श्री गुरु ग्रन्थ साहिबः

पुटः - 1210


ਗੁਣ ਨਿਧਾਨ ਮਨਮੋਹਨ ਲਾਲਨ ਸੁਖਦਾਈ ਸਰਬਾਂਗੈ ॥
गुण निधान मनमोहन लालन सुखदाई सरबांगै ॥

गुणनिधिः मनसः प्रलोभनकर्ता मम प्रियः सर्वेषां शान्तिदाता।

ਗੁਰਿ ਨਾਨਕ ਪ੍ਰਭ ਪਾਹਿ ਪਠਾਇਓ ਮਿਲਹੁ ਸਖਾ ਗਲਿ ਲਾਗੈ ॥੨॥੫॥੨੮॥
गुरि नानक प्रभ पाहि पठाइओ मिलहु सखा गलि लागै ॥२॥५॥२८॥

गुरु नानकः मां त्वत्तो देव । मया सह सुहृदं निमील्य आलिंगने धारय । ||२||५||२८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੋਰੋ ਠਾਕੁਰ ਸਿਉ ਮਨੁ ਮਾਨਾਂ ॥
अब मोरो ठाकुर सिउ मनु मानां ॥

इदानीं मम भगवता गुरुणा च प्रसन्नं प्रसादितं च मनः |

ਸਾਧ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਭਏ ਹੈ ਇਹੁ ਛੇਦਿਓ ਦੁਸਟੁ ਬਿਗਾਨਾ ॥੧॥ ਰਹਾਉ ॥
साध क्रिपाल दइआल भए है इहु छेदिओ दुसटु बिगाना ॥१॥ रहाउ ॥

पवित्रः मयि दयालुः दयालुः च अभवत्, अस्य द्वैतस्य राक्षसस्य नाशं कृतवान् । ||१||विराम||

ਤੁਮ ਹੀ ਸੁੰਦਰ ਤੁਮਹਿ ਸਿਆਨੇ ਤੁਮ ਹੀ ਸੁਘਰ ਸੁਜਾਨਾ ॥
तुम ही सुंदर तुमहि सिआने तुम ही सुघर सुजाना ॥

त्वं तावत् सुन्दरः, त्वं च तावत् बुद्धिमान्; त्वं सुरुचिपूर्णः सर्वज्ञः च असि।

ਸਗਲ ਜੋਗ ਅਰੁ ਗਿਆਨ ਧਿਆਨ ਇਕ ਨਿਮਖ ਨ ਕੀਮਤਿ ਜਾਨਾਂ ॥੧॥
सगल जोग अरु गिआन धिआन इक निमख न कीमति जानां ॥१॥

तव मूल्यं किञ्चित् अपि न जानन्ति सर्वे योगिनः आध्यात्मिकगुरुध्यानारः । ||१||

ਤੁਮ ਹੀ ਨਾਇਕ ਤੁਮੑਹਿ ਛਤ੍ਰਪਤਿ ਤੁਮ ਪੂਰਿ ਰਹੇ ਭਗਵਾਨਾ ॥
तुम ही नाइक तुमहि छत्रपति तुम पूरि रहे भगवाना ॥

त्वं स्वामी, त्वं राजवितानाधीनः प्रभुः; त्वं सम्यक् व्याप्तः भगवान् ईश्वरः असि।

ਪਾਵਉ ਦਾਨੁ ਸੰਤ ਸੇਵਾ ਹਰਿ ਨਾਨਕ ਸਦ ਕੁਰਬਾਨਾਂ ॥੨॥੬॥੨੯॥
पावउ दानु संत सेवा हरि नानक सद कुरबानां ॥२॥६॥२९॥

सन्तसेवादानेन मां आशीर्वादं ददातु; हे नानक, अहं भगवते यज्ञः अस्मि। ||२||६||२९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੇਰੈ ਮਨਿ ਚੀਤਿ ਆਏ ਪ੍ਰਿਅ ਰੰਗਾ ॥
मेरै मनि चीति आए प्रिअ रंगा ॥

मम प्रियस्य प्रेम मम चेतनचित्ते आगच्छति।

ਬਿਸਰਿਓ ਧੰਧੁ ਬੰਧੁ ਮਾਇਆ ਕੋ ਰਜਨਿ ਸਬਾਈ ਜੰਗਾ ॥੧॥ ਰਹਾਉ ॥
बिसरिओ धंधु बंधु माइआ को रजनि सबाई जंगा ॥१॥ रहाउ ॥

विस्मृतं मया मयस्य उलझनकार्यं, दुष्टेन सह युद्धं कुर्वन् जीवनरात्रं यापयामि । ||१||विराम||

ਹਰਿ ਸੇਵਉ ਹਰਿ ਰਿਦੈ ਬਸਾਵਉ ਹਰਿ ਪਾਇਆ ਸਤਸੰਗਾ ॥
हरि सेवउ हरि रिदै बसावउ हरि पाइआ सतसंगा ॥

अहं भगवन्तं सेवयामि; भगवता मम हृदये एव तिष्ठति। मया सत्संगते सत्यसङ्घे मम प्रभुः प्राप्तः।

ਐਸੋ ਮਿਲਿਓ ਮਨੋਹਰੁ ਪ੍ਰੀਤਮੁ ਸੁਖ ਪਾਏ ਮੁਖ ਮੰਗਾ ॥੧॥
ऐसो मिलिओ मनोहरु प्रीतमु सुख पाए मुख मंगा ॥१॥

अतः मया मम लोभप्रदं सुन्दरं प्रियं मिलितम्; मया याचिता या शान्तिः प्राप्ता। ||१||

ਪ੍ਰਿਉ ਅਪਨਾ ਗੁਰਿ ਬਸਿ ਕਰਿ ਦੀਨਾ ਭੋਗਉ ਭੋਗ ਨਿਸੰਗਾ ॥
प्रिउ अपना गुरि बसि करि दीना भोगउ भोग निसंगा ॥

गुरुणा मम वशं मम प्रियं, अहं तं रमामि अनिरुद्धप्रीत्या।

ਨਿਰਭਉ ਭਏ ਨਾਨਕ ਭਉ ਮਿਟਿਆ ਹਰਿ ਪਾਇਓ ਪਾਠੰਗਾ ॥੨॥੭॥੩੦॥
निरभउ भए नानक भउ मिटिआ हरि पाइओ पाठंगा ॥२॥७॥३०॥

अहं निर्भयः अभवम्; हे नानक मम भयानि निर्मूलितानि। वचनं जपन् अहं भगवन्तं प्राप्नोमि। ||२||७||३०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਜੀਉ ਕੇ ਦਰਸਨ ਕਉ ਕੁਰਬਾਨੀ ॥
हरि जीउ के दरसन कउ कुरबानी ॥

भगवद्दर्शनस्य यज्ञोऽस्मि प्रियेश्वरस्य दर्शनार्थम्।

ਬਚਨ ਨਾਦ ਮੇਰੇ ਸ੍ਰਵਨਹੁ ਪੂਰੇ ਦੇਹਾ ਪ੍ਰਿਅ ਅੰਕਿ ਸਮਾਨੀ ॥੧॥ ਰਹਾਉ ॥
बचन नाद मेरे स्रवनहु पूरे देहा प्रिअ अंकि समानी ॥१॥ रहाउ ॥

नादः, तस्य वचनस्य ध्वनि-प्रवाहः मम कर्णान् पूरयति; मम शरीरं मन्दं मम प्रियस्य अङ्के निवसति। ||१||विराम||

ਛੂਟਰਿ ਤੇ ਗੁਰਿ ਕੀਈ ਸੁੋਹਾਗਨਿ ਹਰਿ ਪਾਇਓ ਸੁਘੜ ਸੁਜਾਨੀ ॥
छूटरि ते गुरि कीई सुोहागनि हरि पाइओ सुघड़ सुजानी ॥

अहं परित्यक्तवधूः आसम्, गुरुणा मां सुखी आत्मा-वधूम् अकरोत्। मया लब्धः श्रीमान् सर्वज्ञः प्रभुः।

ਜਿਹ ਘਰ ਮਹਿ ਬੈਸਨੁ ਨਹੀ ਪਾਵਤ ਸੋ ਥਾਨੁ ਮਿਲਿਓ ਬਾਸਾਨੀ ॥੧॥
जिह घर महि बैसनु नही पावत सो थानु मिलिओ बासानी ॥१॥

तत् गृहं, यस्मिन् मम उपविष्टस्य अपि अनुमतिः नासीत् - मया तत् स्थानं प्राप्तम् यस्मिन् अहं निवासं कर्तुं शक्नोमि। ||१||

ਉਨੑ ਕੈ ਬਸਿ ਆਇਓ ਭਗਤਿ ਬਛਲੁ ਜਿਨਿ ਰਾਖੀ ਆਨ ਸੰਤਾਨੀ ॥
उन कै बसि आइओ भगति बछलु जिनि राखी आन संतानी ॥

ईश्वरः स्वभक्तानां प्रेम्णः सन्तानाम् आदरस्य रक्षणं कुर्वतां वशं प्राप्तवान् ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਸੰਗਿ ਮਨੁ ਮਾਨਿਆ ਸਭ ਚੂਕੀ ਕਾਣਿ ਲੁੋਕਾਨੀ ॥੨॥੮॥੩੧॥
कहु नानक हरि संगि मनु मानिआ सभ चूकी काणि लुोकानी ॥२॥८॥३१॥

नानकः वदति, मम मध्यः भगवता प्रसन्नः शान्तः च अस्ति, मम अन्येषां जनानां वशीकरणं च समाप्तम्। ||२||८||३१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੇਰੋ ਪੰਚਾ ਤੇ ਸੰਗੁ ਤੂਟਾ ॥
अब मेरो पंचा ते संगु तूटा ॥

अधुना पञ्चचौरैः सह मम सङ्गतिः समाप्तः अभवत् ।

ਦਰਸਨੁ ਦੇਖਿ ਭਏ ਮਨਿ ਆਨਦ ਗੁਰ ਕਿਰਪਾ ਤੇ ਛੂਟਾ ॥੧॥ ਰਹਾਉ ॥
दरसनु देखि भए मनि आनद गुर किरपा ते छूटा ॥१॥ रहाउ ॥

भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः आनन्दितः अस्ति; गुरुप्रसादेन अहं मुक्तः अस्मि। ||१||विराम||

ਬਿਖਮ ਥਾਨ ਬਹੁਤ ਬਹੁ ਧਰੀਆ ਅਨਿਕ ਰਾਖ ਸੂਰੂਟਾ ॥
बिखम थान बहुत बहु धरीआ अनिक राख सूरूटा ॥

असंख्यप्राचीरैः योद्धाभिः च रक्षितं स्थानं दुर्दृढम् ।

ਬਿਖਮ ਗਾਰ੍ਹ ਕਰੁ ਪਹੁਚੈ ਨਾਹੀ ਸੰਤ ਸਾਨਥ ਭਏ ਲੂਟਾ ॥੧॥
बिखम गार्ह करु पहुचै नाही संत सानथ भए लूटा ॥१॥

अदम्यदुर्गमिदं न स्पृश्यते, किन्तु सन्तसहायेन प्रविश्य लुण्ठितम् । ||१||

ਬਹੁਤੁ ਖਜਾਨੇ ਮੇਰੈ ਪਾਲੈ ਪਰਿਆ ਅਮੋਲ ਲਾਲ ਆਖੂਟਾ ॥
बहुतु खजाने मेरै पालै परिआ अमोल लाल आखूटा ॥

एतादृशं महत् निधिं मया लब्धं, अमूल्यम्, अक्षयम् रत्नानाम्।

ਜਨ ਨਾਨਕ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ਤਉ ਮਨ ਮਹਿ ਹਰਿ ਰਸੁ ਘੂਟਾ ॥੨॥੯॥੩੨॥
जन नानक प्रभि किरपा धारी तउ मन महि हरि रसु घूटा ॥२॥९॥३२॥

हे सेवक नानक यदा ईश्वरः मयि कृपां वर्षितवान् तदा मम मनः भगवतः उदात्ततत्त्वे पिबति स्म। ||२||९||३२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੇਰੋ ਠਾਕੁਰ ਸਿਉ ਮਨੁ ਲੀਨਾ ॥
अब मेरो ठाकुर सिउ मनु लीना ॥

इदानीं मम भगवन्तं गुरुं च मनः लीनः अस्ति।

ਪ੍ਰਾਨ ਦਾਨੁ ਗੁਰਿ ਪੂਰੈ ਦੀਆ ਉਰਝਾਇਓ ਜਿਉ ਜਲ ਮੀਨਾ ॥੧॥ ਰਹਾਉ ॥
प्रान दानु गुरि पूरै दीआ उरझाइओ जिउ जल मीना ॥१॥ रहाउ ॥

सिद्धगुरुणा मम जीवनप्राणदानेन आशीर्वादः दत्तः। अहं भगवता सह संलग्नः मत्स्यः जलेन सह यथा। ||१||विराम||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮਦ ਮਤਸਰ ਇਹ ਅਰਪਿ ਸਗਲ ਦਾਨੁ ਕੀਨਾ ॥
काम क्रोध लोभ मद मतसर इह अरपि सगल दानु कीना ॥

मया यौनकामं क्रोधं लोभं अहङ्कारं ईर्ष्या च निष्कासितम्; एतत् सर्वं मया उपहाररूपेण प्रदत्तम्।

ਮੰਤ੍ਰ ਦ੍ਰਿੜਾਇ ਹਰਿ ਅਉਖਧੁ ਗੁਰਿ ਦੀਓ ਤਉ ਮਿਲਿਓ ਸਗਲ ਪ੍ਰਬੀਨਾ ॥੧॥
मंत्र द्रिड़ाइ हरि अउखधु गुरि दीओ तउ मिलिओ सगल प्रबीना ॥१॥

गुरुणा मम अन्तः भगवतः मन्त्रस्य औषधं प्रत्यारोपितं, अहं च सर्वज्ञेन भगवान् ईश्वरेण सह मिलितवान्। ||१||

ਗ੍ਰਿਹੁ ਤੇਰਾ ਤੂ ਠਾਕੁਰੁ ਮੇਰਾ ਗੁਰਿ ਹਉ ਖੋਈ ਪ੍ਰਭੁ ਦੀਨਾ ॥
ग्रिहु तेरा तू ठाकुरु मेरा गुरि हउ खोई प्रभु दीना ॥

मम गृहं त्वमेव भगवन् गुरो; गुरुः मां ईश्वरेण आशीर्वादं दत्तवान्, अहङ्कारं च मुक्तवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430