੋ ਮਾਤੰਗ ਮਤਿ ਅਹੰਕਾਰ ॥੩॥
गोबिंद गुपत होइ रहिओ निआरो मातंग मति अहंकार ॥३॥

विश्वेश्वरः गुप्तोऽसक्तः । अहङ्कारमद्यमत्तो वन्यगज इव मर्त्यः | ||३||

ਕਰਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭ ਸੰਤ ਰਾਖੇ ਚਰਨ ਕਮਲ ਅਧਾਰ ॥
करि क्रिपा प्रभ संत राखे चरन कमल अधार ॥

ईश्वरः स्वस्य दयायाः कृते स्वस्य सन्तानाम् उद्धारं करोति; तेषां तस्य पादकमलस्य आश्रयः अस्ति।

ਕਰ ਜੋਰਿ ਨਾਨਕੁ ਸਰਨਿ ਆਇਓ ਗੁੋਪਾਲ ਪੁਰਖ ਅਪਾਰ ॥੪॥੧॥੧੨੯॥
कर जोरि नानकु सरनि आइओ गुोपाल पुरख अपार ॥४॥१॥१२९॥

तालुकौ निपीड्य नानकः अनन्तेश्वरदेवस्य आदिभूतस्य अभयारण्यम् आगतः अस्ति। ||४||१||१२९||

ਸਾਰਗ ਮਹਲਾ ੫ ਘਰੁ ੬ ਪੜਤਾਲ ॥
सारग महला ५ घरु ६ पड़ताल ॥

सारङ्ग, पंचम मेहल, षष्ठ गृह, परतल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੁਭ ਬਚਨ ਬੋਲਿ ਗੁਨ ਅਮੋਲ ॥
सुभ बचन बोलि गुन अमोल ॥

तस्य उदात्तं वचनं तस्य अमूल्यं महिमा च जपतु।

ਕਿੰਕਰੀ ਬਿਕਾਰ ॥
किंकरी बिकार ॥

किमर्थं त्वं भ्रष्टकर्मसु प्रवृत्तः असि ?

ਦੇਖੁ ਰੀ ਬੀਚਾਰ ॥
देखु री बीचार ॥

एतत् पश्यन्तु, पश्यन्तु अवगच्छन्तु च!

ਗੁਰਸਬਦੁ ਧਿਆਇ ਮਹਲੁ ਪਾਇ ॥
गुरसबदु धिआइ महलु पाइ ॥

गुरुशब्दवचनं ध्यायन्तु, भगवतः सान्निध्यस्य भवनं च प्राप्नुवन्तु।

ਹਰਿ ਸੰਗਿ ਰੰਗ ਕਰਤੀ ਮਹਾ ਕੇਲ ॥੧॥ ਰਹਾਉ ॥
हरि संगि रंग करती महा केल ॥१॥ रहाउ ॥

भगवतः प्रेम्णा ओतप्रोतः त्वं तस्य सह सर्वथा क्रीडिष्यसि । ||१||विराम||

ਸੁਪਨ ਰੀ ਸੰਸਾਰੁ ॥
सुपन री संसारु ॥

जगत् स्वप्न एव ।

ਮਿਥਨੀ ਬਿਸਥਾਰੁ ॥
मिथनी बिसथारु ॥

तस्य विस्तारः मिथ्या अस्ति।

ਸਖੀ ਕਾਇ ਮੋਹਿ ਮੋਹਿਲੀ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਰਿਦੈ ਮੇਲ ॥੧॥
सखी काइ मोहि मोहिली प्रिअ प्रीति रिदै मेल ॥१॥

हे मम सहचर, किं त्वं लोभयसे प्रलोभयसि । प्रियस्य प्रेम्णः हृदये निहितं कुरु। ||१||

ਸਰਬ ਰੀ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ॥
सरब री प्रीति पिआरु ॥

सः सर्वथा प्रेम स्नेहः च अस्ति।

ਪ੍ਰਭੁ ਸਦਾ ਰੀ ਦਇਆਰੁ ॥
प्रभु सदा री दइआरु ॥

ईश्वरः सर्वदा दयालुः भवति।

ਕਾਂਏਂ ਆਨ ਆਨ ਰੁਚੀਐ ॥
कांएं आन आन रुचीऐ ॥

अन्ये - किमर्थं त्वं परैः सह संलग्नः असि ?

ਹਰਿ ਸੰਗਿ ਸੰਗਿ ਖਚੀਐ ॥
हरि संगि संगि खचीऐ ॥

भगवता सह संलग्नाः तिष्ठन्तु।

ਜਉ ਸਾਧਸੰਗ ਪਾਏ ॥
जउ साधसंग पाए ॥

यदा त्वं पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोषि तदा

ਕਹੁ ਨਾਨਕ ਹਰਿ ਧਿਆਏ ॥
कहु नानक हरि धिआए ॥

इति नानकः भगवन्तं ध्याय।

ਅਬ ਰਹੇ ਜਮਹਿ ਮੇਲ ॥੨॥੧॥੧੩੦॥
अब रहे जमहि मेल ॥२॥१॥१३०॥

अधुना भवतः मृत्युसङ्गतिः समाप्तः । ||२||१||१३०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਕੰਚਨਾ ਬਹੁ ਦਤ ਕਰਾ ॥
कंचना बहु दत करा ॥

भवन्तः सुवर्णदानं कर्तुं शक्नुवन्ति,

ਭੂਮਿ ਦਾਨੁ ਅਰਪਿ ਧਰਾ ॥
भूमि दानु अरपि धरा ॥

दानेन च भूमिं ददातु

ਮਨ ਅਨਿਕ ਸੋਚ ਪਵਿਤ੍ਰ ਕਰਤ ॥
मन अनिक सोच पवित्र करत ॥

नानाप्रकारेण च मनः शुद्धयतु,

ਨਾਹੀ ਰੇ ਨਾਮ ਤੁਲਿ ਮਨ ਚਰਨ ਕਮਲ ਲਾਗੇ ॥੧॥ ਰਹਾਉ ॥
नाही रे नाम तुलि मन चरन कमल लागे ॥१॥ रहाउ ॥

किन्तु एतेषु कश्चन अपि भगवतः नाम्नः समः नास्ति। भगवत्पादकमलेषु आसक्ताः तिष्ठन्तु। ||१||विराम||

ਚਾਰਿ ਬੇਦ ਜਿਹਵ ਭਨੇ ॥
चारि बेद जिहव भने ॥

जिह्वाया तु वेदचतुष्टयं पठितुं शक्नोषि ।

ਦਸ ਅਸਟ ਖਸਟ ਸ੍ਰਵਨ ਸੁਨੇ ॥
दस असट खसट स्रवन सुने ॥

अष्टादश पुराणानि च षट् शास्त्राणि च श्रोत्रेण शृणुत।

ਨਹੀ ਤੁਲਿ ਗੋਬਿਦ ਨਾਮ ਧੁਨੇ ॥
नही तुलि गोबिद नाम धुने ॥

न तु एते नाम विश्वेश्वरनामस्य दिव्यरागस्य समाः।

ਮਨ ਚਰਨ ਕਮਲ ਲਾਗੇ ॥੧॥
मन चरन कमल लागे ॥१॥

भगवत्पादकमलेषु आसक्ताः तिष्ठन्तु। ||१||

ਬਰਤ ਸੰਧਿ ਸੋਚ ਚਾਰ ॥
बरत संधि सोच चार ॥

उपवासं कृत्वा प्रार्थनां वदतु, आत्मानं शुद्धं कुरु

ਕ੍ਰਿਆ ਕੁੰਟਿ ਨਿਰਾਹਾਰ ॥
क्रिआ कुंटि निराहार ॥

सत्कर्म च कुरु; सर्वत्र तीर्थं गत्वा किमपि न खादसि ।

ਅਪਰਸ ਕਰਤ ਪਾਕਸਾਰ ॥
अपरस करत पाकसार ॥

त्वं कस्यचित् स्पर्शं न कृत्वा स्वभोजनं पचतु;

ਨਿਵਲੀ ਕਰਮ ਬਹੁ ਬਿਸਥਾਰ ॥
निवली करम बहु बिसथार ॥

भवन्तः शुद्धिकरणविधिनाम् महत् प्रदर्शनं कर्तुं शक्नुवन्ति,

ਧੂਪ ਦੀਪ ਕਰਤੇ ਹਰਿ ਨਾਮ ਤੁਲਿ ਨ ਲਾਗੇ ॥
धूप दीप करते हरि नाम तुलि न लागे ॥

धूपं च भक्तिदीपं च दहन्तु, परन्तु एतेषु कश्चन अपि भगवतः नाम्नः समः नास्ति।

ਰਾਮ ਦਇਆਰ ਸੁਨਿ ਦੀਨ ਬੇਨਤੀ ॥
राम दइआर सुनि दीन बेनती ॥

मृदुदरिद्राणां प्रार्थनां शृणु दयालु ।

ਦੇਹੁ ਦਰਸੁ ਨੈਨ ਪੇਖਉ ਜਨ ਨਾਨਕ ਨਾਮ ਮਿਸਟ ਲਾਗੇ ॥੨॥੨॥੧੩੧॥
देहु दरसु नैन पेखउ जन नानक नाम मिसट लागे ॥२॥२॥१३१॥

तव दर्शनं भगवन्तं प्रयच्छ, येन त्वां चक्षुषा पश्यामि । सेवकस्य नानकस्य कृते नाम एतावत् मधुरम् अस्ति। ||२||२||१३१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰਾਮ ਰਾਮ ਰਾਮ ਜਾਪਿ ਰਮਤ ਰਾਮ ਸਹਾਈ ॥੧॥ ਰਹਾਉ ॥
राम राम राम जापि रमत राम सहाई ॥१॥ रहाउ ॥

भगवन्तं रामं रामं रामं च ध्यायन्तु। प्रभुः भवतः साहाय्यं समर्थनं च अस्ति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430