तव लौकिकाः कार्याणि यावत् जीवन्ति तावत् एव विद्यन्ते; एतत् सम्यक् ज्ञातव्यम्।
भगवतः महिमा स्तुतिं गाय नानक; सर्वं स्वप्नवत् अस्ति। ||२||२||
तिलङ्ग, नवम मेहलः १.
भगवतः स्तुतिं गायतु मनः; सः एव भवतः एकमात्रः सच्चा सहचरः अस्ति।
भवतः कालः गच्छति; मम वचनं सम्यक् शृणुत। ||१||विराम||
त्वं तथा सम्पत्तिरथैश्वर्यैश्च प्रेम्णा |
यदा भवतः कण्ठे मृत्युपाशः कठिनः भवति तदा ते सर्वे परे भविष्यन्ति । ||१||
एतत् सम्यक् विद्धि उन्मत्त - त्वया कार्याणि नाशितानि।
पापं न निरुध्य अहङ्कारं न निर्मूलयसि । ||२||
अतः गुरु द्वारा प्रदत्त उपदेश शृणु हे दैवभ्रातरः।
नानकः घोषयति- ईश्वरस्य रक्षणं अभयारण्यं च दृढतया धारयन्तु। ||३||३||
तिलंग, भक्त कबीर जी का वचन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
वेदशास्त्रं च केवलं कृतविश्वासं हे दैवभ्रातरः; ते हृदयस्य चिन्ताम् उपशमयन्ति।
यदि त्वं केवलं निःश्वासमात्रमपि भगवन्तं केन्द्रीकुरुसे तर्हि त्वं भगवन्तं सम्मुखं द्रक्ष्यसि, भवतः पुरतः उपस्थितम् । ||१||
निजहृदयं प्रत्यहं मनुष मा परिभ्रमन् ।
अयं संसारः केवलं जादू-प्रदर्शनम् एव; न कश्चित् तव हस्तं धारयिष्यति। ||१||विराम||
अनृतं पठित्वा अध्ययनं कुर्वन्तः जनाः प्रसन्नाः भवन्ति; अविद्यायां बकवासं वदन्ति।
सच्चः प्रजापतिः प्रभुः स्वसृष्टौ प्रसारितः अस्ति; न केवलं आख्यायिकानां कृष्णचर्मः। ||२||
दशमद्वारेण अमृतधारा प्रवहति; अस्मिन् स्नानं कुरुत।
सदा भगवतः सेवां कुरु; नेत्रेषु प्रयुज्य तं सर्वत्र नित्यं पश्यतु। ||३||
शुद्धानां शुद्धतमः प्रभुः; संशयद्वारा एव अन्यः भवितुम् अर्हति स्म।
हे कबीर दया प्रवहति दयालुेश्वरात्; स एव जानाति कः कर्म करोति। ||४||१||
नाम दव जी: .
अहं अन्धः अस्मि; तव नाम प्रजापति भगवन् मम एकमेव लंगरं आश्रयं च।
अहं दरिद्रः, अहं नम्रः च अस्मि। भवतः नाम एव मम एकमात्रं समर्थनम् अस्ति। ||१||विराम||
हे सुन्दरे भगवन् परोपकारी करुणाय भगवन् त्वं धनवान् उदारः ।
सर्वसन्निधौ मम अन्तः पुरतः च नित्यं वर्तमानः । ||१||
त्वं जीवननदी त्वमेव सर्वेषां दाता; त्वं तावत् अतीव धनिकः असि।
त्वमेव ददासि, त्वमेव च हरसि; अन्यः सर्वथा नास्ति। ||२||
त्वं ज्ञानी, त्वं परमो द्रष्टा; कथं त्वां विचारविषयं कर्तुं शक्नोमि स्म?
हे नाथ तथा नाम दव स्वामी, त्वं दयालु क्षमापते। ||३||१||२||
नमस्ते मम मित्रम्, नमस्कार मम मित्रम्। किमपि सुसमाचारः अस्ति वा ?
अहं यज्ञः भक्तः यज्ञः समर्पितः भक्तः यज्ञः भवद्भ्यः। भवतः दासत्वं एतावत् उदात्तम् अस्ति; तव नाम उदात्तं च । ||१||विराम||
त्वं कुतः आगतः ? त्वं कुत्र गतः ? त्वं च कुत्र गच्छसि ?
सत्यं ब्रूहि मे पुण्ये द्वारिकायां | ||१||
भवतः पगडी कथं सुन्दरी अस्ति! कथं च मधुरा भवतः वाक्।
किं पुण्ये द्वारिकायां मोगलाः सन्ति ? ||२||
एतावता लोकसहस्राणां त्वमेव प्रभुः |
त्वं मे भगवान् राजा कृष्णवर्ण इव कृष्णचर्मः | ||३||
त्वं सूर्येश्वरः शक्रेश्वरः ब्रह्मा नराधिपः |
त्वं नाम दैवस्य प्रभुः स्वामी च राजा सर्वेषां मुक्तिदाता । ||४||२||३||