सलोक् : १.
सिद्धा बुद्धिः, अत्यन्तं विशिष्टा च कीर्तिः, येषां मनः सिद्धगुरुमन्त्रेण पूरितम् अस्ति।
ये स्वदेवं ज्ञातुम् आगच्छन्ति नानक ते महाभागाः | ||१||
पौरी : १.
मम्मा - ये ईश्वरस्य रहस्यं अवगच्छन्ति ते तृप्ताः भवन्ति,
पवित्रसङ्घस्य साधसंगतस्य सदस्यत्वेन।
सुखदुःखं च समानं पश्यन्ति।
स्वर्गे वा नरके वा अवतारात् मुक्ताः भवन्ति।
ते लोके वसन्ति तथापि ते विरक्ताः।
उदात्तः प्रभुः आदिभूतः एकैकं हृदयं सर्वथा व्याप्तः अस्ति।
तस्य प्रेम्णि ते शान्तिं प्राप्नुवन्ति।
नानक माया तेषु सर्वथा न लप्यते। ||४२||
सलोक् : १.
शृणु प्रियमित्राः सहचराः- भगवतः विना मोक्षः नास्ति।
गुरोपादे पतितस्य नानक बन्धनानि छिन्नानि सन्ति। ||१||
पौरी : १.
यय्यः - जनाः सर्वविधं प्रयतन्ते,
किन्तु एकनाम विना ते कियत् दूरं सफलतां प्राप्नुयुः?
ते प्रयत्नाः, येन मुक्तिः प्राप्यते
ते प्रयत्नाः पवित्रस्य कम्पनीयां साधसंगते क्रियन्ते।
सर्वेषां मोक्षस्य एषः विचारः अस्ति,
ध्यानं विना तु मोक्षः न भवितुम् अर्हति।
सर्वशक्तिमान् भगवान् नावः अस्मान् पारं नेतुम्।
एतान् निरर्थकान् भूतान् त्राहि भगवन् !
ये भगवता स्वयं विचारेण वचनेन कर्मणा च उपदिशति
- हे नानक, तेषां बुद्धिः प्रबुद्धा भवति। ||४३||
सलोक् : १.
अन्येन कस्मिंश्चित् क्रुद्धः मा कुरु; तस्य स्थाने स्वस्य अन्तः पश्यतु।
विनयः भव नानक तस्य प्रसादेन पारं वहिष्यसि । ||१||
पौरी : १.
रररा - सर्वेषां चरणाधः रजः भव।
अहङ्कारगर्वं त्यजतु, तव खातेः शेषः विलिखितः भविष्यति।
ततः, भवन्तः भगवतः प्राङ्गणे युद्धे विजयं प्राप्नुयुः, हे दैवभ्रातरः।
गुरमुखत्वेन प्रेम्णा भगवतः नाम्ना अनुकूलतां कुरुत।
ते दुष्टमार्गाः शनैः शनैः निरन्तरं विमृश्यन्ते,
शब्देन सिद्धगुरुस्य अतुलवचनेन।
भगवत्प्रेमयुक्तो भवसि, नामामृतमत्तः च भविष्यसि।
हे नानक भगवता गुरुणा इदं दानं दत्तम्। ||४४||
सलोक् : १.
लोभस्य, मिथ्यावादस्य, भ्रष्टस्य च क्लेशाः अस्मिन् शरीरे तिष्ठन्ति।
भगवन्नामस्य अम्ब्रोसियलामृते हर हर नानक पिबन् गुरमुखः शान्तिं तिष्ठति। ||१||
पौरी : १.
लल्लाः- यो नाम भेषजं भगवतः नाम, .
क्षणमात्रेण तस्य दुःखशोकयोः चिकित्सितः भवति।
यस्य हृदयं नाम औषधं पूरितम्,
स्वप्नेऽपि व्याधिना न आक्रान्तः।
भगवन्नामस्य औषधं सर्वहृदयेषु दैवभ्रातरः |
सिद्धगुरुं विना कोऽपि तस्य सज्जीकरणं न जानाति।
यदा सिद्धगुरुः तस्य सज्जीकरणस्य निर्देशं ददाति तदा ।
तदा नानक पुनर्व्याधिं न प्राप्नोति। ||४५||
सलोक् : १.
सर्वत्र सर्वत्र भगवान् । न विद्यते स्थानं यत्र सः नास्ति।
अन्तः बहिश्च सः भवता सह अस्ति। हे नानक, किं तस्मात् गोपनीयं भवेत्। ||१||
पौरी : १.
वाव्वा - कस्यचित् विरुद्धं द्वेषं मा धारयतु।
प्रत्येकं हृदये ईश्वरः समाहितः अस्ति।
सागरान् भूमिं च व्याप्नोति सर्वव्यापी प्रभुः।
गुरुप्रसादेन गायन्ति ये कति दुर्लभाः।
तेभ्यः द्वेषः परकीयः च प्रस्थायन्ते
ये गुर्मुख इव भगवतः स्तुतिकीर्तनं शृण्वन्ति।
गुरमुखो भूत्वा नानक भगवतः नाम जपेत् ।