श्री गुरु ग्रन्थ साहिबः

पुटः - 121


ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਵੀਚਾਰੀ ਸਚੋ ਸਚੁ ਕਮਾਵਣਿਆ ॥੮॥੧੮॥੧੯॥
नानक नामि रते वीचारी सचो सचु कमावणिआ ॥८॥१८॥१९॥

हे नानक, ये नामानुरूपाः, ते सत्यं गभीरं चिन्तयन्ति; ते केवलं सत्यमेव आचरन्ति। ||८||१८||१९||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਨਿਰਮਲ ਸਬਦੁ ਨਿਰਮਲ ਹੈ ਬਾਣੀ ॥
निरमल सबदु निरमल है बाणी ॥

शब्दस्य वचनं निर्मलं शुद्धं च अस्ति; वचनस्य बाणी शुद्धा अस्ति।

ਨਿਰਮਲ ਜੋਤਿ ਸਭ ਮਾਹਿ ਸਮਾਣੀ ॥
निरमल जोति सभ माहि समाणी ॥

सर्वेषु व्याप्तं प्रकाशं निर्मलम्।

ਨਿਰਮਲ ਬਾਣੀ ਹਰਿ ਸਾਲਾਹੀ ਜਪਿ ਹਰਿ ਨਿਰਮਲੁ ਮੈਲੁ ਗਵਾਵਣਿਆ ॥੧॥
निरमल बाणी हरि सालाही जपि हरि निरमलु मैलु गवावणिआ ॥१॥

अतः भगवतः बनिस्य निर्मलं वचनं स्तुवन्तु; जपन् भगवतः अमलं नाम सर्वमलं प्रक्षाल्यते। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸੁਖਦਾਤਾ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी सुखदाता मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, येषां मनसि शान्तिदातारं निक्षिपन्ति।

ਹਰਿ ਨਿਰਮਲੁ ਗੁਰ ਸਬਦਿ ਸਲਾਹੀ ਸਬਦੋ ਸੁਣਿ ਤਿਸਾ ਮਿਟਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि निरमलु गुर सबदि सलाही सबदो सुणि तिसा मिटावणिआ ॥१॥ रहाउ ॥

स्तुतिं निर्मलेश्वरं, गुरुस्य शबादस्य वचनद्वारा। शबदं शृणु, तृष्णां शामय | ||१||विराम||

ਨਿਰਮਲ ਨਾਮੁ ਵਸਿਆ ਮਨਿ ਆਏ ॥
निरमल नामु वसिआ मनि आए ॥

मनसि निवसति यदा अमलं नाम आगच्छति।

ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਮਾਇਆ ਮੋਹੁ ਗਵਾਏ ॥
मनु तनु निरमलु माइआ मोहु गवाए ॥

मनः शरीरं च निर्मलं भवति, मायायाम् भावात्मकः आसक्तिः च गच्छति।

ਨਿਰਮਲ ਗੁਣ ਗਾਵੈ ਨਿਤ ਸਾਚੇ ਕੇ ਨਿਰਮਲ ਨਾਦੁ ਵਜਾਵਣਿਆ ॥੨॥
निरमल गुण गावै नित साचे के निरमल नादु वजावणिआ ॥२॥

अमलस्य सत्येश्वरस्य गौरवपूर्णस्तुतिं सदा गायन्तु, नादस्य निर्मलध्वनिप्रवाहः अन्तः स्पन्दते। ||२||

ਨਿਰਮਲ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਤੇ ਪਾਇਆ ॥
निरमल अंम्रितु गुर ते पाइआ ॥

अमलम् अम्ब्रोसियल अमृतं गुरुतः प्राप्यते।

ਵਿਚਹੁ ਆਪੁ ਮੁਆ ਤਿਥੈ ਮੋਹੁ ਨ ਮਾਇਆ ॥
विचहु आपु मुआ तिथै मोहु न माइआ ॥

यदा अन्तः स्वार्थः अभिमानः च निर्मूलितः भवति तदा माया प्रति आसक्तिः नास्ति।

ਨਿਰਮਲ ਗਿਆਨੁ ਧਿਆਨੁ ਅਤਿ ਨਿਰਮਲੁ ਨਿਰਮਲ ਬਾਣੀ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੩॥
निरमल गिआनु धिआनु अति निरमलु निरमल बाणी मंनि वसावणिआ ॥३॥

निर्मलं आध्यात्मिकं प्रज्ञा, सर्वथा निर्मलं च ध्यानं, येषां मनः वचनस्य निर्मलबनिभिः पूरितम् अस्ति। ||३||

ਜੋ ਨਿਰਮਲੁ ਸੇਵੇ ਸੁ ਨਿਰਮਲੁ ਹੋਵੈ ॥
जो निरमलु सेवे सु निरमलु होवै ॥

निर्मलेश्वरं सेवते स निर्मलः भवति।

ਹਉਮੈ ਮੈਲੁ ਗੁਰਸਬਦੇ ਧੋਵੈ ॥
हउमै मैलु गुरसबदे धोवै ॥

गुरुस्य शबादस्य वचनेन अहंकारस्य मलिनता प्रक्षाल्यते।

ਨਿਰਮਲ ਵਾਜੈ ਅਨਹਦ ਧੁਨਿ ਬਾਣੀ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਵਣਿਆ ॥੪॥
निरमल वाजै अनहद धुनि बाणी दरि सचै सोभा पावणिआ ॥४॥

निर्मलबणी च ध्वनि-प्रवाहस्य अप्रहृतः रागः च स्पन्दते, सच्चे न्यायालये च सम्मानः प्राप्यते। ||४||

ਨਿਰਮਲ ਤੇ ਸਭ ਨਿਰਮਲ ਹੋਵੈ ॥
निरमल ते सभ निरमल होवै ॥

निर्मलेश्वरद्वारा सर्वे निर्मला भवन्ति।

ਨਿਰਮਲੁ ਮਨੂਆ ਹਰਿ ਸਬਦਿ ਪਰੋਵੈ ॥
निरमलु मनूआ हरि सबदि परोवै ॥

निर्मलं मनः यत् भगवतः शब्दस्य वचनं स्वयमेव बुनति।

ਨਿਰਮਲ ਨਾਮਿ ਲਗੇ ਬਡਭਾਗੀ ਨਿਰਮਲੁ ਨਾਮਿ ਸੁਹਾਵਣਿਆ ॥੫॥
निरमल नामि लगे बडभागी निरमलु नामि सुहावणिआ ॥५॥

धन्याः अतीव भाग्यवन्तः च ये अमलनामप्रतिबद्धाः सन्ति; अमलनामद्वारा ते धन्याः शोभिताः च भवन्ति। ||५||

ਸੋ ਨਿਰਮਲੁ ਜੋ ਸਬਦੇ ਸੋਹੈ ॥
सो निरमलु जो सबदे सोहै ॥

अमलः स शबद्विभूषितः ।

ਨਿਰਮਲ ਨਾਮਿ ਮਨੁ ਤਨੁ ਮੋਹੈ ॥
निरमल नामि मनु तनु मोहै ॥

अमलं नाम भगवतः नाम मनः शरीरं च लोभयति।

ਸਚਿ ਨਾਮਿ ਮਲੁ ਕਦੇ ਨ ਲਾਗੈ ਮੁਖੁ ਊਜਲੁ ਸਚੁ ਕਰਾਵਣਿਆ ॥੬॥
सचि नामि मलु कदे न लागै मुखु ऊजलु सचु करावणिआ ॥६॥

न कश्चित् मलः कदापि सत्यनाम्नि न सङ्गच्छति; एकस्य मुखं सत्येन दीप्तं भवति। ||६||

ਮਨੁ ਮੈਲਾ ਹੈ ਦੂਜੈ ਭਾਇ ॥
मनु मैला है दूजै भाइ ॥

मनः द्वन्द्वप्रेमेण दूषितं भवति।

ਮੈਲਾ ਚਉਕਾ ਮੈਲੈ ਥਾਇ ॥
मैला चउका मैलै थाइ ॥

मलिनः सा पाकशाला, मलिनः च सः निवासः;

ਮੈਲਾ ਖਾਇ ਫਿਰਿ ਮੈਲੁ ਵਧਾਏ ਮਨਮੁਖ ਮੈਲੁ ਦੁਖੁ ਪਾਵਣਿਆ ॥੭॥
मैला खाइ फिरि मैलु वधाए मनमुख मैलु दुखु पावणिआ ॥७॥

मलिनम् खादन् स्वेच्छा मन्मुखाः ततोऽपि मलिनाः भवन्ति। तेषां मलिनतायाः कारणात् ते दुःखेन पीडिताः भवन्ति। ||७||

ਮੈਲੇ ਨਿਰਮਲ ਸਭਿ ਹੁਕਮਿ ਸਬਾਏ ॥
मैले निरमल सभि हुकमि सबाए ॥

मलिनाः, निर्मलाः अपि सर्वे ईश्वरस्य आज्ञायाः हुकमस्य अधीनाः सन्ति।

ਸੇ ਨਿਰਮਲ ਜੋ ਹਰਿ ਸਾਚੇ ਭਾਏ ॥
से निरमल जो हरि साचे भाए ॥

ते एव निर्मलाः सच्चिदानन्दप्रियाः ।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਮਨ ਅੰਤਰਿ ਗੁਰਮੁਖਿ ਮੈਲੁ ਚੁਕਾਵਣਿਆ ॥੮॥੧੯॥੨੦॥
नानक नामु वसै मन अंतरि गुरमुखि मैलु चुकावणिआ ॥८॥१९॥२०॥

हे नानक, नाम गभीरं मनसि वर्तते गुरमुखानां सर्वमलशुद्धानां। ||८||१९||२०||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਗੋਵਿੰਦੁ ਊਜਲੁ ਊਜਲ ਹੰਸਾ ॥
गोविंदु ऊजलु ऊजल हंसा ॥

विश्वेश्वरः दीप्तः प्रभाः तस्य आत्मा हंसाः ।

ਮਨੁ ਬਾਣੀ ਨਿਰਮਲ ਮੇਰੀ ਮਨਸਾ ॥
मनु बाणी निरमल मेरी मनसा ॥

तेषां मनः वाक् च निर्मलम् अस्ति; ते मम आशा आदर्शाः च सन्ति।

ਮਨਿ ਊਜਲ ਸਦਾ ਮੁਖ ਸੋਹਹਿ ਅਤਿ ਊਜਲ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੧॥
मनि ऊजल सदा मुख सोहहि अति ऊजल नामु धिआवणिआ ॥१॥

तेषां मनः दीप्तिमत्, तेषां मुखानि च सर्वदा सुन्दराणि; ध्यायन्ति परमदीप्तं नाम भगवतः नाम। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਗੋਬਿੰਦ ਗੁਣ ਗਾਵਣਿਆ ॥
हउ वारी जीउ वारी गोबिंद गुण गावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, ये विश्वेश्वरस्य महिमा स्तुतिं गायन्ति तेभ्यः।

ਗੋਬਿਦੁ ਗੋਬਿਦੁ ਕਹੈ ਦਿਨ ਰਾਤੀ ਗੋਬਿਦ ਗੁਣ ਸਬਦਿ ਸੁਣਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गोबिदु गोबिदु कहै दिन राती गोबिद गुण सबदि सुणावणिआ ॥१॥ रहाउ ॥

अतः गोबिन्दं गोबिन्दं जगत्पतिं दिवारात्रौ जपन्तु; भगवतः गोबिन्दस्य गौरवपूर्णस्तुतिं गायन्तु, तस्य शब्दस्य वचनस्य माध्यमेन। ||१||विराम||

ਗੋਬਿਦੁ ਗਾਵਹਿ ਸਹਜਿ ਸੁਭਾਏ ॥
गोबिदु गावहि सहजि सुभाए ॥

सहजतया सहजतया गोबिन्दस्य भगवतः गायतु,

ਗੁਰ ਕੈ ਭੈ ਊਜਲ ਹਉਮੈ ਮਲੁ ਜਾਏ ॥
गुर कै भै ऊजल हउमै मलु जाए ॥

गुरुभये; तेजस्वी भविष्यसि, अहङ्कारस्य मलिनता च गमिष्यति।

ਸਦਾ ਅਨੰਦਿ ਰਹਹਿ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਸੁਣਿ ਗੋਬਿਦ ਗੁਣ ਗਾਵਣਿਆ ॥੨॥
सदा अनंदि रहहि भगति करहि दिनु राती सुणि गोबिद गुण गावणिआ ॥२॥

आनन्दे सदा स्थित्वा भक्तिपूजनं च अहोरात्रम्। गोबिन्दस्य भगवतः स्तुतिं शृणु गाय च। ||२||

ਮਨੂਆ ਨਾਚੈ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥
मनूआ नाचै भगति द्रिड़ाए ॥

भक्तिपूजायां भवतः नृत्यमानसः चैनलं कुर्वन्तु,

ਗੁਰ ਕੈ ਸਬਦਿ ਮਨੈ ਮਨੁ ਮਿਲਾਏ ॥
गुर कै सबदि मनै मनु मिलाए ॥

तथा गुरुशब्दवचनद्वारा परमचित्तेन सह मनः विलीनं कुरुत।

ਸਚਾ ਤਾਲੁ ਪੂਰੇ ਮਾਇਆ ਮੋਹੁ ਚੁਕਾਏ ਸਬਦੇ ਨਿਰਤਿ ਕਰਾਵਣਿਆ ॥੩॥
सचा तालु पूरे माइआ मोहु चुकाए सबदे निरति करावणिआ ॥३॥

तव सत्यं सिद्धं च धुनं मायाप्रेमस्य वशीकरणं भवतु, शबादं नृत्यं च भवतु। ||३||

ਊਚਾ ਕੂਕੇ ਤਨਹਿ ਪਛਾੜੇ ॥
ऊचा कूके तनहि पछाड़े ॥

जनाः उच्चैः उद्घोषयन्ति, शरीराणि च चालयन्ति,

ਮਾਇਆ ਮੋਹਿ ਜੋਹਿਆ ਜਮਕਾਲੇ ॥
माइआ मोहि जोहिआ जमकाले ॥

किन्तु यदि ते मायां भावात्मकाः सक्ताः सन्ति तर्हि मृत्युदूतः तान् मृगयास्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430