यथा वर्षायां पृथिवी सुन्दरी दृश्यते तथा सिक्खाः गुरुं मिलित्वा प्रफुल्लिताः भवन्ति। ||१६||
अहं तव भृत्यानां सेवकः भवितुम् आकांक्षामि; प्रार्थनायां भवन्तं सादरं आह्वयामि। ||१७||
नानकः भगवते एतां प्रार्थनां करोति यत् सः गुरुं मिलित्वा शान्तिं प्राप्नुयात्। ||१८||
त्वमेव गुरुः स्वयं चायला शिष्यः; गुरुद्वारा अहं त्वां ध्यायामि। ||१९||
ये त्वां सेवन्ते, ते त्वां भवन्ति। त्वं भृत्यानां मानं रक्षसि। ||२०||
तव भक्तिपूजा निधि अतिप्रवाहिता भगवन् । यः त्वां प्रेम करोति, सः तेन धन्यः भवति। ||२१||
स विनयः स एव गृह्णाति यस्मै प्रयच्छसि । अन्ये सर्वे चतुराः युक्तयः निष्फलाः भवन्ति। ||२२||
स्मरन् स्मृत्वा ध्याने गुरुं स्मरन् सुप्तं मनः प्रबुध्यते। ||२३||
दरिद्रः नानकः एतस्य एकं आशीर्वादं याचते, यत् सः भगवतः दासानाम् दासः भवेत्। ||२४||
गुरुः भर्त्सयति चेदपि सः मम कृते अतीव मधुरः इव दृश्यते। यदि च सः मां वस्तुतः क्षमति तर्हि तत् गुरुस्य माहात्म्यम्। ||२५||
गुरमुखः यत् वदति तत् प्रमाणितं अनुमोदितं च। स्वेच्छा मनमुखं यदब्रवीति न स्वीक्रियते। ||२६||
शीते, हिमेषु, हिमेषु च अद्यापि गुरसिखः स्वगुरुं द्रष्टुं निर्गच्छति। ||२७||
सर्वं दिवं रात्रौ च मम गुरुं पश्यामि; नेत्रेषु गुरुपादं स्थापयामि। ||२८||
गुरोः कृते एतावन्तः प्रयत्नाः करोमि; केवलं गुरुं प्रीणयति तत् एव स्वीकृतं अनुमोदितं च भवति। ||२९||
रात्रौ दिवा गुरुचरणं आराधनेन पूजयामि; कृपां कुरु मे भगवन् गुरो च | ||३०||
गुरुः नानकस्य शरीरात्मा च; गुरुं मिलित्वा सन्तुष्टः तृप्तः च भवति। ||३१||
नानकस्य देवः सम्यक् व्याप्तः सर्वव्यापी च अस्ति। तत्र तत्र सर्वत्र विश्वेश्वरः | ||३२||१||
राग सूही, चतुर्थ मेहल, अष्टपढ़ेया, दशम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम अन्तः गहने मया मम प्रियस्य प्रति सच्चा प्रेम निहितम्।
मम शरीरं आत्मा च आनन्दे स्तः; अहं मम पुरतः मम गुरुं पश्यामि। ||१||
मया भगवतः नाम हरः हरः क्रीतवान्।
मया सिद्धगुरुतः दुर्गमं अगाहं च अम्ब्रोसियलमृतं प्राप्तम्। ||१||विराम||
सत्यगुरुं पश्यन् अहं आनन्देन प्रफुल्लितः अस्मि; अहं भगवतः नाम प्रेम्णा अस्मि।
भगवता स्वस्य दयायाः माध्यमेन मां स्वेन सह एकीकृत्य अहं मोक्षद्वारं प्राप्तवान्। ||२||
सच्चो गुरुः नाम कान्ता भगवतः नाम। तया सह मिलित्वा अहं तस्मै स्वशरीरं मनः च समर्पयामि।
यदि च तथा पूर्वनिर्धारितं तर्हि अहं स्वयमेव अम्ब्रोसियलामृते पिबामि। ||३||
सुप्ते गुरुं स्तुवन्तु, उत्थाय च गुरुं आह्वयन्तु।
यदि तादृशं गुरमुखं मिलितुं शक्नोमि; अहं तस्य पादौ प्रक्षालयामि स्म। ||४||
एतादृशं मित्रं स्पृहामि, मम प्रियेन सह मां एकीकर्तुं।
सत्यगुरुं मिलित्वा भगवन्तं मया लब्धम् | सः मां मिलितवान्, सहजतया, अप्रयत्नेन च। ||५||