हे नानक, ये नामानुरूपाः, ते सत्यं गभीरं चिन्तयन्ति; ते केवलं सत्यमेव आचरन्ति। ||८||१८||१९||
माझ, तृतीय मेहलः १.
शब्दस्य वचनं निर्मलं शुद्धं च अस्ति; वचनस्य बाणी शुद्धा अस्ति।
सर्वेषु व्याप्तं प्रकाशं निर्मलम्।
अतः भगवतः बनिस्य निर्मलं वचनं स्तुवन्तु; जपन् भगवतः अमलं नाम सर्वमलं प्रक्षाल्यते। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, येषां मनसि शान्तिदातारं निक्षिपन्ति।
स्तुतिं निर्मलेश्वरं, गुरुस्य शबादस्य वचनद्वारा। शबदं शृणु, तृष्णां शामय | ||१||विराम||
मनसि निवसति यदा अमलं नाम आगच्छति।
मनः शरीरं च निर्मलं भवति, मायायाम् भावात्मकः आसक्तिः च गच्छति।
अमलस्य सत्येश्वरस्य गौरवपूर्णस्तुतिं सदा गायन्तु, नादस्य निर्मलध्वनिप्रवाहः अन्तः स्पन्दते। ||२||
अमलम् अम्ब्रोसियल अमृतं गुरुतः प्राप्यते।
यदा अन्तः स्वार्थः अभिमानः च निर्मूलितः भवति तदा माया प्रति आसक्तिः नास्ति।
निर्मलं आध्यात्मिकं प्रज्ञा, सर्वथा निर्मलं च ध्यानं, येषां मनः वचनस्य निर्मलबनिभिः पूरितम् अस्ति। ||३||
निर्मलेश्वरं सेवते स निर्मलः भवति।
गुरुस्य शबादस्य वचनेन अहंकारस्य मलिनता प्रक्षाल्यते।
निर्मलबणी च ध्वनि-प्रवाहस्य अप्रहृतः रागः च स्पन्दते, सच्चे न्यायालये च सम्मानः प्राप्यते। ||४||
निर्मलेश्वरद्वारा सर्वे निर्मला भवन्ति।
निर्मलं मनः यत् भगवतः शब्दस्य वचनं स्वयमेव बुनति।
धन्याः अतीव भाग्यवन्तः च ये अमलनामप्रतिबद्धाः सन्ति; अमलनामद्वारा ते धन्याः शोभिताः च भवन्ति। ||५||
अमलः स शबद्विभूषितः ।
अमलं नाम भगवतः नाम मनः शरीरं च लोभयति।
न कश्चित् मलः कदापि सत्यनाम्नि न सङ्गच्छति; एकस्य मुखं सत्येन दीप्तं भवति। ||६||
मनः द्वन्द्वप्रेमेण दूषितं भवति।
मलिनः सा पाकशाला, मलिनः च सः निवासः;
मलिनम् खादन् स्वेच्छा मन्मुखाः ततोऽपि मलिनाः भवन्ति। तेषां मलिनतायाः कारणात् ते दुःखेन पीडिताः भवन्ति। ||७||
मलिनाः, निर्मलाः अपि सर्वे ईश्वरस्य आज्ञायाः हुकमस्य अधीनाः सन्ति।
ते एव निर्मलाः सच्चिदानन्दप्रियाः ।
हे नानक, नाम गभीरं मनसि वर्तते गुरमुखानां सर्वमलशुद्धानां। ||८||१९||२०||
माझ, तृतीय मेहलः १.
विश्वेश्वरः दीप्तः प्रभाः तस्य आत्मा हंसाः ।
तेषां मनः वाक् च निर्मलम् अस्ति; ते मम आशा आदर्शाः च सन्ति।
तेषां मनः दीप्तिमत्, तेषां मुखानि च सर्वदा सुन्दराणि; ध्यायन्ति परमदीप्तं नाम भगवतः नाम। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, ये विश्वेश्वरस्य महिमा स्तुतिं गायन्ति तेभ्यः।
अतः गोबिन्दं गोबिन्दं जगत्पतिं दिवारात्रौ जपन्तु; भगवतः गोबिन्दस्य गौरवपूर्णस्तुतिं गायन्तु, तस्य शब्दस्य वचनस्य माध्यमेन। ||१||विराम||
सहजतया सहजतया गोबिन्दस्य भगवतः गायतु,
गुरुभये; तेजस्वी भविष्यसि, अहङ्कारस्य मलिनता च गमिष्यति।
आनन्दे सदा स्थित्वा भक्तिपूजनं च अहोरात्रम्। गोबिन्दस्य भगवतः स्तुतिं शृणु गाय च। ||२||
भक्तिपूजायां भवतः नृत्यमानसः चैनलं कुर्वन्तु,
तथा गुरुशब्दवचनद्वारा परमचित्तेन सह मनः विलीनं कुरुत।
तव सत्यं सिद्धं च धुनं मायाप्रेमस्य वशीकरणं भवतु, शबादं नृत्यं च भवतु। ||३||
जनाः उच्चैः उद्घोषयन्ति, शरीराणि च चालयन्ति,
किन्तु यदि ते मायां भावात्मकाः सक्ताः सन्ति तर्हि मृत्युदूतः तान् मृगयास्यति।