श्री गुरु ग्रन्थ साहिबः

पुटः - 1316


ਸਭਿ ਧੰਨੁ ਕਹਹੁ ਗੁਰੁ ਸਤਿਗੁਰੂ ਗੁਰੁ ਸਤਿਗੁਰੂ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਪੜਦਾ ਕਜਿਆ ॥੭॥
सभि धंनु कहहु गुरु सतिगुरू गुरु सतिगुरू जितु मिलि हरि पड़दा कजिआ ॥७॥

सर्वे घोषयन्तु- धन्यः गुरुः सच्चः गुरुः गुरुः सच्चः गुरुः; तं मिलित्वा भगवता तेषां दोषान् अभावान् च आच्छादयति। ||७||

ਸਲੋਕੁ ਮਃ ੪ ॥
सलोकु मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਭਗਤਿ ਸਰੋਵਰੁ ਉਛਲੈ ਸੁਭਰ ਭਰੇ ਵਹੰਨਿ ॥
भगति सरोवरु उछलै सुभर भरे वहंनि ॥

भक्तिपूजायाः पवित्रं कुण्डं धारं यावत् पूरितं भवति, प्रवाहैः च आच्छादितम् अस्ति ।

ਜਿਨਾ ਸਤਿਗੁਰੁ ਮੰਨਿਆ ਜਨ ਨਾਨਕ ਵਡਭਾਗ ਲਹੰਨਿ ॥੧॥
जिना सतिगुरु मंनिआ जन नानक वडभाग लहंनि ॥१॥

ये सत्यगुरुं सेवक नानक आज्ञापालन्ते ते अतीव भाग्यवन्तः - ते तत् विन्दन्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮ ਅਸੰਖ ਹਰਿ ਹਰਿ ਕੇ ਗੁਨ ਕਥਨੁ ਨ ਜਾਹਿ ॥
हरि हरि नाम असंख हरि हरि के गुन कथनु न जाहि ॥

हर, हर इति भगवतः नामानि असंख्यानि सन्ति। भगवतः गौरवगुणाः हरः हरः वर्णयितुं न शक्यन्ते।

ਹਰਿ ਹਰਿ ਅਗਮੁ ਅਗਾਧਿ ਹਰਿ ਜਨ ਕਿਤੁ ਬਿਧਿ ਮਿਲਹਿ ਮਿਲਾਹਿ ॥
हरि हरि अगमु अगाधि हरि जन कितु बिधि मिलहि मिलाहि ॥

प्रभुः हरः हरः दुर्गमः अगाह्यः च; कथं भगवतः विनयशीलाः सेवकाः तस्य संघे एकीकृताः भवेयुः?

ਹਰਿ ਹਰਿ ਜਸੁ ਜਪਤ ਜਪੰਤ ਜਨ ਇਕੁ ਤਿਲੁ ਨਹੀ ਕੀਮਤਿ ਪਾਇ ॥
हरि हरि जसु जपत जपंत जन इकु तिलु नही कीमति पाइ ॥

ते विनयशीलाः भूताः भगवतः हरः हरः इति स्तुतिं ध्यायन्ति जपन्ति च, किन्तु तस्य मूल्यस्य किञ्चित् अपि न प्राप्नुवन्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਅਗਮ ਪ੍ਰਭ ਹਰਿ ਮੇਲਿ ਲੈਹੁ ਲੜਿ ਲਾਇ ॥੨॥
जन नानक हरि अगम प्रभ हरि मेलि लैहु लड़ि लाइ ॥२॥

हे सेवक नानक भगवान् ईश्वरः दुर्गमः; भगवता मां स्ववस्त्रे सज्जीकृत्य, स्वसङ्घे मां एकीकृतवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਅਗਮੁ ਅਗੋਚਰੁ ਅਗਮੁ ਹਰਿ ਕਿਉ ਕਰਿ ਹਰਿ ਦਰਸਨੁ ਪਿਖਾ ॥
हरि अगमु अगोचरु अगमु हरि किउ करि हरि दरसनु पिखा ॥

भगवान् दुर्गमः अगाह्यः च अस्ति। भगवतः दर्शनस्य भगवद्दर्शनं कथं द्रक्ष्यामि?

ਕਿਛੁ ਵਖਰੁ ਹੋਇ ਸੁ ਵਰਨੀਐ ਤਿਸੁ ਰੂਪੁ ਨ ਰਿਖਾ ॥
किछु वखरु होइ सु वरनीऐ तिसु रूपु न रिखा ॥

यदि सः भौतिकः स्यात् तर्हि अहं तं वर्णयितुं शक्नोमि, परन्तु तस्य रूपं वा विशेषता वा नास्ति ।

ਜਿਸੁ ਬੁਝਾਏ ਆਪਿ ਬੁਝਾਇ ਦੇਇ ਸੋਈ ਜਨੁ ਦਿਖਾ ॥
जिसु बुझाए आपि बुझाइ देइ सोई जनु दिखा ॥

अवगमनं तदा एव आगच्छति यदा भगवान् एव अवगमनं ददाति; केवलं तादृशः विनयशीलः जीवः एव तत् पश्यति।

ਸਤਸੰਗਤਿ ਸਤਿਗੁਰ ਚਟਸਾਲ ਹੈ ਜਿਤੁ ਹਰਿ ਗੁਣ ਸਿਖਾ ॥
सतसंगति सतिगुर चटसाल है जितु हरि गुण सिखा ॥

सत्संगतः सच्चिगुरुसङ्घः आत्मायाः विद्यालयः, यत्र भगवतः गौरवपूर्णगुणानां अध्ययनं भवति।

ਧਨੁ ਧੰਨੁ ਸੁ ਰਸਨਾ ਧੰਨੁ ਕਰ ਧੰਨੁ ਸੁ ਪਾਧਾ ਸਤਿਗੁਰੂ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਲੇਖਾ ਲਿਖਾ ॥੮॥
धनु धंनु सु रसना धंनु कर धंनु सु पाधा सतिगुरू जितु मिलि हरि लेखा लिखा ॥८॥

धन्यः धन्यः जिह्वा धन्यः हस्तः धन्यः गुरुः सच्चः गुरुः; तस्य मिलित्वा भगवतः लेखः लिखितः अस्ति। ||८||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਹਰਿ ਜਪੀਐ ਸਤਿਗੁਰ ਭਾਇ ॥
हरि हरि नामु अंम्रितु है हरि जपीऐ सतिगुर भाइ ॥

हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। भगवन्तं ध्यायन्तु, सच्चिगुरुं प्रेम्णा |

ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਵਿਤੁ ਹੈ ਹਰਿ ਜਪਤ ਸੁਨਤ ਦੁਖੁ ਜਾਇ ॥
हरि हरि नामु पवितु है हरि जपत सुनत दुखु जाइ ॥

हरः हर इति भगवतः नाम पवित्रं शुद्धं च। जपन् श्रुत्वा च वेदना हरिता भवति।

ਹਰਿ ਨਾਮੁ ਤਿਨੀ ਆਰਾਧਿਆ ਜਿਨ ਮਸਤਕਿ ਲਿਖਿਆ ਧੁਰਿ ਪਾਇ ॥
हरि नामु तिनी आराधिआ जिन मसतकि लिखिआ धुरि पाइ ॥

ते एव भगवतः नाम पूजयन्ति पूजयन्ति च यस्य ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਹਰਿ ਦਰਗਹ ਜਨ ਪੈਨਾਈਅਨਿ ਜਿਨ ਹਰਿ ਮਨਿ ਵਸਿਆ ਆਇ ॥
हरि दरगह जन पैनाईअनि जिन हरि मनि वसिआ आइ ॥

ते विनयशीलाः प्राणिनः भगवतः प्राङ्गणे सम्मानिताः भवन्ति; तेषां मनसि स्थातुं भगवान् आगच्छति।

ਜਨ ਨਾਨਕ ਤੇ ਮੁਖ ਉਜਲੇ ਜਿਨ ਹਰਿ ਸੁਣਿਆ ਮਨਿ ਭਾਇ ॥੧॥
जन नानक ते मुख उजले जिन हरि सुणिआ मनि भाइ ॥१॥

भृत्य नानक तेषां मुखं दीप्तम् | ते भगवन्तं शृण्वन्ति; तेषां मनः प्रेम्णा पूरितम् अस्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
हरि हरि नामु निधानु है गुरमुखि पाइआ जाइ ॥

भगवतः नाम हरः हरः परमो निधिः। गुरमुखाः तत् प्राप्नुवन्ति ।

ਜਿਨ ਧੁਰਿ ਮਸਤਕਿ ਲਿਖਿਆ ਤਿਨ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਆਇ ॥
जिन धुरि मसतकि लिखिआ तिन सतिगुरु मिलिआ आइ ॥

येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितं भवति तेषां सच्चः गुरुः मिलितुं आगच्छति।

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇਆ ਸਾਂਤਿ ਵਸੀ ਮਨਿ ਆਇ ॥
तनु मनु सीतलु होइआ सांति वसी मनि आइ ॥

तेषां शरीरं मनः च शीतलं शान्तं च भवति; तेषां मनसि शान्तिः शान्तिः च वसति।

ਨਾਨਕ ਹਰਿ ਹਰਿ ਚਉਦਿਆ ਸਭੁ ਦਾਲਦੁ ਦੁਖੁ ਲਹਿ ਜਾਇ ॥੨॥
नानक हरि हरि चउदिआ सभु दालदु दुखु लहि जाइ ॥२॥

हर हर हर नाम जपने नानक दारिद्र्यं दुःखं च सर्वं निवर्तते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਉ ਵਾਰਿਆ ਤਿਨ ਕਉ ਸਦਾ ਸਦਾ ਜਿਨਾ ਸਤਿਗੁਰੁ ਮੇਰਾ ਪਿਆਰਾ ਦੇਖਿਆ ॥
हउ वारिआ तिन कउ सदा सदा जिना सतिगुरु मेरा पिआरा देखिआ ॥

यज्ञोऽस्मि सदा नित्यं ये मम प्रियसत्यगुरुं दृष्टवन्तः।

ਤਿਨ ਕਉ ਮਿਲਿਆ ਮੇਰਾ ਸਤਿਗੁਰੂ ਜਿਨ ਕਉ ਧੁਰਿ ਮਸਤਕਿ ਲੇਖਿਆ ॥
तिन कउ मिलिआ मेरा सतिगुरू जिन कउ धुरि मसतकि लेखिआ ॥

ते एव मम सत्यगुरुं मिलन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਹਰਿ ਅਗਮੁ ਧਿਆਇਆ ਗੁਰਮਤੀ ਤਿਸੁ ਰੂਪੁ ਨਹੀ ਪ੍ਰਭ ਰੇਖਿਆ ॥
हरि अगमु धिआइआ गुरमती तिसु रूपु नही प्रभ रेखिआ ॥

अहं गुरुशिक्षानुसारं दुर्गमेश्वरं ध्यायामि; ईश्वरस्य रूपं वा विशेषता वा नास्ति।

ਗੁਰ ਬਚਨਿ ਧਿਆਇਆ ਜਿਨਾ ਅਗਮੁ ਹਰਿ ਤੇ ਠਾਕੁਰ ਸੇਵਕ ਰਲਿ ਏਕਿਆ ॥
गुर बचनि धिआइआ जिना अगमु हरि ते ठाकुर सेवक रलि एकिआ ॥

ये गुरुशिक्षां अनुसृत्य दुर्गमेश्वरं ध्यायन्ति ते स्वेश्वरगुरुना सह विलीनाः भूत्वा तेन सह एकाः भवन्ति।

ਸਭਿ ਕਹਹੁ ਮੁਖਹੁ ਨਰ ਨਰਹਰੇ ਨਰ ਨਰਹਰੇ ਨਰ ਨਰਹਰੇ ਹਰਿ ਲਾਹਾ ਹਰਿ ਭਗਤਿ ਵਿਸੇਖਿਆ ॥੯॥
सभि कहहु मुखहु नर नरहरे नर नरहरे नर नरहरे हरि लाहा हरि भगति विसेखिआ ॥९॥

सर्वे उच्चैः घोषयन्तु, भगवतः, भगवतः, भगवतः नाम; भगवतः भक्तिपूजायाः लाभः धन्यः उदात्तः च। ||९||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਰਾਮ ਨਾਮੁ ਰਮੁ ਰਵਿ ਰਹੇ ਰਮੁ ਰਾਮੋ ਰਾਮੁ ਰਮੀਤਿ ॥
राम नामु रमु रवि रहे रमु रामो रामु रमीति ॥

भगवतः नाम सर्वव्याप्तं व्याप्तम्। भगवतः नाम राम राम इति पुनः पुनः ।

ਘਟਿ ਘਟਿ ਆਤਮ ਰਾਮੁ ਹੈ ਪ੍ਰਭਿ ਖੇਲੁ ਕੀਓ ਰੰਗਿ ਰੀਤਿ ॥
घटि घटि आतम रामु है प्रभि खेलु कीओ रंगि रीति ॥

भगवान् प्रत्येकस्य आत्मानः गृहे अस्ति। ईश्वरः अस्य नाटकस्य विविधवर्णरूपैः निर्मितवान् ।

ਹਰਿ ਨਿਕਟਿ ਵਸੈ ਜਗਜੀਵਨਾ ਪਰਗਾਸੁ ਕੀਓ ਗੁਰ ਮੀਤਿ ॥
हरि निकटि वसै जगजीवना परगासु कीओ गुर मीति ॥

प्रभुः जगतः जीवनं समीपे एव निवसति। गुरुणा मम मित्रेण एतत् स्पष्टं कृतम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430