सर्वे घोषयन्तु- धन्यः गुरुः सच्चः गुरुः गुरुः सच्चः गुरुः; तं मिलित्वा भगवता तेषां दोषान् अभावान् च आच्छादयति। ||७||
सलोक, चतुर्थ मेहल : १.
भक्तिपूजायाः पवित्रं कुण्डं धारं यावत् पूरितं भवति, प्रवाहैः च आच्छादितम् अस्ति ।
ये सत्यगुरुं सेवक नानक आज्ञापालन्ते ते अतीव भाग्यवन्तः - ते तत् विन्दन्ति। ||१||
चतुर्थ मेहलः १.
हर, हर इति भगवतः नामानि असंख्यानि सन्ति। भगवतः गौरवगुणाः हरः हरः वर्णयितुं न शक्यन्ते।
प्रभुः हरः हरः दुर्गमः अगाह्यः च; कथं भगवतः विनयशीलाः सेवकाः तस्य संघे एकीकृताः भवेयुः?
ते विनयशीलाः भूताः भगवतः हरः हरः इति स्तुतिं ध्यायन्ति जपन्ति च, किन्तु तस्य मूल्यस्य किञ्चित् अपि न प्राप्नुवन्ति।
हे सेवक नानक भगवान् ईश्वरः दुर्गमः; भगवता मां स्ववस्त्रे सज्जीकृत्य, स्वसङ्घे मां एकीकृतवान्। ||२||
पौरी : १.
भगवान् दुर्गमः अगाह्यः च अस्ति। भगवतः दर्शनस्य भगवद्दर्शनं कथं द्रक्ष्यामि?
यदि सः भौतिकः स्यात् तर्हि अहं तं वर्णयितुं शक्नोमि, परन्तु तस्य रूपं वा विशेषता वा नास्ति ।
अवगमनं तदा एव आगच्छति यदा भगवान् एव अवगमनं ददाति; केवलं तादृशः विनयशीलः जीवः एव तत् पश्यति।
सत्संगतः सच्चिगुरुसङ्घः आत्मायाः विद्यालयः, यत्र भगवतः गौरवपूर्णगुणानां अध्ययनं भवति।
धन्यः धन्यः जिह्वा धन्यः हस्तः धन्यः गुरुः सच्चः गुरुः; तस्य मिलित्वा भगवतः लेखः लिखितः अस्ति। ||८||
सलोक, चतुर्थ मेहल : १.
हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। भगवन्तं ध्यायन्तु, सच्चिगुरुं प्रेम्णा |
हरः हर इति भगवतः नाम पवित्रं शुद्धं च। जपन् श्रुत्वा च वेदना हरिता भवति।
ते एव भगवतः नाम पूजयन्ति पूजयन्ति च यस्य ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
ते विनयशीलाः प्राणिनः भगवतः प्राङ्गणे सम्मानिताः भवन्ति; तेषां मनसि स्थातुं भगवान् आगच्छति।
भृत्य नानक तेषां मुखं दीप्तम् | ते भगवन्तं शृण्वन्ति; तेषां मनः प्रेम्णा पूरितम् अस्ति। ||१||
चतुर्थ मेहलः १.
भगवतः नाम हरः हरः परमो निधिः। गुरमुखाः तत् प्राप्नुवन्ति ।
येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितं भवति तेषां सच्चः गुरुः मिलितुं आगच्छति।
तेषां शरीरं मनः च शीतलं शान्तं च भवति; तेषां मनसि शान्तिः शान्तिः च वसति।
हर हर हर नाम जपने नानक दारिद्र्यं दुःखं च सर्वं निवर्तते। ||२||
पौरी : १.
यज्ञोऽस्मि सदा नित्यं ये मम प्रियसत्यगुरुं दृष्टवन्तः।
ते एव मम सत्यगुरुं मिलन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
अहं गुरुशिक्षानुसारं दुर्गमेश्वरं ध्यायामि; ईश्वरस्य रूपं वा विशेषता वा नास्ति।
ये गुरुशिक्षां अनुसृत्य दुर्गमेश्वरं ध्यायन्ति ते स्वेश्वरगुरुना सह विलीनाः भूत्वा तेन सह एकाः भवन्ति।
सर्वे उच्चैः घोषयन्तु, भगवतः, भगवतः, भगवतः नाम; भगवतः भक्तिपूजायाः लाभः धन्यः उदात्तः च। ||९||
सलोक, चतुर्थ मेहल : १.
भगवतः नाम सर्वव्याप्तं व्याप्तम्। भगवतः नाम राम राम इति पुनः पुनः ।
भगवान् प्रत्येकस्य आत्मानः गृहे अस्ति। ईश्वरः अस्य नाटकस्य विविधवर्णरूपैः निर्मितवान् ।
प्रभुः जगतः जीवनं समीपे एव निवसति। गुरुणा मम मित्रेण एतत् स्पष्टं कृतम्।