श्री गुरु ग्रन्थ साहिबः

पुटः - 758


ਜਿਉ ਧਰਤੀ ਸੋਭ ਕਰੇ ਜਲੁ ਬਰਸੈ ਤਿਉ ਸਿਖੁ ਗੁਰ ਮਿਲਿ ਬਿਗਸਾਈ ॥੧੬॥
जिउ धरती सोभ करे जलु बरसै तिउ सिखु गुर मिलि बिगसाई ॥१६॥

यथा वर्षायां पृथिवी सुन्दरी दृश्यते तथा सिक्खाः गुरुं मिलित्वा प्रफुल्लिताः भवन्ति। ||१६||

ਸੇਵਕ ਕਾ ਹੋਇ ਸੇਵਕੁ ਵਰਤਾ ਕਰਿ ਕਰਿ ਬਿਨਉ ਬੁਲਾਈ ॥੧੭॥
सेवक का होइ सेवकु वरता करि करि बिनउ बुलाई ॥१७॥

अहं तव भृत्यानां सेवकः भवितुम् आकांक्षामि; प्रार्थनायां भवन्तं सादरं आह्वयामि। ||१७||

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਹਰਿ ਪਹਿ ਗੁਰ ਮਿਲਿ ਗੁਰ ਸੁਖੁ ਪਾਈ ॥੧੮॥
नानक की बेनंती हरि पहि गुर मिलि गुर सुखु पाई ॥१८॥

नानकः भगवते एतां प्रार्थनां करोति यत् सः गुरुं मिलित्वा शान्तिं प्राप्नुयात्। ||१८||

ਤੂ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ਹੈ ਆਪੇ ਗੁਰ ਵਿਚੁ ਦੇ ਤੁਝਹਿ ਧਿਆਈ ॥੧੯॥
तू आपे गुरु चेला है आपे गुर विचु दे तुझहि धिआई ॥१९॥

त्वमेव गुरुः स्वयं चायला शिष्यः; गुरुद्वारा अहं त्वां ध्यायामि। ||१९||

ਜੋ ਤੁਧੁ ਸੇਵਹਿ ਸੋ ਤੂਹੈ ਹੋਵਹਿ ਤੁਧੁ ਸੇਵਕ ਪੈਜ ਰਖਾਈ ॥੨੦॥
जो तुधु सेवहि सो तूहै होवहि तुधु सेवक पैज रखाई ॥२०॥

ये त्वां सेवन्ते, ते त्वां भवन्ति। त्वं भृत्यानां मानं रक्षसि। ||२०||

ਭੰਡਾਰ ਭਰੇ ਭਗਤੀ ਹਰਿ ਤੇਰੇ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਦੇਵਾਈ ॥੨੧॥
भंडार भरे भगती हरि तेरे जिसु भावै तिसु देवाई ॥२१॥

तव भक्तिपूजा निधि अतिप्रवाहिता भगवन् । यः त्वां प्रेम करोति, सः तेन धन्यः भवति। ||२१||

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਸੋਈ ਜਨੁ ਪਾਏ ਹੋਰ ਨਿਹਫਲ ਸਭ ਚਤੁਰਾਈ ॥੨੨॥
जिसु तूं देहि सोई जनु पाए होर निहफल सभ चतुराई ॥२२॥

स विनयः स एव गृह्णाति यस्मै प्रयच्छसि । अन्ये सर्वे चतुराः युक्तयः निष्फलाः भवन्ति। ||२२||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਰੁ ਅਪੁਨਾ ਸੋਇਆ ਮਨੁ ਜਾਗਾਈ ॥੨੩॥
सिमरि सिमरि सिमरि गुरु अपुना सोइआ मनु जागाई ॥२३॥

स्मरन् स्मृत्वा ध्याने गुरुं स्मरन् सुप्तं मनः प्रबुध्यते। ||२३||

ਇਕੁ ਦਾਨੁ ਮੰਗੈ ਨਾਨਕੁ ਵੇਚਾਰਾ ਹਰਿ ਦਾਸਨਿ ਦਾਸੁ ਕਰਾਈ ॥੨੪॥
इकु दानु मंगै नानकु वेचारा हरि दासनि दासु कराई ॥२४॥

दरिद्रः नानकः एतस्य एकं आशीर्वादं याचते, यत् सः भगवतः दासानाम् दासः भवेत्। ||२४||

ਜੇ ਗੁਰੁ ਝਿੜਕੇ ਤ ਮੀਠਾ ਲਾਗੈ ਜੇ ਬਖਸੇ ਤ ਗੁਰ ਵਡਿਆਈ ॥੨੫॥
जे गुरु झिड़के त मीठा लागै जे बखसे त गुर वडिआई ॥२५॥

गुरुः भर्त्सयति चेदपि सः मम कृते अतीव मधुरः इव दृश्यते। यदि च सः मां वस्तुतः क्षमति तर्हि तत् गुरुस्य माहात्म्यम्। ||२५||

ਗੁਰਮੁਖਿ ਬੋਲਹਿ ਸੋ ਥਾਇ ਪਾਏ ਮਨਮੁਖਿ ਕਿਛੁ ਥਾਇ ਨ ਪਾਈ ॥੨੬॥
गुरमुखि बोलहि सो थाइ पाए मनमुखि किछु थाइ न पाई ॥२६॥

गुरमुखः यत् वदति तत् प्रमाणितं अनुमोदितं च। स्वेच्छा मनमुखं यदब्रवीति न स्वीक्रियते। ||२६||

ਪਾਲਾ ਕਕਰੁ ਵਰਫ ਵਰਸੈ ਗੁਰਸਿਖੁ ਗੁਰ ਦੇਖਣ ਜਾਈ ॥੨੭॥
पाला ककरु वरफ वरसै गुरसिखु गुर देखण जाई ॥२७॥

शीते, हिमेषु, हिमेषु च अद्यापि गुरसिखः स्वगुरुं द्रष्टुं निर्गच्छति। ||२७||

ਸਭੁ ਦਿਨਸੁ ਰੈਣਿ ਦੇਖਉ ਗੁਰੁ ਅਪੁਨਾ ਵਿਚਿ ਅਖੀ ਗੁਰ ਪੈਰ ਧਰਾਈ ॥੨੮॥
सभु दिनसु रैणि देखउ गुरु अपुना विचि अखी गुर पैर धराई ॥२८॥

सर्वं दिवं रात्रौ च मम गुरुं पश्यामि; नेत्रेषु गुरुपादं स्थापयामि। ||२८||

ਅਨੇਕ ਉਪਾਵ ਕਰੀ ਗੁਰ ਕਾਰਣਿ ਗੁਰ ਭਾਵੈ ਸੋ ਥਾਇ ਪਾਈ ॥੨੯॥
अनेक उपाव करी गुर कारणि गुर भावै सो थाइ पाई ॥२९॥

गुरोः कृते एतावन्तः प्रयत्नाः करोमि; केवलं गुरुं प्रीणयति तत् एव स्वीकृतं अनुमोदितं च भवति। ||२९||

ਰੈਣਿ ਦਿਨਸੁ ਗੁਰ ਚਰਣ ਅਰਾਧੀ ਦਇਆ ਕਰਹੁ ਮੇਰੇ ਸਾਈ ॥੩੦॥
रैणि दिनसु गुर चरण अराधी दइआ करहु मेरे साई ॥३०॥

रात्रौ दिवा गुरुचरणं आराधनेन पूजयामि; कृपां कुरु मे भगवन् गुरो च | ||३०||

ਨਾਨਕ ਕਾ ਜੀਉ ਪਿੰਡੁ ਗੁਰੂ ਹੈ ਗੁਰ ਮਿਲਿ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥੩੧॥
नानक का जीउ पिंडु गुरू है गुर मिलि त्रिपति अघाई ॥३१॥

गुरुः नानकस्य शरीरात्मा च; गुरुं मिलित्वा सन्तुष्टः तृप्तः च भवति। ||३१||

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਪੂਰਿ ਰਹਿਓ ਹੈ ਜਤ ਕਤ ਤਤ ਗੋਸਾਈ ॥੩੨॥੧॥
नानक का प्रभु पूरि रहिओ है जत कत तत गोसाई ॥३२॥१॥

नानकस्य देवः सम्यक् व्याप्तः सर्वव्यापी च अस्ति। तत्र तत्र सर्वत्र विश्वेश्वरः | ||३२||१||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੪ ਅਸਟਪਦੀਆ ਘਰੁ ੧੦ ॥
रागु सूही महला ४ असटपदीआ घरु १० ॥

राग सूही, चतुर्थ मेहल, अष्टपढ़ेया, दशम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅੰਦਰਿ ਸਚਾ ਨੇਹੁ ਲਾਇਆ ਪ੍ਰੀਤਮ ਆਪਣੈ ॥
अंदरि सचा नेहु लाइआ प्रीतम आपणै ॥

मम अन्तः गहने मया मम प्रियस्य प्रति सच्चा प्रेम निहितम्।

ਤਨੁ ਮਨੁ ਹੋਇ ਨਿਹਾਲੁ ਜਾ ਗੁਰੁ ਦੇਖਾ ਸਾਮੑਣੇ ॥੧॥
तनु मनु होइ निहालु जा गुरु देखा सामणे ॥१॥

मम शरीरं आत्मा च आनन्दे स्तः; अहं मम पुरतः मम गुरुं पश्यामि। ||१||

ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਵਿਸਾਹੁ ॥
मै हरि हरि नामु विसाहु ॥

मया भगवतः नाम हरः हरः क्रीतवान्।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਇਆ ਅੰਮ੍ਰਿਤੁ ਅਗਮ ਅਥਾਹੁ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे ते पाइआ अंम्रितु अगम अथाहु ॥१॥ रहाउ ॥

मया सिद्धगुरुतः दुर्गमं अगाहं च अम्ब्रोसियलमृतं प्राप्तम्। ||१||विराम||

ਹਉ ਸਤਿਗੁਰੁ ਵੇਖਿ ਵਿਗਸੀਆ ਹਰਿ ਨਾਮੇ ਲਗਾ ਪਿਆਰੁ ॥
हउ सतिगुरु वेखि विगसीआ हरि नामे लगा पिआरु ॥

सत्यगुरुं पश्यन् अहं आनन्देन प्रफुल्लितः अस्मि; अहं भगवतः नाम प्रेम्णा अस्मि।

ਕਿਰਪਾ ਕਰਿ ਕੈ ਮੇਲਿਅਨੁ ਪਾਇਆ ਮੋਖ ਦੁਆਰੁ ॥੨॥
किरपा करि कै मेलिअनु पाइआ मोख दुआरु ॥२॥

भगवता स्वस्य दयायाः माध्यमेन मां स्वेन सह एकीकृत्य अहं मोक्षद्वारं प्राप्तवान्। ||२||

ਸਤਿਗੁਰੁ ਬਿਰਹੀ ਨਾਮ ਕਾ ਜੇ ਮਿਲੈ ਤ ਤਨੁ ਮਨੁ ਦੇਉ ॥
सतिगुरु बिरही नाम का जे मिलै त तनु मनु देउ ॥

सच्चो गुरुः नाम कान्ता भगवतः नाम। तया सह मिलित्वा अहं तस्मै स्वशरीरं मनः च समर्पयामि।

ਜੇ ਪੂਰਬਿ ਹੋਵੈ ਲਿਖਿਆ ਤਾ ਅੰਮ੍ਰਿਤੁ ਸਹਜਿ ਪੀਏਉ ॥੩॥
जे पूरबि होवै लिखिआ ता अंम्रितु सहजि पीएउ ॥३॥

यदि च तथा पूर्वनिर्धारितं तर्हि अहं स्वयमेव अम्ब्रोसियलामृते पिबामि। ||३||

ਸੁਤਿਆ ਗੁਰੁ ਸਾਲਾਹੀਐ ਉਠਦਿਆ ਭੀ ਗੁਰੁ ਆਲਾਉ ॥
सुतिआ गुरु सालाहीऐ उठदिआ भी गुरु आलाउ ॥

सुप्ते गुरुं स्तुवन्तु, उत्थाय च गुरुं आह्वयन्तु।

ਕੋਈ ਐਸਾ ਗੁਰਮੁਖਿ ਜੇ ਮਿਲੈ ਹਉ ਤਾ ਕੇ ਧੋਵਾ ਪਾਉ ॥੪॥
कोई ऐसा गुरमुखि जे मिलै हउ ता के धोवा पाउ ॥४॥

यदि तादृशं गुरमुखं मिलितुं शक्नोमि; अहं तस्य पादौ प्रक्षालयामि स्म। ||४||

ਕੋਈ ਐਸਾ ਸਜਣੁ ਲੋੜਿ ਲਹੁ ਮੈ ਪ੍ਰੀਤਮੁ ਦੇਇ ਮਿਲਾਇ ॥
कोई ऐसा सजणु लोड़ि लहु मै प्रीतमु देइ मिलाइ ॥

एतादृशं मित्रं स्पृहामि, मम प्रियेन सह मां एकीकर्तुं।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਪਾਇਆ ਮਿਲਿਆ ਸਹਜਿ ਸੁਭਾਇ ॥੫॥
सतिगुरि मिलिऐ हरि पाइआ मिलिआ सहजि सुभाइ ॥५॥

सत्यगुरुं मिलित्वा भगवन्तं मया लब्धम् | सः मां मिलितवान्, सहजतया, अप्रयत्नेन च। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430