गुणनिधिः मनसः प्रलोभनकर्ता मम प्रियः सर्वेषां शान्तिदाता।
गुरु नानकः मां त्वत्तो देव । मया सह सुहृदं निमील्य आलिंगने धारय । ||२||५||२८||
सारङ्ग, पञ्चम मेहलः १.
इदानीं मम भगवता गुरुणा च प्रसन्नं प्रसादितं च मनः |
पवित्रः मयि दयालुः दयालुः च अभवत्, अस्य द्वैतस्य राक्षसस्य नाशं कृतवान् । ||१||विराम||
त्वं तावत् सुन्दरः, त्वं च तावत् बुद्धिमान्; त्वं सुरुचिपूर्णः सर्वज्ञः च असि।
तव मूल्यं किञ्चित् अपि न जानन्ति सर्वे योगिनः आध्यात्मिकगुरुध्यानारः । ||१||
त्वं स्वामी, त्वं राजवितानाधीनः प्रभुः; त्वं सम्यक् व्याप्तः भगवान् ईश्वरः असि।
सन्तसेवादानेन मां आशीर्वादं ददातु; हे नानक, अहं भगवते यज्ञः अस्मि। ||२||६||२९||
सारङ्ग, पञ्चम मेहलः १.
मम प्रियस्य प्रेम मम चेतनचित्ते आगच्छति।
विस्मृतं मया मयस्य उलझनकार्यं, दुष्टेन सह युद्धं कुर्वन् जीवनरात्रं यापयामि । ||१||विराम||
अहं भगवन्तं सेवयामि; भगवता मम हृदये एव तिष्ठति। मया सत्संगते सत्यसङ्घे मम प्रभुः प्राप्तः।
अतः मया मम लोभप्रदं सुन्दरं प्रियं मिलितम्; मया याचिता या शान्तिः प्राप्ता। ||१||
गुरुणा मम वशं मम प्रियं, अहं तं रमामि अनिरुद्धप्रीत्या।
अहं निर्भयः अभवम्; हे नानक मम भयानि निर्मूलितानि। वचनं जपन् अहं भगवन्तं प्राप्नोमि। ||२||७||३०||
सारङ्ग, पञ्चम मेहलः १.
भगवद्दर्शनस्य यज्ञोऽस्मि प्रियेश्वरस्य दर्शनार्थम्।
नादः, तस्य वचनस्य ध्वनि-प्रवाहः मम कर्णान् पूरयति; मम शरीरं मन्दं मम प्रियस्य अङ्के निवसति। ||१||विराम||
अहं परित्यक्तवधूः आसम्, गुरुणा मां सुखी आत्मा-वधूम् अकरोत्। मया लब्धः श्रीमान् सर्वज्ञः प्रभुः।
तत् गृहं, यस्मिन् मम उपविष्टस्य अपि अनुमतिः नासीत् - मया तत् स्थानं प्राप्तम् यस्मिन् अहं निवासं कर्तुं शक्नोमि। ||१||
ईश्वरः स्वभक्तानां प्रेम्णः सन्तानाम् आदरस्य रक्षणं कुर्वतां वशं प्राप्तवान् ।
नानकः वदति, मम मध्यः भगवता प्रसन्नः शान्तः च अस्ति, मम अन्येषां जनानां वशीकरणं च समाप्तम्। ||२||८||३१||
सारङ्ग, पञ्चम मेहलः १.
अधुना पञ्चचौरैः सह मम सङ्गतिः समाप्तः अभवत् ।
भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः आनन्दितः अस्ति; गुरुप्रसादेन अहं मुक्तः अस्मि। ||१||विराम||
असंख्यप्राचीरैः योद्धाभिः च रक्षितं स्थानं दुर्दृढम् ।
अदम्यदुर्गमिदं न स्पृश्यते, किन्तु सन्तसहायेन प्रविश्य लुण्ठितम् । ||१||
एतादृशं महत् निधिं मया लब्धं, अमूल्यम्, अक्षयम् रत्नानाम्।
हे सेवक नानक यदा ईश्वरः मयि कृपां वर्षितवान् तदा मम मनः भगवतः उदात्ततत्त्वे पिबति स्म। ||२||९||३२||
सारङ्ग, पञ्चम मेहलः १.
इदानीं मम भगवन्तं गुरुं च मनः लीनः अस्ति।
सिद्धगुरुणा मम जीवनप्राणदानेन आशीर्वादः दत्तः। अहं भगवता सह संलग्नः मत्स्यः जलेन सह यथा। ||१||विराम||
मया यौनकामं क्रोधं लोभं अहङ्कारं ईर्ष्या च निष्कासितम्; एतत् सर्वं मया उपहाररूपेण प्रदत्तम्।
गुरुणा मम अन्तः भगवतः मन्त्रस्य औषधं प्रत्यारोपितं, अहं च सर्वज्ञेन भगवान् ईश्वरेण सह मिलितवान्। ||१||
मम गृहं त्वमेव भगवन् गुरो; गुरुः मां ईश्वरेण आशीर्वादं दत्तवान्, अहङ्कारं च मुक्तवान्।