तव वचनं शाश्वतं गुरु नानक; त्वया मम ललाटे आशीर्वादहस्तः स्थापितः। ||२||२१||४९||
सोरत्'ह, पञ्चम मेहल: १.
सर्वे भूताः प्राणिनः च तेन निर्मिताः; सः एव सन्तानाम् आश्रयः मित्रं च अस्ति।
सः एव स्वभृत्यानां गौरवं रक्षति; तेषां गौरवपूर्णं महत्त्वं सिद्धं भवति। ||१||
सिद्धः परमेश्वरः सदा मया सह वर्तते।
सिद्धगुरुः सम्यक् सर्वथा च मां रक्षितवान्, अधुना सर्वे मयि दयालुः दयालुः च अस्ति। ||१||विराम||
रात्रौ दिवा नानकः नाम भगवतः नाम ध्यायति; आत्मानः दाता, प्राणस्यैव प्राणः।
सः स्वस्य दासं प्रेम्णा आलिंगने निकटतया आलिंगयति, यथा माता पिता च स्वसन्ततिं आलिंगयन्ति। ||२||२२||५०||
सोरत्'ह, पंचम मेहल, तृतीय गृह, चौ-पढ़ाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
परिषदः सह मिलित्वा मम संशयाः न निवृत्ताः ।
प्रधानाः मम तृप्तिं न ददति स्म।
मया मम विवादः आर्यजनानाम् अपि समक्षं प्रस्तुतः।
किन्तु नृपेण सह समागमेन एव निश्चिन्ता अभवत्, मम भगवन्। ||१||
अधुना, अहं अन्यत्र अन्वेषणं न गच्छामि,
यतः मया गुरुं जगत्पतिं मिलितम्। ||विरामः||
यदा अहं ईश्वरस्य दरबारं तस्य पवित्रं प्राङ्गणम् आगतः तदा
तदा मम सर्वे आक्रोशाः, शिकायतां च निराकृताः।
इदानीं मया यद् अन्विष्टं प्राप्तम् ।
कुत्र आगच्छामि कुत्र च गन्तव्यम्? ||२||
तत्र सच्चिदानन्दः प्रशास्यते ।
तत्र भगवान् गुरुः शिष्यश्चैक एव ।
अन्तःज्ञः हृदयानां अन्वेषकः जानाति।
अस्माकं वचनं विना सः अवगच्छति। ||३||
सः सर्वस्थानानां राजा अस्ति।
तत्र शबदस्य अप्रहृतः रागः प्रतिध्वन्यते।
तस्य व्यवहारे चतुर्यस्य किं प्रयोजनम् ?
तेन सह मिलित्वा नानक आत्मदम्भं नष्टं भवति। ||४||१||५१||
सोरत्'ह, पञ्चम मेहल: १.
नाम भगवतः नाम हृदयान्तरे निषेध;
स्वगृहान्तरे उपविश्य गुरुं ध्याय |
सिद्धगुरुः सत्यं उक्तवान्;
सत्यशान्तिः भगवतः एव प्राप्यते। ||१||
मम गुरुः दयालुः अभवत्।
आनन्दशान्तिसुखानन्देन स्वगृहं प्रत्यागतोऽस्मि शुद्धिस्नानं कृत्वा। ||विरामः||
सत्यं गुरुस्य गौरवपूर्णं माहात्म्यम्;
तस्य मूल्यं वर्णयितुं न शक्यते।
स नृपाणां परमेश्वरः ।
गुरुणा सह मिलित्वा मनः मुग्धं भवति। ||२||
सर्वाणि पापानि प्रक्षाल्यन्ते, .
पवित्रसङ्घस्य साधसंगतेन सह मिलित्वा।
भगवतः नाम उत्कृष्टतायाः निधिः;
जपन् तस्य कार्याणि सम्यक् निराकृतानि भवन्ति। ||३||
गुरुणा मुक्तिद्वारं उद्घाटितम्, .
तथा च जगत् सर्वं विजयहर्षेण तं ताडयति।
हे नानक, ईश्वरः सदा मया सह अस्ति;
मम जन्ममरणभयानि गता:। ||४||२||५२||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धगुरुः प्रसादं दत्तवान्, .
ईश्वरः च मम इच्छां पूर्णं कृतवान्।
शुद्धिस्नानं कृत्वा अहं स्वगृहं प्रत्यागतवान् ।
आनन्दं च सुखं शान्तिं च प्राप्नोमि। ||१||
हे सन्ताः, भगवतः नामतः मोक्षः भवति।
उत्थाय उपविष्टस्य भगवतः नाम ध्यानम् । रात्रौ दिवा, सुकृतं कुरु। ||१||विराम||