श्री गुरु ग्रन्थ साहिबः

पुटः - 1115


ਤਿਨ ਕਾ ਜਨਮੁ ਸਫਲਿਓ ਸਭੁ ਕੀਆ ਕਰਤੈ ਜਿਨ ਗੁਰ ਬਚਨੀ ਸਚੁ ਭਾਖਿਆ ॥
तिन का जनमु सफलिओ सभु कीआ करतै जिन गुर बचनी सचु भाखिआ ॥

ये गुरुवचनद्वारा सत्यनामजपन्ति तेषां सर्वेषां जीवनं प्रजापतिः फलप्रदं करोति।

ਤੇ ਧੰਨੁ ਜਨ ਵਡ ਪੁਰਖ ਪੂਰੇ ਜੋ ਗੁਰਮਤਿ ਹਰਿ ਜਪਿ ਭਉ ਬਿਖਮੁ ਤਰੇ ॥
ते धंनु जन वड पुरख पूरे जो गुरमति हरि जपि भउ बिखमु तरे ॥

धन्याः ते विनयशीलाः सत्त्वाः, ते महान् सिद्धाः जनाः, ये गुरुशिक्षां अनुसृत्य भगवन्तं ध्यायन्ति; ते भयानकं विश्वासघातकं च जगत्-सागरं लङ्घयन्ति।

ਸੇਵਕ ਜਨ ਸੇਵਹਿ ਤੇ ਪਰਵਾਣੁ ਜਿਨ ਸੇਵਿਆ ਗੁਰਮਤਿ ਹਰੇ ॥੩॥
सेवक जन सेवहि ते परवाणु जिन सेविआ गुरमति हरे ॥३॥

सेवन्ते ये विनयशीलाः सेवकाः स्वीक्रियन्ते। गुरुशिक्षां अनुसृत्य, भगवतः सेवां कुर्वन्ति। ||३||

ਤੂ ਅੰਤਰਜਾਮੀ ਹਰਿ ਆਪਿ ਜਿਉ ਤੂ ਚਲਾਵਹਿ ਪਿਆਰੇ ਹਉ ਤਿਵੈ ਚਲਾ ॥
तू अंतरजामी हरि आपि जिउ तू चलावहि पिआरे हउ तिवै चला ॥

त्वं स्वयं भगवन् अन्तःज्ञः हृदयानाम् अन्वेषकः; यथा त्वं मां चरामि प्रिये तथा अहं चरामि।

ਹਮਰੈ ਹਾਥਿ ਕਿਛੁ ਨਾਹਿ ਜਾ ਤੂ ਮੇਲਹਿ ਤਾ ਹਉ ਆਇ ਮਿਲਾ ॥
हमरै हाथि किछु नाहि जा तू मेलहि ता हउ आइ मिला ॥

मम हस्ते किमपि नास्ति; यदा त्वं मां एकीकरोषि तदा अहं संयोजितुं आगच्छामि।

ਜਿਨ ਕਉ ਤੂ ਹਰਿ ਮੇਲਹਿ ਸੁਆਮੀ ਸਭੁ ਤਿਨ ਕਾ ਲੇਖਾ ਛੁਟਕਿ ਗਇਆ ॥
जिन कउ तू हरि मेलहि सुआमी सभु तिन का लेखा छुटकि गइआ ॥

येषां त्वं स्वयमेव संयोजसि भगवन् गुरो - तेषां सर्वे लेखाः निश्चिन्ताः।

ਤਿਨ ਕੀ ਗਣਤ ਨ ਕਰਿਅਹੁ ਕੋ ਭਾਈ ਜੋ ਗੁਰ ਬਚਨੀ ਹਰਿ ਮੇਲਿ ਲਇਆ ॥
तिन की गणत न करिअहु को भाई जो गुर बचनी हरि मेलि लइआ ॥

हे दैवभ्रातरः, ये गुरुशिक्षावचनेन भगवता सह एकीकृताः सन्ति, तेषां लेखान् कोऽपि गन्तुं न शक्नोति।

ਨਾਨਕ ਦਇਆਲੁ ਹੋਆ ਤਿਨ ਊਪਰਿ ਜਿਨ ਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿਆ ਭਲਾ ॥
नानक दइआलु होआ तिन ऊपरि जिन गुर का भाणा मंनिआ भला ॥

गुरोः इच्छां भद्रं स्वीकुर्वतां नानक भगवान् दयां करोति।

ਤੂ ਅੰਤਰਜਾਮੀ ਹਰਿ ਆਪਿ ਜਿਉ ਤੂ ਚਲਾਵਹਿ ਪਿਆਰੇ ਹਉ ਤਿਵੈ ਚਲਾ ॥੪॥੨॥
तू अंतरजामी हरि आपि जिउ तू चलावहि पिआरे हउ तिवै चला ॥४॥२॥

त्वं स्वयं भगवन् अन्तःज्ञः हृदयानाम् अन्वेषकः; यथा त्वं मां चरामि प्रिये तथा अहं चरामि। ||४||२||

ਤੁਖਾਰੀ ਮਹਲਾ ੪ ॥
तुखारी महला ४ ॥

तुखारी, चतुर्थ मेहलः १.

ਤੂ ਜਗਜੀਵਨੁ ਜਗਦੀਸੁ ਸਭ ਕਰਤਾ ਸ੍ਰਿਸਟਿ ਨਾਥੁ ॥
तू जगजीवनु जगदीसु सभ करता स्रिसटि नाथु ॥

त्वं जगतः जीवनं जगतः प्रभुः, अस्माकं प्रभुः, गुरुः, सर्वस्य जगतः निर्माता असि ।

ਤਿਨ ਤੂ ਧਿਆਇਆ ਮੇਰਾ ਰਾਮੁ ਜਿਨ ਕੈ ਧੁਰਿ ਲੇਖੁ ਮਾਥੁ ॥
तिन तू धिआइआ मेरा रामु जिन कै धुरि लेखु माथु ॥

ते एव त्वां ध्यायन्ति भगवन् ललाटेषु तादृशं दैवं लिखितम् ।

ਜਿਨ ਕਉ ਧੁਰਿ ਹਰਿ ਲਿਖਿਆ ਸੁਆਮੀ ਤਿਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਰਾਧਿਆ ॥
जिन कउ धुरि हरि लिखिआ सुआमी तिन हरि हरि नामु अराधिआ ॥

ये तथा पूर्वनिर्धारिताः स्वामिना गुरुना ते भगवतः नाम हर हर हर इति पूजयन्ति पूजयन्ति च।

ਤਿਨ ਕੇ ਪਾਪ ਇਕ ਨਿਮਖ ਸਭਿ ਲਾਥੇ ਜਿਨ ਗੁਰ ਬਚਨੀ ਹਰਿ ਜਾਪਿਆ ॥
तिन के पाप इक निमख सभि लाथे जिन गुर बचनी हरि जापिआ ॥

सर्वे पापानि क्षणमात्रेण मेट्यन्ते, ये भगवन्तं ध्यायन्ति, तेषां गुरुशिक्षाद्वारा।

ਧਨੁ ਧੰਨੁ ਤੇ ਜਨ ਜਿਨ ਹਰਿ ਨਾਮੁ ਜਪਿਆ ਤਿਨ ਦੇਖੇ ਹਉ ਭਇਆ ਸਨਾਥੁ ॥
धनु धंनु ते जन जिन हरि नामु जपिआ तिन देखे हउ भइआ सनाथु ॥

धन्याः धन्याः ते विनयशीलाः भूताः भगवतः नाम ध्यायन्ते। तान् दृष्ट्वा अहं उत्थापितः अस्मि।

ਤੂ ਜਗਜੀਵਨੁ ਜਗਦੀਸੁ ਸਭ ਕਰਤਾ ਸ੍ਰਿਸਟਿ ਨਾਥੁ ॥੧॥
तू जगजीवनु जगदीसु सभ करता स्रिसटि नाथु ॥१॥

त्वं जगतः जीवनं जगतः प्रभुः, अस्माकं प्रभुः, गुरुः, सर्वस्य जगतः निर्माता असि । ||१||

ਤੂ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਪੂਰਿ ਸਭ ਊਪਰਿ ਸਾਚੁ ਧਣੀ ॥
तू जलि थलि महीअलि भरपूरि सभ ऊपरि साचु धणी ॥

त्वं जलं भूमिं च आकाशं च सर्वथा व्याप्तः असि। सच्चे भगवन् त्वं सर्वेषां स्वामी असि ।

ਜਿਨ ਜਪਿਆ ਹਰਿ ਮਨਿ ਚੀਤਿ ਹਰਿ ਜਪਿ ਜਪਿ ਮੁਕਤੁ ਘਣੀ ॥
जिन जपिआ हरि मनि चीति हरि जपि जपि मुकतु घणी ॥

ये भगवन्तं चेतनचित्तेन ध्यायन्ति - ये भगवन्तं जपन्ति ध्यायन्ति च ते सर्वे मुक्ताः भवन्ति।

ਜਿਨ ਜਪਿਆ ਹਰਿ ਤੇ ਮੁਕਤ ਪ੍ਰਾਣੀ ਤਿਨ ਕੇ ਊਜਲ ਮੁਖ ਹਰਿ ਦੁਆਰਿ ॥
जिन जपिआ हरि ते मुकत प्राणी तिन के ऊजल मुख हरि दुआरि ॥

ये भगवन्तं ध्यायन्ति ते मर्त्याः मुक्ताः भवन्ति; तेषां मुखं भगवतः प्राङ्गणे दीप्तम् अस्ति।

ਓਇ ਹਲਤਿ ਪਲਤਿ ਜਨ ਭਏ ਸੁਹੇਲੇ ਹਰਿ ਰਾਖਿ ਲੀਏ ਰਖਨਹਾਰਿ ॥
ओइ हलति पलति जन भए सुहेले हरि राखि लीए रखनहारि ॥

ते विनयशीलाः सत्त्वा इह लोके परे च उच्छ्रिताः भवन्ति; त्राता प्रभुः तान् तारयति।

ਹਰਿ ਸੰਤਸੰਗਤਿ ਜਨ ਸੁਣਹੁ ਭਾਈ ਗੁਰਮੁਖਿ ਹਰਿ ਸੇਵਾ ਸਫਲ ਬਣੀ ॥
हरि संतसंगति जन सुणहु भाई गुरमुखि हरि सेवा सफल बणी ॥

सन्तसमाजे भगवतः नाम शृणुत हे विनयशीलाः दैवभ्रातरः। गुरमुखस्य भगवतः सेवा फलदायी भवति।

ਤੂ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਪੂਰਿ ਸਭ ਊਪਰਿ ਸਾਚੁ ਧਣੀ ॥੨॥
तू जलि थलि महीअलि भरपूरि सभ ऊपरि साचु धणी ॥२॥

त्वं जलं भूमिं च आकाशं च सर्वथा व्याप्तः असि। सच्चे भगवन् त्वं सर्वेषां स्वामी असि । ||२||

ਤੂ ਥਾਨ ਥਨੰਤਰਿ ਹਰਿ ਏਕੁ ਹਰਿ ਏਕੋ ਏਕੁ ਰਵਿਆ ॥
तू थान थनंतरि हरि एकु हरि एको एकु रविआ ॥

त्वमेवैकेश्वरः सर्वदेशान्तरव्याप्तः ।

ਵਣਿ ਤ੍ਰਿਣਿ ਤ੍ਰਿਭਵਣਿ ਸਭ ਸ੍ਰਿਸਟਿ ਮੁਖਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਚਵਿਆ ॥
वणि त्रिणि त्रिभवणि सभ स्रिसटि मुखि हरि हरि नामु चविआ ॥

वनक्षेत्राणि त्रिलोकानि च विश्वं च हर् हर इति जपन्ति ।

ਸਭਿ ਚਵਹਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਕਰਤੇ ਅਸੰਖ ਅਗਣਤ ਹਰਿ ਧਿਆਵਏ ॥
सभि चवहि हरि हरि नामु करते असंख अगणत हरि धिआवए ॥

सर्वे प्रजापति भगवतः नाम जपन्ति हर, हर; असंख्याता असंख्याता भूतानि भगवन्तं ध्यायन्ति।

ਸੋ ਧੰਨੁ ਧਨੁ ਹਰਿ ਸੰਤੁ ਸਾਧੂ ਜੋ ਹਰਿ ਪ੍ਰਭ ਕਰਤੇ ਭਾਵਏ ॥
सो धंनु धनु हरि संतु साधू जो हरि प्रभ करते भावए ॥

धन्याः धन्याः ते भगवतः सन्ताः पवित्राः जनाः च, ये प्रजापतिः भगवतः ईश्वरस्य प्रियाः सन्ति।

ਸੋ ਸਫਲੁ ਦਰਸਨੁ ਦੇਹੁ ਕਰਤੇ ਜਿਸੁ ਹਰਿ ਹਿਰਦੈ ਨਾਮੁ ਸਦ ਚਵਿਆ ॥
सो सफलु दरसनु देहु करते जिसु हरि हिरदै नामु सद चविआ ॥

हे प्रजापति सदा हृदि भगवतः नाम जपन्ति तेषां फलदृष्टिं दर्शनं कुरु ।

ਤੂ ਥਾਨ ਥਨੰਤਰਿ ਹਰਿ ਏਕੁ ਹਰਿ ਏਕੋ ਏਕੁ ਰਵਿਆ ॥੩॥
तू थान थनंतरि हरि एकु हरि एको एकु रविआ ॥३॥

त्वमेवैकेश्वरः सर्वदेशान्तरव्याप्तः । ||३||

ਤੇਰੀ ਭਗਤਿ ਭੰਡਾਰ ਅਸੰਖ ਜਿਸੁ ਤੂ ਦੇਵਹਿ ਮੇਰੇ ਸੁਆਮੀ ਤਿਸੁ ਮਿਲਹਿ ॥
तेरी भगति भंडार असंख जिसु तू देवहि मेरे सुआमी तिसु मिलहि ॥

तव भक्तिपूजायाः निधयः असंख्याः सन्ति; स एव ताभिः सह धन्यः भगवन् गुरो यस्य त्वं आशीर्वादं ददासि।

ਜਿਸ ਕੈ ਮਸਤਕਿ ਗੁਰ ਹਾਥੁ ਤਿਸੁ ਹਿਰਦੈ ਹਰਿ ਗੁਣ ਟਿਕਹਿ ॥
जिस कै मसतकि गुर हाथु तिसु हिरदै हरि गुण टिकहि ॥

यस्य ललाटं गुरुणा स्पृष्टं तस्य हृदये भगवतः गौरवगुणाः तिष्ठन्ति।

ਹਰਿ ਗੁਣ ਹਿਰਦੈ ਟਿਕਹਿ ਤਿਸ ਕੈ ਜਿਸੁ ਅੰਤਰਿ ਭਉ ਭਾਵਨੀ ਹੋਈ ॥
हरि गुण हिरदै टिकहि तिस कै जिसु अंतरि भउ भावनी होई ॥

भगवतः गौरवपूर्णगुणाः तस्य व्यक्तिस्य हृदये निवसन्ति, यस्य अन्तःकरणं ईश्वरभयेन, तस्य प्रेम्णा च पूरितम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430