श्री गुरु ग्रन्थ साहिबः

पुटः - 1061


ਤਿਸੁ ਵਿਚਿ ਵਰਤੈ ਹੁਕਮੁ ਕਰਾਰਾ ॥
तिसु विचि वरतै हुकमु करारा ॥

पाताललोकाः क्षेत्राणि रूपलोकानि च।

ਹੁਕਮੇ ਸਾਜੇ ਹੁਕਮੇ ਢਾਹੇ ਹੁਕਮੇ ਮੇਲਿ ਮਿਲਾਇਦਾ ॥੫॥
हुकमे साजे हुकमे ढाहे हुकमे मेलि मिलाइदा ॥५॥

आज्ञा हुकमेन सृजसि, आज्ञया च नाशयसि। तव आज्ञानुसारं त्वं संघे एकीभवसि। ||५||

ਹੁਕਮੈ ਬੂਝੈ ਸੁ ਹੁਕਮੁ ਸਲਾਹੇ ॥
हुकमै बूझै सु हुकमु सलाहे ॥

यः तव आज्ञां साक्षात्करोति, तव आज्ञां प्रशंसति।

ਅਗਮ ਅਗੋਚਰ ਵੇਪਰਵਾਹੇ ॥
अगम अगोचर वेपरवाहे ॥

त्वं दुर्गमः, अगाहः, आत्मनिर्भरः च असि।

ਜੇਹੀ ਮਤਿ ਦੇਹਿ ਸੋ ਹੋਵੈ ਤੂ ਆਪੇ ਸਬਦਿ ਬੁਝਾਇਦਾ ॥੬॥
जेही मति देहि सो होवै तू आपे सबदि बुझाइदा ॥६॥

यथा त्वया दत्ता बोधस्तथा अहं भवेयम्। त्वं स्वयं शबदं प्रकाशयसि। ||६||

ਅਨਦਿਨੁ ਆਰਜਾ ਛਿਜਦੀ ਜਾਏ ॥
अनदिनु आरजा छिजदी जाए ॥

रात्रौ दिवा च अस्माकं जीवनस्य दिवसाः क्षीणाः भवन्ति।

ਰੈਣਿ ਦਿਨਸੁ ਦੁਇ ਸਾਖੀ ਆਏ ॥
रैणि दिनसु दुइ साखी आए ॥

रात्रौ दिवा च अस्याः हानिः साक्षी भवति ।

ਮਨਮੁਖੁ ਅੰਧੁ ਨ ਚੇਤੈ ਮੂੜਾ ਸਿਰ ਊਪਰਿ ਕਾਲੁ ਰੂਆਇਦਾ ॥੭॥
मनमुखु अंधु न चेतै मूड़ा सिर ऊपरि कालु रूआइदा ॥७॥

अन्धः, मूर्खः, स्वार्थी मनमुखः एतत् न जानाति; तस्य शिरसि मृत्युः भ्रमति। ||७||

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਗੁਰ ਚਰਣੀ ਲਾਗਾ ॥
मनु तनु सीतलु गुर चरणी लागा ॥

मनः शरीरं च शीतलं शान्तं च गुरुपादं दृढतया धारयन्।

ਅੰਤਰਿ ਭਰਮੁ ਗਇਆ ਭਉ ਭਾਗਾ ॥
अंतरि भरमु गइआ भउ भागा ॥

अन्तः संशयः निवर्तते, भयं च पलायते।

ਸਦਾ ਅਨੰਦੁ ਸਚੇ ਗੁਣ ਗਾਵਹਿ ਸਚੁ ਬਾਣੀ ਬੋਲਾਇਦਾ ॥੮॥
सदा अनंदु सचे गुण गावहि सचु बाणी बोलाइदा ॥८॥

एकः सदा आनन्दे सत् भगवतः महिमा स्तुतिं गायन् तस्य बनिस्य सत्यं वचनं वदति। ||८||

ਜਿਨਿ ਤੂ ਜਾਤਾ ਕਰਮ ਬਿਧਾਤਾ ॥
जिनि तू जाता करम बिधाता ॥

यः त्वां कर्मधारिणं वेत्ति, ।

ਪੂਰੈ ਭਾਗਿ ਗੁਰ ਸਬਦਿ ਪਛਾਤਾ ॥
पूरै भागि गुर सबदि पछाता ॥

सम्यक् दैवस्य सौभाग्यं धारयति, गुरुस्य शबादस्य वचनं च परिचिनोति।

ਜਤਿ ਪਤਿ ਸਚੁ ਸਚਾ ਸਚੁ ਸੋਈ ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਇਦਾ ॥੯॥
जति पति सचु सचा सचु सोई हउमै मारि मिलाइदा ॥९॥

सत्यस्य सत्यतमः प्रभुः तस्य सामाजिकवर्गः मानः च। अहङ्कारं जित्वा भगवता सह संयुक्तः भवति। ||९||

ਮਨੁ ਕਠੋਰੁ ਦੂਜੈ ਭਾਇ ਲਾਗਾ ॥
मनु कठोरु दूजै भाइ लागा ॥

हठी असंवेदनशीलं मनः द्वैतप्रेमसक्तम्।

ਭਰਮੇ ਭੂਲਾ ਫਿਰੈ ਅਭਾਗਾ ॥
भरमे भूला फिरै अभागा ॥

संशयमोहिताः अभाग्याः भ्रमिताः भ्रमन्ति।

ਕਰਮੁ ਹੋਵੈ ਤਾ ਸਤਿਗੁਰੁ ਸੇਵੇ ਸਹਜੇ ਹੀ ਸੁਖੁ ਪਾਇਦਾ ॥੧੦॥
करमु होवै ता सतिगुरु सेवे सहजे ही सुखु पाइदा ॥१०॥

परन्तु यदि ते ईश्वरस्य अनुग्रहेण धन्याः भवन्ति तर्हि ते सच्चिदानन्दगुरुस्य सेवां कुर्वन्ति, सहजतया च शान्तिं प्राप्नुवन्ति। ||१०||

ਲਖ ਚਉਰਾਸੀਹ ਆਪਿ ਉਪਾਏ ॥
लख चउरासीह आपि उपाए ॥

स एव ८४ लक्षं भूतजातीयान् सृष्टवान् ।

ਮਾਨਸ ਜਨਮਿ ਗੁਰ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥
मानस जनमि गुर भगति द्रिड़ाए ॥

केवलम् अस्मिन् मानवजीवने, गुरुस्य भक्तिपूजा अन्तः रोपिता अस्ति।

ਬਿਨੁ ਭਗਤੀ ਬਿਸਟਾ ਵਿਚਿ ਵਾਸਾ ਬਿਸਟਾ ਵਿਚਿ ਫਿਰਿ ਪਾਇਦਾ ॥੧੧॥
बिनु भगती बिसटा विचि वासा बिसटा विचि फिरि पाइदा ॥११॥

भक्तिं विना गोबरेषु जीवति; सः पुनः पुनः गोबरेषु पतति। ||११||

ਕਰਮੁ ਹੋਵੈ ਗੁਰੁ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥
करमु होवै गुरु भगति द्रिड़ाए ॥

यदि कश्चित् तस्य प्रसादेन धन्यः भवति तर्हि गुरुभक्तिपूजा अन्तः प्रत्यारोप्यते।

ਵਿਣੁ ਕਰਮਾ ਕਿਉ ਪਾਇਆ ਜਾਏ ॥
विणु करमा किउ पाइआ जाए ॥

ईश्वरस्य अनुग्रहं विना कोऽपि तं कथं प्राप्नुयात्?

ਆਪੇ ਕਰੇ ਕਰਾਏ ਕਰਤਾ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਇਦਾ ॥੧੨॥
आपे करे कराए करता जिउ भावै तिवै चलाइदा ॥१२॥

प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; यथा इच्छति तथा अस्मान् अग्रे नयति। ||१२||

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ ਅੰਤੁ ਨ ਜਾਣੈ ॥
सिम्रिति सासत अंतु न जाणै ॥

तस्य सीमां न जानन्ति सिमृतयः शास्त्राणि च।

ਮੂਰਖੁ ਅੰਧਾ ਤਤੁ ਨ ਪਛਾਣੈ ॥
मूरखु अंधा ततु न पछाणै ॥

अन्धमूर्खः यथार्थतत्त्वं न परिजानाति।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਕਰਤਾ ਆਪੇ ਭਰਮਿ ਭੁਲਾਇਦਾ ॥੧੩॥
आपे करे कराए करता आपे भरमि भुलाइदा ॥१३॥

प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वयं संशयेन मोहयति। ||१३||

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਕਰਾਏ ॥
सभु किछु आपे आपि कराए ॥

स एव सर्वं कर्तुमर्हति ।

ਆਪੇ ਸਿਰਿ ਸਿਰਿ ਧੰਧੈ ਲਾਏ ॥
आपे सिरि सिरि धंधै लाए ॥

सः एव प्रत्येकं व्यक्तिं स्वकार्य्येषु संयोजयति।

ਆਪੇ ਥਾਪਿ ਉਥਾਪੇ ਵੇਖੈ ਗੁਰਮੁਖਿ ਆਪਿ ਬੁਝਾਇਦਾ ॥੧੪॥
आपे थापि उथापे वेखै गुरमुखि आपि बुझाइदा ॥१४॥

सः एव स्थापयति, विस्थापयति च, सर्वान् च पश्यति; सः गुरमुखाय आत्मानं प्रकाशयति। ||१४||

ਸਚਾ ਸਾਹਿਬੁ ਗਹਿਰ ਗੰਭੀਰਾ ॥
सचा साहिबु गहिर गंभीरा ॥

सच्चिदानन्दः स्वामी च गभीरः अगाहः |

ਸਦਾ ਸਲਾਹੀ ਤਾ ਮਨੁ ਧੀਰਾ ॥
सदा सलाही ता मनु धीरा ॥

तं स्तुवन् सदा, मनः सान्त्वयति सान्त्वयति च।

ਅਗਮ ਅਗੋਚਰੁ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ਗੁਰਮੁਖਿ ਮੰਨਿ ਵਸਾਇਦਾ ॥੧੫॥
अगम अगोचरु कीमति नही पाई गुरमुखि मंनि वसाइदा ॥१५॥

सः दुर्गमः अगाह्यः च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते। सः गुरमुखस्य मनसि निवसति। ||१५||

ਆਪਿ ਨਿਰਾਲਮੁ ਹੋਰ ਧੰਧੈ ਲੋਈ ॥
आपि निरालमु होर धंधै लोई ॥

स एव विरक्तः; अन्ये सर्वे स्वकार्येषु संलग्नाः सन्ति।

ਗੁਰਪਰਸਾਦੀ ਬੂਝੈ ਕੋਈ ॥
गुरपरसादी बूझै कोई ॥

गुरुप्रसादेन तम् अवगन्तुं आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਘਟ ਅੰਤਰਿ ਗੁਰਮਤੀ ਮੇਲਿ ਮਿਲਾਇਦਾ ॥੧੬॥੩॥੧੭॥
नानक नामु वसै घट अंतरि गुरमती मेलि मिलाइदा ॥१६॥३॥१७॥

हे नानक, नाम भगवतः नाम, हृदयस्य अन्तः गभीरं निवासं कर्तुं आगच्छति; गुरुशिक्षायाः माध्यमेन तस्य संघे एकीकृतः भवति। ||१६||३||१७||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਜੁਗ ਛਤੀਹ ਕੀਓ ਗੁਬਾਰਾ ॥
जुग छतीह कीओ गुबारा ॥

षट्त्रिंशत्युगानि सर्वथा तमः प्रबलः ।

ਤੂ ਆਪੇ ਜਾਣਹਿ ਸਿਰਜਣਹਾਰਾ ॥
तू आपे जाणहि सिरजणहारा ॥

केवलं त्वमेव एतत् जानासि प्रजापति भगवन् ।

ਹੋਰ ਕਿਆ ਕੋ ਕਹੈ ਕਿ ਆਖਿ ਵਖਾਣੈ ਤੂ ਆਪੇ ਕੀਮਤਿ ਪਾਇਦਾ ॥੧॥
होर किआ को कहै कि आखि वखाणै तू आपे कीमति पाइदा ॥१॥

अन्यः किं वक्तुं शक्नोति ? किं कश्चित् व्याख्यातुमर्हति ? केवलं त्वमेव स्वस्य मूल्यस्य आकलनं कर्तुं शक्नोषि । ||१||

ਓਅੰਕਾਰਿ ਸਭ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ॥
ओअंकारि सभ स्रिसटि उपाई ॥

एकः विश्वनिर्माता सम्पूर्णं ब्रह्माण्डं निर्मितवान् ।

ਸਭੁ ਖੇਲੁ ਤਮਾਸਾ ਤੇਰੀ ਵਡਿਆਈ ॥
सभु खेलु तमासा तेरी वडिआई ॥

सर्वाणि नाटकानि नाटकानि च तव महिमा माहात्म्यम् ।

ਆਪੇ ਵੇਕ ਕਰੇ ਸਭਿ ਸਾਚਾ ਆਪੇ ਭੰਨਿ ਘੜਾਇਦਾ ॥੨॥
आपे वेक करे सभि साचा आपे भंनि घड़ाइदा ॥२॥

सच्चिदानन्दः एव सर्वान् भेदान् करोति; स्वयं भङ्गयति, निर्माति च। ||२||

ਬਾਜੀਗਰਿ ਇਕ ਬਾਜੀ ਪਾਈ ॥
बाजीगरि इक बाजी पाई ॥

द जुगलरः स्वस्य जुगलबन्दीप्रदर्शनस्य मञ्चनं कृतवान् अस्ति।

ਪੂਰੇ ਗੁਰ ਤੇ ਨਦਰੀ ਆਈ ॥
पूरे गुर ते नदरी आई ॥

सिद्धगुरुद्वारा तस्य दर्शनं भवति ।

ਸਦਾ ਅਲਿਪਤੁ ਰਹੈ ਗੁਰਸਬਦੀ ਸਾਚੇ ਸਿਉ ਚਿਤੁ ਲਾਇਦਾ ॥੩॥
सदा अलिपतु रहै गुरसबदी साचे सिउ चितु लाइदा ॥३॥

गुरुशब्दवचने यः सदा विरक्तः तिष्ठति - तस्य चैतन्यं सच्चे भगवते अनुकूलं भवति। ||३||

ਬਾਜਹਿ ਬਾਜੇ ਧੁਨਿ ਆਕਾਰਾ ॥
बाजहि बाजे धुनि आकारा ॥

शरीरस्य वाद्ययन्त्राणि स्पन्दन्ति, प्रतिध्वनन्ति च।

ਆਪਿ ਵਜਾਏ ਵਜਾਵਣਹਾਰਾ ॥
आपि वजाए वजावणहारा ॥

क्रीडकः एव तान् क्रीडति।

ਘਟਿ ਘਟਿ ਪਉਣੁ ਵਹੈ ਇਕ ਰੰਗੀ ਮਿਲਿ ਪਵਣੈ ਸਭ ਵਜਾਇਦਾ ॥੪॥
घटि घटि पउणु वहै इक रंगी मिलि पवणै सभ वजाइदा ॥४॥

प्राणः एकैकस्य भूतस्य हृदयेषु समानरूपेण प्रवहति। प्रश्वासं प्राप्य सर्वे वाद्याः गायन्ति। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430