ये गुरुवचनद्वारा सत्यनामजपन्ति तेषां सर्वेषां जीवनं प्रजापतिः फलप्रदं करोति।
धन्याः ते विनयशीलाः सत्त्वाः, ते महान् सिद्धाः जनाः, ये गुरुशिक्षां अनुसृत्य भगवन्तं ध्यायन्ति; ते भयानकं विश्वासघातकं च जगत्-सागरं लङ्घयन्ति।
सेवन्ते ये विनयशीलाः सेवकाः स्वीक्रियन्ते। गुरुशिक्षां अनुसृत्य, भगवतः सेवां कुर्वन्ति। ||३||
त्वं स्वयं भगवन् अन्तःज्ञः हृदयानाम् अन्वेषकः; यथा त्वं मां चरामि प्रिये तथा अहं चरामि।
मम हस्ते किमपि नास्ति; यदा त्वं मां एकीकरोषि तदा अहं संयोजितुं आगच्छामि।
येषां त्वं स्वयमेव संयोजसि भगवन् गुरो - तेषां सर्वे लेखाः निश्चिन्ताः।
हे दैवभ्रातरः, ये गुरुशिक्षावचनेन भगवता सह एकीकृताः सन्ति, तेषां लेखान् कोऽपि गन्तुं न शक्नोति।
गुरोः इच्छां भद्रं स्वीकुर्वतां नानक भगवान् दयां करोति।
त्वं स्वयं भगवन् अन्तःज्ञः हृदयानाम् अन्वेषकः; यथा त्वं मां चरामि प्रिये तथा अहं चरामि। ||४||२||
तुखारी, चतुर्थ मेहलः १.
त्वं जगतः जीवनं जगतः प्रभुः, अस्माकं प्रभुः, गुरुः, सर्वस्य जगतः निर्माता असि ।
ते एव त्वां ध्यायन्ति भगवन् ललाटेषु तादृशं दैवं लिखितम् ।
ये तथा पूर्वनिर्धारिताः स्वामिना गुरुना ते भगवतः नाम हर हर हर इति पूजयन्ति पूजयन्ति च।
सर्वे पापानि क्षणमात्रेण मेट्यन्ते, ये भगवन्तं ध्यायन्ति, तेषां गुरुशिक्षाद्वारा।
धन्याः धन्याः ते विनयशीलाः भूताः भगवतः नाम ध्यायन्ते। तान् दृष्ट्वा अहं उत्थापितः अस्मि।
त्वं जगतः जीवनं जगतः प्रभुः, अस्माकं प्रभुः, गुरुः, सर्वस्य जगतः निर्माता असि । ||१||
त्वं जलं भूमिं च आकाशं च सर्वथा व्याप्तः असि। सच्चे भगवन् त्वं सर्वेषां स्वामी असि ।
ये भगवन्तं चेतनचित्तेन ध्यायन्ति - ये भगवन्तं जपन्ति ध्यायन्ति च ते सर्वे मुक्ताः भवन्ति।
ये भगवन्तं ध्यायन्ति ते मर्त्याः मुक्ताः भवन्ति; तेषां मुखं भगवतः प्राङ्गणे दीप्तम् अस्ति।
ते विनयशीलाः सत्त्वा इह लोके परे च उच्छ्रिताः भवन्ति; त्राता प्रभुः तान् तारयति।
सन्तसमाजे भगवतः नाम शृणुत हे विनयशीलाः दैवभ्रातरः। गुरमुखस्य भगवतः सेवा फलदायी भवति।
त्वं जलं भूमिं च आकाशं च सर्वथा व्याप्तः असि। सच्चे भगवन् त्वं सर्वेषां स्वामी असि । ||२||
त्वमेवैकेश्वरः सर्वदेशान्तरव्याप्तः ।
वनक्षेत्राणि त्रिलोकानि च विश्वं च हर् हर इति जपन्ति ।
सर्वे प्रजापति भगवतः नाम जपन्ति हर, हर; असंख्याता असंख्याता भूतानि भगवन्तं ध्यायन्ति।
धन्याः धन्याः ते भगवतः सन्ताः पवित्राः जनाः च, ये प्रजापतिः भगवतः ईश्वरस्य प्रियाः सन्ति।
हे प्रजापति सदा हृदि भगवतः नाम जपन्ति तेषां फलदृष्टिं दर्शनं कुरु ।
त्वमेवैकेश्वरः सर्वदेशान्तरव्याप्तः । ||३||
तव भक्तिपूजायाः निधयः असंख्याः सन्ति; स एव ताभिः सह धन्यः भगवन् गुरो यस्य त्वं आशीर्वादं ददासि।
यस्य ललाटं गुरुणा स्पृष्टं तस्य हृदये भगवतः गौरवगुणाः तिष्ठन्ति।
भगवतः गौरवपूर्णगुणाः तस्य व्यक्तिस्य हृदये निवसन्ति, यस्य अन्तःकरणं ईश्वरभयेन, तस्य प्रेम्णा च पूरितम् अस्ति।