एकः प्रभुः सर्वस्य प्रजापतिः कारणकारणः।
स्वयं प्रज्ञा चिन्तनं विवेकी च अवगमनम्।
सः दूरं नास्ति; सः समीपे समीपे अस्ति, सर्वैः सह।
अतः सत्यं स्तुवन् नानक प्रेम्णा! ||८||१||
गौरी, पञ्चम मेहलः १.
गुरूं सेवन् नाम भगवतः नाम प्रतिबद्धः भवति।
येषां ललाटेषु तादृशं शुभं दैवं लिप्यते तेषां एव प्रतिगृह्यते ।
तेषां हृदयेषु भगवान् निवसति।
तेषां मनः शरीरं च शान्तं स्थिरं च भवति। ||१||
भगवतः तादृशानि स्तुतिं गायतु मम मनसि ।
यत् भवतः इह परं च उपयोगी भविष्यति। ||१||विराम||
तं ध्यात्वा प्रयान्ति भयं दुर्भाग्यं च ।
परिभ्रमणं च मनः स्थिरं धारयति।
तं ध्यात्वा दुःखं त्वां न पुनः कदाचन।
तं ध्यात्वा अहङ्कारोऽयं पलायते | ||२||
तं ध्यात्वा पञ्च रागाः अभिभूताः भवन्ति।
तं ध्यात्वा अम्ब्रोसियलामृतं हृदये सङ्गृह्यते।
तं ध्यायमानोऽयं कामः शाम्यति।
तं ध्यात्वा भगवतः न्यायालये अनुमोदितः भवति। ||३||
तं ध्यात्वा कोटिदोषाः मेटिताः भवन्ति।
तं ध्यात्वा पवित्रो भवति भगवता धन्यः।
तं ध्यात्वा मनः शीतलं शान्तं च भवति।
तं ध्यात्वा सर्वं मलं प्रक्षाल्यते। ||४||
तं ध्यात्वा भगवतः रत्नं लभ्यते ।
भगवता सह सामञ्जस्यं न त्यजेत्पुनः ।
तं ध्यात्वा बहवः स्वर्गे गृहं लभन्ते ।
तं ध्यात्वा सहजशान्तिं तिष्ठति। ||५||
ध्यात्वा तमग्निना न प्रभावितः भवति ।
तं ध्यात्वा मृत्युदृष्टेः अधः न भवति।
तं ध्यात्वा ललाटं ते निर्मलं भवेत्।
तं ध्यात्वा सर्वदुःखानि नश्यन्ति। ||६||
तं ध्यात्वा न कष्टानि सम्मुखीभवन्ति।
तं ध्यात्वा अप्रहृतं रागं शृणोति ।
ध्यात्वा इमां विमलं कीर्तिं लभते ।
तं ध्यात्वा हृदयपद्मं ऋजुं भवति। ||७||
गुरुणा सर्वेभ्यः प्रसाददृष्टिः प्रदत्ता,
यस्य हृदि भगवता स्वमन्त्रं प्रत्यारोपितम्।
भगवतः स्तुतानां अखण्डकीर्तनं तेषां भोजनं पोषणं च।
कथयति नानकः, तेषां सिद्धः सत्यः गुरुः अस्ति। ||८||२||
गौरी, पञ्चम मेहलः १.
ये गुरोः शबदस्य वचनं हृदयान्तरे रोपयन्ति
पञ्चभिः रागैः सह तेषां सम्बन्धान् छिनत्ति स्म।
ते दश अवयवानि स्ववशं धारयन्ति;
तेषां प्राणाः बोधिताः भवन्ति। ||१||
ते एव तादृशं स्थिरतां प्राप्नुवन्ति, .
यम् ईश्वरः स्वस्य दयायाः अनुग्रहेण च आशीर्वादं ददाति। ||१||विराम||
मित्रं शत्रुश्च तेषां एकमेव च।
यत्किमपि वदन्ति तत् प्रज्ञा।
यत् शृण्वन्ति तत् नाम भगवतः नाम।
यद् पश्यन्ति तत् ध्यानम्। ||२||
ते शान्तिं शान्तिं च जागरन्ति; ते शान्तिं शान्तिं च सुप्तवन्तः।
यदभिप्रेतं तत् स्वयमेव भवति।
शान्तिं शान्तिं च विरक्ताः तिष्ठन्ति; शान्तिं शान्तिं च हसन्ति।
शान्तिं शान्तिं च मौनम् एव तिष्ठन्ति; शान्तिं शान्तिं च जपन्ति। ||३||
शान्तिं शान्तिं च खादन्ति; शान्तिं शान्तिं च ते प्रेम्णा भवन्ति।
द्वैतस्य भ्रमः सहजतया सर्वथा च निष्कासितः भवति।
ते स्वाभाविकतया साधसंगतस्य पवित्रसमाजे सम्मिलिताः भवन्ति ।
शान्तिं शान्तिं च परमेश्वरेण सह मिलन्ति विलीयन्ते च। ||४||
गृहे शान्ताः विरक्ताः शान्तिः ।