श्री गुरु ग्रन्थ साहिबः

पुटः - 727


ਜੀਵਤ ਲਉ ਬਿਉਹਾਰੁ ਹੈ ਜਗ ਕਉ ਤੁਮ ਜਾਨਉ ॥
जीवत लउ बिउहारु है जग कउ तुम जानउ ॥

तव लौकिकाः कार्याणि यावत् जीवन्ति तावत् एव विद्यन्ते; एतत् सम्यक् ज्ञातव्यम्।

ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਇ ਲੈ ਸਭ ਸੁਫਨ ਸਮਾਨਉ ॥੨॥੨॥
नानक हरि गुन गाइ लै सभ सुफन समानउ ॥२॥२॥

भगवतः महिमा स्तुतिं गाय नानक; सर्वं स्वप्नवत् अस्ति। ||२||२||

ਤਿਲੰਗ ਮਹਲਾ ੯ ॥
तिलंग महला ९ ॥

तिलङ्ग, नवम मेहलः १.

ਹਰਿ ਜਸੁ ਰੇ ਮਨਾ ਗਾਇ ਲੈ ਜੋ ਸੰਗੀ ਹੈ ਤੇਰੋ ॥
हरि जसु रे मना गाइ लै जो संगी है तेरो ॥

भगवतः स्तुतिं गायतु मनः; सः एव भवतः एकमात्रः सच्चा सहचरः अस्ति।

ਅਉਸਰੁ ਬੀਤਿਓ ਜਾਤੁ ਹੈ ਕਹਿਓ ਮਾਨ ਲੈ ਮੇਰੋ ॥੧॥ ਰਹਾਉ ॥
अउसरु बीतिओ जातु है कहिओ मान लै मेरो ॥१॥ रहाउ ॥

भवतः कालः गच्छति; मम वचनं सम्यक् शृणुत। ||१||विराम||

ਸੰਪਤਿ ਰਥ ਧਨ ਰਾਜ ਸਿਉ ਅਤਿ ਨੇਹੁ ਲਗਾਇਓ ॥
संपति रथ धन राज सिउ अति नेहु लगाइओ ॥

त्वं तथा सम्पत्तिरथैश्वर्यैश्च प्रेम्णा |

ਕਾਲ ਫਾਸ ਜਬ ਗਲਿ ਪਰੀ ਸਭ ਭਇਓ ਪਰਾਇਓ ॥੧॥
काल फास जब गलि परी सभ भइओ पराइओ ॥१॥

यदा भवतः कण्ठे मृत्युपाशः कठिनः भवति तदा ते सर्वे परे भविष्यन्ति । ||१||

ਜਾਨਿ ਬੂਝ ਕੈ ਬਾਵਰੇ ਤੈ ਕਾਜੁ ਬਿਗਾਰਿਓ ॥
जानि बूझ कै बावरे तै काजु बिगारिओ ॥

एतत् सम्यक् विद्धि उन्मत्त - त्वया कार्याणि नाशितानि।

ਪਾਪ ਕਰਤ ਸੁਕਚਿਓ ਨਹੀ ਨਹ ਗਰਬੁ ਨਿਵਾਰਿਓ ॥੨॥
पाप करत सुकचिओ नही नह गरबु निवारिओ ॥२॥

पापं न निरुध्य अहङ्कारं न निर्मूलयसि । ||२||

ਜਿਹ ਬਿਧਿ ਗੁਰ ਉਪਦੇਸਿਆ ਸੋ ਸੁਨੁ ਰੇ ਭਾਈ ॥
जिह बिधि गुर उपदेसिआ सो सुनु रे भाई ॥

अतः गुरु द्वारा प्रदत्त उपदेश शृणु हे दैवभ्रातरः।

ਨਾਨਕ ਕਹਤ ਪੁਕਾਰਿ ਕੈ ਗਹੁ ਪ੍ਰਭ ਸਰਨਾਈ ॥੩॥੩॥
नानक कहत पुकारि कै गहु प्रभ सरनाई ॥३॥३॥

नानकः घोषयति- ईश्वरस्य रक्षणं अभयारण्यं च दृढतया धारयन्तु। ||३||३||

ਤਿਲੰਗ ਬਾਣੀ ਭਗਤਾ ਕੀ ਕਬੀਰ ਜੀ ॥
तिलंग बाणी भगता की कबीर जी ॥

तिलंग, भक्त कबीर जी का वचन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬੇਦ ਕਤੇਬ ਇਫਤਰਾ ਭਾਈ ਦਿਲ ਕਾ ਫਿਕਰੁ ਨ ਜਾਇ ॥
बेद कतेब इफतरा भाई दिल का फिकरु न जाइ ॥

वेदशास्त्रं च केवलं कृतविश्वासं हे दैवभ्रातरः; ते हृदयस्य चिन्ताम् उपशमयन्ति।

ਟੁਕੁ ਦਮੁ ਕਰਾਰੀ ਜਉ ਕਰਹੁ ਹਾਜਿਰ ਹਜੂਰਿ ਖੁਦਾਇ ॥੧॥
टुकु दमु करारी जउ करहु हाजिर हजूरि खुदाइ ॥१॥

यदि त्वं केवलं निःश्वासमात्रमपि भगवन्तं केन्द्रीकुरुसे तर्हि त्वं भगवन्तं सम्मुखं द्रक्ष्यसि, भवतः पुरतः उपस्थितम् । ||१||

ਬੰਦੇ ਖੋਜੁ ਦਿਲ ਹਰ ਰੋਜ ਨਾ ਫਿਰੁ ਪਰੇਸਾਨੀ ਮਾਹਿ ॥
बंदे खोजु दिल हर रोज ना फिरु परेसानी माहि ॥

निजहृदयं प्रत्यहं मनुष मा परिभ्रमन् ।

ਇਹ ਜੁ ਦੁਨੀਆ ਸਿਹਰੁ ਮੇਲਾ ਦਸਤਗੀਰੀ ਨਾਹਿ ॥੧॥ ਰਹਾਉ ॥
इह जु दुनीआ सिहरु मेला दसतगीरी नाहि ॥१॥ रहाउ ॥

अयं संसारः केवलं जादू-प्रदर्शनम् एव; न कश्चित् तव हस्तं धारयिष्यति। ||१||विराम||

ਦਰੋਗੁ ਪੜਿ ਪੜਿ ਖੁਸੀ ਹੋਇ ਬੇਖਬਰ ਬਾਦੁ ਬਕਾਹਿ ॥
दरोगु पड़ि पड़ि खुसी होइ बेखबर बादु बकाहि ॥

अनृतं पठित्वा अध्ययनं कुर्वन्तः जनाः प्रसन्नाः भवन्ति; अविद्यायां बकवासं वदन्ति।

ਹਕੁ ਸਚੁ ਖਾਲਕੁ ਖਲਕ ਮਿਆਨੇ ਸਿਆਮ ਮੂਰਤਿ ਨਾਹਿ ॥੨॥
हकु सचु खालकु खलक मिआने सिआम मूरति नाहि ॥२॥

सच्चः प्रजापतिः प्रभुः स्वसृष्टौ प्रसारितः अस्ति; न केवलं आख्यायिकानां कृष्णचर्मः। ||२||

ਅਸਮਾਨ ਮੵਿਾਨੇ ਲਹੰਗ ਦਰੀਆ ਗੁਸਲ ਕਰਦਨ ਬੂਦ ॥
असमान म्यिाने लहंग दरीआ गुसल करदन बूद ॥

दशमद्वारेण अमृतधारा प्रवहति; अस्मिन् स्नानं कुरुत।

ਕਰਿ ਫਕਰੁ ਦਾਇਮ ਲਾਇ ਚਸਮੇ ਜਹ ਤਹਾ ਮਉਜੂਦੁ ॥੩॥
करि फकरु दाइम लाइ चसमे जह तहा मउजूदु ॥३॥

सदा भगवतः सेवां कुरु; नेत्रेषु प्रयुज्य तं सर्वत्र नित्यं पश्यतु। ||३||

ਅਲਾਹ ਪਾਕੰ ਪਾਕ ਹੈ ਸਕ ਕਰਉ ਜੇ ਦੂਸਰ ਹੋਇ ॥
अलाह पाकं पाक है सक करउ जे दूसर होइ ॥

शुद्धानां शुद्धतमः प्रभुः; संशयद्वारा एव अन्यः भवितुम् अर्हति स्म।

ਕਬੀਰ ਕਰਮੁ ਕਰੀਮ ਕਾ ਉਹੁ ਕਰੈ ਜਾਨੈ ਸੋਇ ॥੪॥੧॥
कबीर करमु करीम का उहु करै जानै सोइ ॥४॥१॥

हे कबीर दया प्रवहति दयालुेश्वरात्; स एव जानाति कः कर्म करोति। ||४||१||

ਨਾਮਦੇਵ ਜੀ ॥
नामदेव जी ॥

नाम दव जी: .

ਮੈ ਅੰਧੁਲੇ ਕੀ ਟੇਕ ਤੇਰਾ ਨਾਮੁ ਖੁੰਦਕਾਰਾ ॥
मै अंधुले की टेक तेरा नामु खुंदकारा ॥

अहं अन्धः अस्मि; तव नाम प्रजापति भगवन् मम एकमेव लंगरं आश्रयं च।

ਮੈ ਗਰੀਬ ਮੈ ਮਸਕੀਨ ਤੇਰਾ ਨਾਮੁ ਹੈ ਅਧਾਰਾ ॥੧॥ ਰਹਾਉ ॥
मै गरीब मै मसकीन तेरा नामु है अधारा ॥१॥ रहाउ ॥

अहं दरिद्रः, अहं नम्रः च अस्मि। भवतः नाम एव मम एकमात्रं समर्थनम् अस्ति। ||१||विराम||

ਕਰੀਮਾਂ ਰਹੀਮਾਂ ਅਲਾਹ ਤੂ ਗਨਂੀ ॥
करीमां रहीमां अलाह तू गनीं ॥

हे सुन्दरे भगवन् परोपकारी करुणाय भगवन् त्वं धनवान् उदारः ।

ਹਾਜਰਾ ਹਜੂਰਿ ਦਰਿ ਪੇਸਿ ਤੂੰ ਮਨਂੀ ॥੧॥
हाजरा हजूरि दरि पेसि तूं मनीं ॥१॥

सर्वसन्निधौ मम अन्तः पुरतः च नित्यं वर्तमानः । ||१||

ਦਰੀਆਉ ਤੂ ਦਿਹੰਦ ਤੂ ਬਿਸੀਆਰ ਤੂ ਧਨੀ ॥
दरीआउ तू दिहंद तू बिसीआर तू धनी ॥

त्वं जीवननदी त्वमेव सर्वेषां दाता; त्वं तावत् अतीव धनिकः असि।

ਦੇਹਿ ਲੇਹਿ ਏਕੁ ਤੂੰ ਦਿਗਰ ਕੋ ਨਹੀ ॥੨॥
देहि लेहि एकु तूं दिगर को नही ॥२॥

त्वमेव ददासि, त्वमेव च हरसि; अन्यः सर्वथा नास्ति। ||२||

ਤੂੰ ਦਾਨਾਂ ਤੂੰ ਬੀਨਾਂ ਮੈ ਬੀਚਾਰੁ ਕਿਆ ਕਰੀ ॥
तूं दानां तूं बीनां मै बीचारु किआ करी ॥

त्वं ज्ञानी, त्वं परमो द्रष्टा; कथं त्वां विचारविषयं कर्तुं शक्नोमि स्म?

ਨਾਮੇ ਚੇ ਸੁਆਮੀ ਬਖਸੰਦ ਤੂੰ ਹਰੀ ॥੩॥੧॥੨॥
नामे चे सुआमी बखसंद तूं हरी ॥३॥१॥२॥

हे नाथ तथा नाम दव स्वामी, त्वं दयालु क्षमापते। ||३||१||२||

ਹਲੇ ਯਾਰਾਂ ਹਲੇ ਯਾਰਾਂ ਖੁਸਿਖਬਰੀ ॥
हले यारां हले यारां खुसिखबरी ॥

नमस्ते मम मित्रम्, नमस्कार मम मित्रम्। किमपि सुसमाचारः अस्ति वा ?

ਬਲਿ ਬਲਿ ਜਾਂਉ ਹਉ ਬਲਿ ਬਲਿ ਜਾਂਉ ॥ ਨੀਕੀ ਤੇਰੀ ਬਿਗਾਰੀ ਆਲੇ ਤੇਰਾ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
बलि बलि जांउ हउ बलि बलि जांउ ॥ नीकी तेरी बिगारी आले तेरा नाउ ॥१॥ रहाउ ॥

अहं यज्ञः भक्तः यज्ञः समर्पितः भक्तः यज्ञः भवद्भ्यः। भवतः दासत्वं एतावत् उदात्तम् अस्ति; तव नाम उदात्तं च । ||१||विराम||

ਕੁਜਾ ਆਮਦ ਕੁਜਾ ਰਫਤੀ ਕੁਜਾ ਮੇ ਰਵੀ ॥
कुजा आमद कुजा रफती कुजा मे रवी ॥

त्वं कुतः आगतः ? त्वं कुत्र गतः ? त्वं च कुत्र गच्छसि ?

ਦ੍ਵਾਰਿਕਾ ਨਗਰੀ ਰਾਸਿ ਬੁਗੋਈ ॥੧॥
द्वारिका नगरी रासि बुगोई ॥१॥

सत्यं ब्रूहि मे पुण्ये द्वारिकायां | ||१||

ਖੂਬੁ ਤੇਰੀ ਪਗਰੀ ਮੀਠੇ ਤੇਰੇ ਬੋਲ ॥
खूबु तेरी पगरी मीठे तेरे बोल ॥

भवतः पगडी कथं सुन्दरी अस्ति! कथं च मधुरा भवतः वाक्।

ਦ੍ਵਾਰਿਕਾ ਨਗਰੀ ਕਾਹੇ ਕੇ ਮਗੋਲ ॥੨॥
द्वारिका नगरी काहे के मगोल ॥२॥

किं पुण्ये द्वारिकायां मोगलाः सन्ति ? ||२||

ਚੰਦਂੀ ਹਜਾਰ ਆਲਮ ਏਕਲ ਖਾਨਾਂ ॥
चंदीं हजार आलम एकल खानां ॥

एतावता लोकसहस्राणां त्वमेव प्रभुः |

ਹਮ ਚਿਨੀ ਪਾਤਿਸਾਹ ਸਾਂਵਲੇ ਬਰਨਾਂ ॥੩॥
हम चिनी पातिसाह सांवले बरनां ॥३॥

त्वं मे भगवान् राजा कृष्णवर्ण इव कृष्णचर्मः | ||३||

ਅਸਪਤਿ ਗਜਪਤਿ ਨਰਹ ਨਰਿੰਦ ॥
असपति गजपति नरह नरिंद ॥

त्वं सूर्येश्वरः शक्रेश्वरः ब्रह्मा नराधिपः |

ਨਾਮੇ ਕੇ ਸ੍ਵਾਮੀ ਮੀਰ ਮੁਕੰਦ ॥੪॥੨॥੩॥
नामे के स्वामी मीर मुकंद ॥४॥२॥३॥

त्वं नाम दैवस्य प्रभुः स्वामी च राजा सर्वेषां मुक्तिदाता । ||४||२||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430