पाताललोकाः क्षेत्राणि रूपलोकानि च।
आज्ञा हुकमेन सृजसि, आज्ञया च नाशयसि। तव आज्ञानुसारं त्वं संघे एकीभवसि। ||५||
यः तव आज्ञां साक्षात्करोति, तव आज्ञां प्रशंसति।
त्वं दुर्गमः, अगाहः, आत्मनिर्भरः च असि।
यथा त्वया दत्ता बोधस्तथा अहं भवेयम्। त्वं स्वयं शबदं प्रकाशयसि। ||६||
रात्रौ दिवा च अस्माकं जीवनस्य दिवसाः क्षीणाः भवन्ति।
रात्रौ दिवा च अस्याः हानिः साक्षी भवति ।
अन्धः, मूर्खः, स्वार्थी मनमुखः एतत् न जानाति; तस्य शिरसि मृत्युः भ्रमति। ||७||
मनः शरीरं च शीतलं शान्तं च गुरुपादं दृढतया धारयन्।
अन्तः संशयः निवर्तते, भयं च पलायते।
एकः सदा आनन्दे सत् भगवतः महिमा स्तुतिं गायन् तस्य बनिस्य सत्यं वचनं वदति। ||८||
यः त्वां कर्मधारिणं वेत्ति, ।
सम्यक् दैवस्य सौभाग्यं धारयति, गुरुस्य शबादस्य वचनं च परिचिनोति।
सत्यस्य सत्यतमः प्रभुः तस्य सामाजिकवर्गः मानः च। अहङ्कारं जित्वा भगवता सह संयुक्तः भवति। ||९||
हठी असंवेदनशीलं मनः द्वैतप्रेमसक्तम्।
संशयमोहिताः अभाग्याः भ्रमिताः भ्रमन्ति।
परन्तु यदि ते ईश्वरस्य अनुग्रहेण धन्याः भवन्ति तर्हि ते सच्चिदानन्दगुरुस्य सेवां कुर्वन्ति, सहजतया च शान्तिं प्राप्नुवन्ति। ||१०||
स एव ८४ लक्षं भूतजातीयान् सृष्टवान् ।
केवलम् अस्मिन् मानवजीवने, गुरुस्य भक्तिपूजा अन्तः रोपिता अस्ति।
भक्तिं विना गोबरेषु जीवति; सः पुनः पुनः गोबरेषु पतति। ||११||
यदि कश्चित् तस्य प्रसादेन धन्यः भवति तर्हि गुरुभक्तिपूजा अन्तः प्रत्यारोप्यते।
ईश्वरस्य अनुग्रहं विना कोऽपि तं कथं प्राप्नुयात्?
प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; यथा इच्छति तथा अस्मान् अग्रे नयति। ||१२||
तस्य सीमां न जानन्ति सिमृतयः शास्त्राणि च।
अन्धमूर्खः यथार्थतत्त्वं न परिजानाति।
प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वयं संशयेन मोहयति। ||१३||
स एव सर्वं कर्तुमर्हति ।
सः एव प्रत्येकं व्यक्तिं स्वकार्य्येषु संयोजयति।
सः एव स्थापयति, विस्थापयति च, सर्वान् च पश्यति; सः गुरमुखाय आत्मानं प्रकाशयति। ||१४||
सच्चिदानन्दः स्वामी च गभीरः अगाहः |
तं स्तुवन् सदा, मनः सान्त्वयति सान्त्वयति च।
सः दुर्गमः अगाह्यः च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते। सः गुरमुखस्य मनसि निवसति। ||१५||
स एव विरक्तः; अन्ये सर्वे स्वकार्येषु संलग्नाः सन्ति।
गुरुप्रसादेन तम् अवगन्तुं आगच्छति।
हे नानक, नाम भगवतः नाम, हृदयस्य अन्तः गभीरं निवासं कर्तुं आगच्छति; गुरुशिक्षायाः माध्यमेन तस्य संघे एकीकृतः भवति। ||१६||३||१७||
मारू, तृतीय मेहलः १.
षट्त्रिंशत्युगानि सर्वथा तमः प्रबलः ।
केवलं त्वमेव एतत् जानासि प्रजापति भगवन् ।
अन्यः किं वक्तुं शक्नोति ? किं कश्चित् व्याख्यातुमर्हति ? केवलं त्वमेव स्वस्य मूल्यस्य आकलनं कर्तुं शक्नोषि । ||१||
एकः विश्वनिर्माता सम्पूर्णं ब्रह्माण्डं निर्मितवान् ।
सर्वाणि नाटकानि नाटकानि च तव महिमा माहात्म्यम् ।
सच्चिदानन्दः एव सर्वान् भेदान् करोति; स्वयं भङ्गयति, निर्माति च। ||२||
द जुगलरः स्वस्य जुगलबन्दीप्रदर्शनस्य मञ्चनं कृतवान् अस्ति।
सिद्धगुरुद्वारा तस्य दर्शनं भवति ।
गुरुशब्दवचने यः सदा विरक्तः तिष्ठति - तस्य चैतन्यं सच्चे भगवते अनुकूलं भवति। ||३||
शरीरस्य वाद्ययन्त्राणि स्पन्दन्ति, प्रतिध्वनन्ति च।
क्रीडकः एव तान् क्रीडति।
प्राणः एकैकस्य भूतस्य हृदयेषु समानरूपेण प्रवहति। प्रश्वासं प्राप्य सर्वे वाद्याः गायन्ति। ||४||