तव भृत्यः किमपि न बिभेति; मृत्युदूतः तस्य समीपं गन्तुं अपि न शक्नोति। ||१||विराम||
ये तव प्रेमानुरूपाः भगवन् गुरो च जन्ममरणवेदनाभ्यः मुक्ताः भवन्ति।
भवतः आशीर्वादं कोऽपि मेटयितुं न शक्नोति; सत्यगुरुः मम एतत् आश्वासनं दत्तवान्। ||२||
ये नाम भगवतः नाम ध्यायन्ति ते शान्तिफलं लभन्ते। चतुर्विंशतिघण्टाः त्वां भजन्ति पूजयन्ति च ।
तव अभयारे भवतः समर्थनेन पञ्च खलनायकान् वशयन्ति । ||३||
प्रज्ञा-ध्यान-सत्कर्मणां विषये किमपि न जानामि; अहं तव उत्कृष्टतायाः विषये किमपि न जानामि।
गुरु नानकः सर्वेभ्यः महान्; अस्मिन् कलियुगस्य कृष्णयुगे मम गौरवं रक्षितवान् । ||४||१०||५७||
सूही, पञ्चम मेहलः : १.
सर्वं त्यक्त्वा अहं गुरु-अभयारण्यम् आगतः; त्राहि मां हे मम त्राता प्रभु!
यत्किमपि त्वं मां सम्बध्दयसि, तत्सह अहं सम्बद्धः अस्मि; अयं दरिद्रः प्राणी किं कर्तुं शक्नोति ? ||१||
हे मम प्रिय भगवन् देव, त्वं अन्तःज्ञः, हृदयानाम् अन्वेषकः।
कृपां कुरु मे दिव्य करुणामय गुरु, येन अहं नित्यं भगवतः गुरुस्य च महिमा स्तुतिं गायामि। ||१||विराम||
चतुर्विंशतिघण्टाः अहं मम ईश्वरं ध्यायामि; गुरुप्रसादेन भयङ्करं जगत्-सागरं लङ्घयामि |
स्वाभिमानं परित्यज्य अहं सर्वेषां पादानां रजः अभवम्; एवं प्रकारेण अहं जीवन् एव म्रियमाणः अस्मि। ||२||
साधसंगते पवित्रसङ्गमे नाम जपन्तस्य जगति तस्य सत्त्वस्य जीवनं कियत् फलप्रदम्।
सर्वे कामाः सिद्धाः भवन्ति, यस्य ईश्वरस्य दयायाः दयायाः च धन्यः भवति। ||३||
मृदुदयालुकरुण्ये देव देव तव अभयारण्यम् अन्विष्यामि।
मयि दयां कुरु, नाम्ना च मां आशीर्वादं ददातु। नानकं पवित्रस्य पादस्य रजः। ||४||११||५८||
राग सूही, अष्टपदी, प्रथम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं सर्वथा गुणहीनः अस्मि; मम गुणः सर्वथा नास्ति।
कथं भर्तारं भगवन्तं मिलितुं शक्नोमि। ||१||
न मे सौन्दर्यं न लोभननेत्रम्।
न मे कुटुम्बं कुलीनं न सुशीलं मधुरवाणी वा। ||१||विराम||
आत्मा वधूः शान्तिं शान्तिं च अलङ्करोति।
सा तु सुखी आत्मा वधूः, केवलं तस्याः पतिः प्रभुः तस्याः प्रसन्नः भवति। ||२||
तस्य न रूपं न वैशिष्ट्यम्;
अन्तिमे एव क्षणे सः सहसा चिन्तयितुं न शक्नोति। ||३||
न मम अवगमनं न बुद्धिः चतुरता च।
कृपां कुरु मे देव, मां पादयोः संलग्नं कुरु। ||४||
अतीव चतुरा भवेत्, परन्तु एतेन भर्तुः भगवतः न प्रीतिः भवति ।
मायासक्ता सा संशयेन मोहिता भवति। ||५||
परन्तु यदि सा अहङ्कारात् मुक्तः भवति तर्हि सा पतिनाथे विलीयते।
तदा एव आत्मा वधूः प्रियस्य नव निधिं प्राप्नुयात्। ||६||
असंख्यावतारं त्वया विरक्तोऽस्मि दुःखम् ।
मम हस्तं गृहाण प्रिया सार्वभौम देव। ||७||
प्रार्थयति नानकं भगवान् अस्ति, भविष्यति च सदा।
सा एव रमिता भुज्यते तया प्रियेश्वरः । ||८||१||