श्री गुरु ग्रन्थ साहिबः

पुटः - 750


ਤੇਰੇ ਸੇਵਕ ਕਉ ਭਉ ਕਿਛੁ ਨਾਹੀ ਜਮੁ ਨਹੀ ਆਵੈ ਨੇਰੇ ॥੧॥ ਰਹਾਉ ॥
तेरे सेवक कउ भउ किछु नाही जमु नही आवै नेरे ॥१॥ रहाउ ॥

तव भृत्यः किमपि न बिभेति; मृत्युदूतः तस्य समीपं गन्तुं अपि न शक्नोति। ||१||विराम||

ਜੋ ਤੇਰੈ ਰੰਗਿ ਰਾਤੇ ਸੁਆਮੀ ਤਿਨੑ ਕਾ ਜਨਮ ਮਰਣ ਦੁਖੁ ਨਾਸਾ ॥
जो तेरै रंगि राते सुआमी तिन का जनम मरण दुखु नासा ॥

ये तव प्रेमानुरूपाः भगवन् गुरो च जन्ममरणवेदनाभ्यः मुक्ताः भवन्ति।

ਤੇਰੀ ਬਖਸ ਨ ਮੇਟੈ ਕੋਈ ਸਤਿਗੁਰ ਕਾ ਦਿਲਾਸਾ ॥੨॥
तेरी बखस न मेटै कोई सतिगुर का दिलासा ॥२॥

भवतः आशीर्वादं कोऽपि मेटयितुं न शक्नोति; सत्यगुरुः मम एतत् आश्वासनं दत्तवान्। ||२||

ਨਾਮੁ ਧਿਆਇਨਿ ਸੁਖ ਫਲ ਪਾਇਨਿ ਆਠ ਪਹਰ ਆਰਾਧਹਿ ॥
नामु धिआइनि सुख फल पाइनि आठ पहर आराधहि ॥

ये नाम भगवतः नाम ध्यायन्ति ते शान्तिफलं लभन्ते। चतुर्विंशतिघण्टाः त्वां भजन्ति पूजयन्ति च ।

ਤੇਰੀ ਸਰਣਿ ਤੇਰੈ ਭਰਵਾਸੈ ਪੰਚ ਦੁਸਟ ਲੈ ਸਾਧਹਿ ॥੩॥
तेरी सरणि तेरै भरवासै पंच दुसट लै साधहि ॥३॥

तव अभयारे भवतः समर्थनेन पञ्च खलनायकान् वशयन्ति । ||३||

ਗਿਆਨੁ ਧਿਆਨੁ ਕਿਛੁ ਕਰਮੁ ਨ ਜਾਣਾ ਸਾਰ ਨ ਜਾਣਾ ਤੇਰੀ ॥
गिआनु धिआनु किछु करमु न जाणा सार न जाणा तेरी ॥

प्रज्ञा-ध्यान-सत्कर्मणां विषये किमपि न जानामि; अहं तव उत्कृष्टतायाः विषये किमपि न जानामि।

ਸਭ ਤੇ ਵਡਾ ਸਤਿਗੁਰੁ ਨਾਨਕੁ ਜਿਨਿ ਕਲ ਰਾਖੀ ਮੇਰੀ ॥੪॥੧੦॥੫੭॥
सभ ते वडा सतिगुरु नानकु जिनि कल राखी मेरी ॥४॥१०॥५७॥

गुरु नानकः सर्वेभ्यः महान्; अस्मिन् कलियुगस्य कृष्णयुगे मम गौरवं रक्षितवान् । ||४||१०||५७||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸਗਲ ਤਿਆਗਿ ਗੁਰ ਸਰਣੀ ਆਇਆ ਰਾਖਹੁ ਰਾਖਨਹਾਰੇ ॥
सगल तिआगि गुर सरणी आइआ राखहु राखनहारे ॥

सर्वं त्यक्त्वा अहं गुरु-अभयारण्यम् आगतः; त्राहि मां हे मम त्राता प्रभु!

ਜਿਤੁ ਤੂ ਲਾਵਹਿ ਤਿਤੁ ਹਮ ਲਾਗਹ ਕਿਆ ਏਹਿ ਜੰਤ ਵਿਚਾਰੇ ॥੧॥
जितु तू लावहि तितु हम लागह किआ एहि जंत विचारे ॥१॥

यत्किमपि त्वं मां सम्बध्दयसि, तत्सह अहं सम्बद्धः अस्मि; अयं दरिद्रः प्राणी किं कर्तुं शक्नोति ? ||१||

ਮੇਰੇ ਰਾਮ ਜੀ ਤੂੰ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
मेरे राम जी तूं प्रभ अंतरजामी ॥

हे मम प्रिय भगवन् देव, त्वं अन्तःज्ञः, हृदयानाम् अन्वेषकः।

ਕਰਿ ਕਿਰਪਾ ਗੁਰਦੇਵ ਦਇਆਲਾ ਗੁਣ ਗਾਵਾ ਨਿਤ ਸੁਆਮੀ ॥੧॥ ਰਹਾਉ ॥
करि किरपा गुरदेव दइआला गुण गावा नित सुआमी ॥१॥ रहाउ ॥

कृपां कुरु मे दिव्य करुणामय गुरु, येन अहं नित्यं भगवतः गुरुस्य च महिमा स्तुतिं गायामि। ||१||विराम||

ਆਠ ਪਹਰ ਪ੍ਰਭੁ ਅਪਨਾ ਧਿਆਈਐ ਗੁਰਪ੍ਰਸਾਦਿ ਭਉ ਤਰੀਐ ॥
आठ पहर प्रभु अपना धिआईऐ गुरप्रसादि भउ तरीऐ ॥

चतुर्विंशतिघण्टाः अहं मम ईश्वरं ध्यायामि; गुरुप्रसादेन भयङ्करं जगत्-सागरं लङ्घयामि |

ਆਪੁ ਤਿਆਗਿ ਹੋਈਐ ਸਭ ਰੇਣਾ ਜੀਵਤਿਆ ਇਉ ਮਰੀਐ ॥੨॥
आपु तिआगि होईऐ सभ रेणा जीवतिआ इउ मरीऐ ॥२॥

स्वाभिमानं परित्यज्य अहं सर्वेषां पादानां रजः अभवम्; एवं प्रकारेण अहं जीवन् एव म्रियमाणः अस्मि। ||२||

ਸਫਲ ਜਨਮੁ ਤਿਸ ਕਾ ਜਗ ਭੀਤਰਿ ਸਾਧਸੰਗਿ ਨਾਉ ਜਾਪੇ ॥
सफल जनमु तिस का जग भीतरि साधसंगि नाउ जापे ॥

साधसंगते पवित्रसङ्गमे नाम जपन्तस्य जगति तस्य सत्त्वस्य जीवनं कियत् फलप्रदम्।

ਸਗਲ ਮਨੋਰਥ ਤਿਸ ਕੇ ਪੂਰਨ ਜਿਸੁ ਦਇਆ ਕਰੇ ਪ੍ਰਭੁ ਆਪੇ ॥੩॥
सगल मनोरथ तिस के पूरन जिसु दइआ करे प्रभु आपे ॥३॥

सर्वे कामाः सिद्धाः भवन्ति, यस्य ईश्वरस्य दयायाः दयायाः च धन्यः भवति। ||३||

ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾਲ ਪ੍ਰਭ ਸੁਆਮੀ ਤੇਰੀ ਸਰਣਿ ਦਇਆਲਾ ॥
दीन दइआल क्रिपाल प्रभ सुआमी तेरी सरणि दइआला ॥

मृदुदयालुकरुण्ये देव देव तव अभयारण्यम् अन्विष्यामि।

ਕਰਿ ਕਿਰਪਾ ਅਪਨਾ ਨਾਮੁ ਦੀਜੈ ਨਾਨਕ ਸਾਧ ਰਵਾਲਾ ॥੪॥੧੧॥੫੮॥
करि किरपा अपना नामु दीजै नानक साध रवाला ॥४॥११॥५८॥

मयि दयां कुरु, नाम्ना च मां आशीर्वादं ददातु। नानकं पवित्रस्य पादस्य रजः। ||४||११||५८||

ਰਾਗੁ ਸੂਹੀ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
रागु सूही असटपदीआ महला १ घरु १ ॥

राग सूही, अष्टपदी, प्रथम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਭਿ ਅਵਗਣ ਮੈ ਗੁਣੁ ਨਹੀ ਕੋਈ ॥
सभि अवगण मै गुणु नही कोई ॥

अहं सर्वथा गुणहीनः अस्मि; मम गुणः सर्वथा नास्ति।

ਕਿਉ ਕਰਿ ਕੰਤ ਮਿਲਾਵਾ ਹੋਈ ॥੧॥
किउ करि कंत मिलावा होई ॥१॥

कथं भर्तारं भगवन्तं मिलितुं शक्नोमि। ||१||

ਨਾ ਮੈ ਰੂਪੁ ਨ ਬੰਕੇ ਨੈਣਾ ॥
ना मै रूपु न बंके नैणा ॥

न मे सौन्दर्यं न लोभननेत्रम्।

ਨਾ ਕੁਲ ਢੰਗੁ ਨ ਮੀਠੇ ਬੈਣਾ ॥੧॥ ਰਹਾਉ ॥
ना कुल ढंगु न मीठे बैणा ॥१॥ रहाउ ॥

न मे कुटुम्बं कुलीनं न सुशीलं मधुरवाणी वा। ||१||विराम||

ਸਹਜਿ ਸੀਗਾਰ ਕਾਮਣਿ ਕਰਿ ਆਵੈ ॥
सहजि सीगार कामणि करि आवै ॥

आत्मा वधूः शान्तिं शान्तिं च अलङ्करोति।

ਤਾ ਸੋਹਾਗਣਿ ਜਾ ਕੰਤੈ ਭਾਵੈ ॥੨॥
ता सोहागणि जा कंतै भावै ॥२॥

सा तु सुखी आत्मा वधूः, केवलं तस्याः पतिः प्रभुः तस्याः प्रसन्नः भवति। ||२||

ਨਾ ਤਿਸੁ ਰੂਪੁ ਨ ਰੇਖਿਆ ਕਾਈ ॥
ना तिसु रूपु न रेखिआ काई ॥

तस्य न रूपं न वैशिष्ट्यम्;

ਅੰਤਿ ਨ ਸਾਹਿਬੁ ਸਿਮਰਿਆ ਜਾਈ ॥੩॥
अंति न साहिबु सिमरिआ जाई ॥३॥

अन्तिमे एव क्षणे सः सहसा चिन्तयितुं न शक्नोति। ||३||

ਸੁਰਤਿ ਮਤਿ ਨਾਹੀ ਚਤੁਰਾਈ ॥
सुरति मति नाही चतुराई ॥

न मम अवगमनं न बुद्धिः चतुरता च।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਲਾਵਹੁ ਪਾਈ ॥੪॥
करि किरपा प्रभ लावहु पाई ॥४॥

कृपां कुरु मे देव, मां पादयोः संलग्नं कुरु। ||४||

ਖਰੀ ਸਿਆਣੀ ਕੰਤ ਨ ਭਾਣੀ ॥
खरी सिआणी कंत न भाणी ॥

अतीव चतुरा भवेत्, परन्तु एतेन भर्तुः भगवतः न प्रीतिः भवति ।

ਮਾਇਆ ਲਾਗੀ ਭਰਮਿ ਭੁਲਾਣੀ ॥੫॥
माइआ लागी भरमि भुलाणी ॥५॥

मायासक्ता सा संशयेन मोहिता भवति। ||५||

ਹਉਮੈ ਜਾਈ ਤਾ ਕੰਤ ਸਮਾਈ ॥
हउमै जाई ता कंत समाई ॥

परन्तु यदि सा अहङ्कारात् मुक्तः भवति तर्हि सा पतिनाथे विलीयते।

ਤਉ ਕਾਮਣਿ ਪਿਆਰੇ ਨਵ ਨਿਧਿ ਪਾਈ ॥੬॥
तउ कामणि पिआरे नव निधि पाई ॥६॥

तदा एव आत्मा वधूः प्रियस्य नव निधिं प्राप्नुयात्। ||६||

ਅਨਿਕ ਜਨਮ ਬਿਛੁਰਤ ਦੁਖੁ ਪਾਇਆ ॥
अनिक जनम बिछुरत दुखु पाइआ ॥

असंख्यावतारं त्वया विरक्तोऽस्मि दुःखम् ।

ਕਰੁ ਗਹਿ ਲੇਹੁ ਪ੍ਰੀਤਮ ਪ੍ਰਭ ਰਾਇਆ ॥੭॥
करु गहि लेहु प्रीतम प्रभ राइआ ॥७॥

मम हस्तं गृहाण प्रिया सार्वभौम देव। ||७||

ਭਣਤਿ ਨਾਨਕੁ ਸਹੁ ਹੈ ਭੀ ਹੋਸੀ ॥
भणति नानकु सहु है भी होसी ॥

प्रार्थयति नानकं भगवान् अस्ति, भविष्यति च सदा।

ਜੈ ਭਾਵੈ ਪਿਆਰਾ ਤੈ ਰਾਵੇਸੀ ॥੮॥੧॥
जै भावै पिआरा तै रावेसी ॥८॥१॥

सा एव रमिता भुज्यते तया प्रियेश्वरः । ||८||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430