श्री गुरु ग्रन्थ साहिबः

पुटः - 502


ਦੁਖ ਅਨੇਰਾ ਭੈ ਬਿਨਾਸੇ ਪਾਪ ਗਏ ਨਿਖੂਟਿ ॥੧॥
दुख अनेरा भै बिनासे पाप गए निखूटि ॥१॥

वेदना अज्ञानं भयं च त्यक्त्वा पापं मे विसर्जितम् । ||१||

ਹਰਿ ਹਰਿ ਨਾਮ ਕੀ ਮਨਿ ਪ੍ਰੀਤਿ ॥
हरि हरि नाम की मनि प्रीति ॥

मम मनः प्रीतिपूर्णं नाम भगवतः हर, हर।

ਮਿਲਿ ਸਾਧ ਬਚਨ ਗੋਬਿੰਦ ਧਿਆਏ ਮਹਾ ਨਿਰਮਲ ਰੀਤਿ ॥੧॥ ਰਹਾਉ ॥
मिलि साध बचन गोबिंद धिआए महा निरमल रीति ॥१॥ रहाउ ॥

पवित्रं सन्तं मिलित्वा तस्य निर्देशानुसारं अहं जगतः स्वामीं ध्यायामि, अत्यन्तं निर्मलरूपेण। ||१||विराम||

ਜਾਪ ਤਾਪ ਅਨੇਕ ਕਰਣੀ ਸਫਲ ਸਿਮਰਤ ਨਾਮ ॥
जाप ताप अनेक करणी सफल सिमरत नाम ॥

जपं, गहनं ध्यानं, विविधाः संस्काराः च नाम भगवतः नामस्य फलप्रदध्यानस्मृतौ निहिताः सन्ति।

ਕਰਿ ਅਨੁਗ੍ਰਹੁ ਆਪਿ ਰਾਖੇ ਭਏ ਪੂਰਨ ਕਾਮ ॥੨॥
करि अनुग्रहु आपि राखे भए पूरन काम ॥२॥

कृपां दर्शयन् भगवान् एव मां रक्षति, मम सर्वाणि कार्याणि कृतानि च । ||२||

ਸਾਸਿ ਸਾਸਿ ਨ ਬਿਸਰੁ ਕਬਹੂੰ ਬ੍ਰਹਮ ਪ੍ਰਭ ਸਮਰਥ ॥
सासि सासि न बिसरु कबहूं ब्रहम प्रभ समरथ ॥

एकैकं निःश्वासेन अहं त्वां कदापि न विस्मरामि देव सर्वशक्तिमान् प्रभुः ।

ਗੁਣ ਅਨਿਕ ਰਸਨਾ ਕਿਆ ਬਖਾਨੈ ਅਗਨਤ ਸਦਾ ਅਕਥ ॥੩॥
गुण अनिक रसना किआ बखानै अगनत सदा अकथ ॥३॥

कथं मे जिह्वा असंख्याता गुणान् वर्णयेत् । अगणितानि, शाश्वतं च अनिर्वचनीयानि। ||३||

ਦੀਨ ਦਰਦ ਨਿਵਾਰਿ ਤਾਰਣ ਦਇਆਲ ਕਿਰਪਾ ਕਰਣ ॥
दीन दरद निवारि तारण दइआल किरपा करण ॥

दरिद्राणां वेदनाहरः त्राता करुणः करुणदाता दयनीयः ।

ਅਟਲ ਪਦਵੀ ਨਾਮ ਸਿਮਰਣ ਦ੍ਰਿੜੁ ਨਾਨਕ ਹਰਿ ਹਰਿ ਸਰਣ ॥੪॥੩॥੨੯॥
अटल पदवी नाम सिमरण द्रिड़ु नानक हरि हरि सरण ॥४॥३॥२९॥

ध्याने नाम स्मरणं कृत्वा शाश्वतगौरवस्य स्थितिः प्राप्यते; नानकः भगवतः रक्षणं गृहीतवान् हरः, हरः। ||४||३||२९||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਅਹੰਬੁਧਿ ਬਹੁ ਸਘਨ ਮਾਇਆ ਮਹਾ ਦੀਰਘ ਰੋਗੁ ॥
अहंबुधि बहु सघन माइआ महा दीरघ रोगु ॥

बौद्धिक अहंकारः, माया प्रति महती प्रेम च अत्यन्तं गम्भीराः दीर्घकालीनाः रोगाः सन्ति ।

ਹਰਿ ਨਾਮੁ ਅਉਖਧੁ ਗੁਰਿ ਨਾਮੁ ਦੀਨੋ ਕਰਣ ਕਾਰਣ ਜੋਗੁ ॥੧॥
हरि नामु अउखधु गुरि नामु दीनो करण कारण जोगु ॥१॥

भगवतः नाम भेषजं सर्वं चिकित्सां प्रबलम् । गुरुणा मे नाम भगवतः नाम दत्तः। ||१||

ਮਨਿ ਤਨਿ ਬਾਛੀਐ ਜਨ ਧੂਰਿ ॥
मनि तनि बाछीऐ जन धूरि ॥

मम मनः शरीरं च भगवतः विनयशीलानाम् भृत्यानां रजः आकांक्षति।

ਕੋਟਿ ਜਨਮ ਕੇ ਲਹਹਿ ਪਾਤਿਕ ਗੋਬਿੰਦ ਲੋਚਾ ਪੂਰਿ ॥੧॥ ਰਹਾਉ ॥
कोटि जनम के लहहि पातिक गोबिंद लोचा पूरि ॥१॥ रहाउ ॥

तेन सह कोटि-कोटि-अवताराणाम् पापानि प्रलोप्यन्ते । जगदीश मम कामं पूरय । ||१||विराम||

ਆਦਿ ਅੰਤੇ ਮਧਿ ਆਸਾ ਕੂਕਰੀ ਬਿਕਰਾਲ ॥
आदि अंते मधि आसा कूकरी बिकराल ॥

आदौ मध्ये अन्ते च घोरकामैः व्याप्तः भवति ।

ਗੁਰ ਗਿਆਨ ਕੀਰਤਨ ਗੋਬਿੰਦ ਰਮਣੰ ਕਾਟੀਐ ਜਮ ਜਾਲ ॥੨॥
गुर गिआन कीरतन गोबिंद रमणं काटीऐ जम जाल ॥२॥

गुरुस्य आध्यात्मिक प्रज्ञायाः माध्यमेन वयं जगतः प्रभुस्य स्तुतिकीर्तनं गायामः, मृत्युपाशः च छिन्नः भवति। ||२||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਮੂਠੇ ਸਦਾ ਆਵਾ ਗਵਣ ॥
काम क्रोध लोभ मोह मूठे सदा आवा गवण ॥

यौनकामक्रोधलोभसङ्गेन वञ्चितानां पुनर्जन्मं सदा भवति ।

ਪ੍ਰਭ ਪ੍ਰੇਮ ਭਗਤਿ ਗੁਪਾਲ ਸਿਮਰਣ ਮਿਟਤ ਜੋਨੀ ਭਵਣ ॥੩॥
प्रभ प्रेम भगति गुपाल सिमरण मिटत जोनी भवण ॥३॥

ईश्वरभक्तिपूर्वकं पूजां प्रेम्णा, लोकेश्वरस्य ध्यानपूर्वकं स्मरणेन च पुनर्जन्मस्य भ्रमणस्य समाप्तिः भवति। ||३||

ਮਿਤ੍ਰ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸੁਰ ਰਿਦ ਤੀਨਿ ਤਾਪ ਜਲੰਤ ॥
मित्र पुत्र कलत्र सुर रिद तीनि ताप जलंत ॥

मित्राणि बालकाः पतिपत्न्यः शुभकामनाश्च ज्वरत्रयेण दह्यन्ते ।

ਜਪਿ ਰਾਮ ਰਾਮਾ ਦੁਖ ਨਿਵਾਰੇ ਮਿਲੈ ਹਰਿ ਜਨ ਸੰਤ ॥੪॥
जपि राम रामा दुख निवारे मिलै हरि जन संत ॥४॥

भगवतः नाम राम राम जपन् दुःखानि समाप्ताः भवन्ति, यथा भगवतः सन्तसेवकैः सह मिलति। ||४||

ਸਰਬ ਬਿਧਿ ਭ੍ਰਮਤੇ ਪੁਕਾਰਹਿ ਕਤਹਿ ਨਾਹੀ ਛੋਟਿ ॥
सरब बिधि भ्रमते पुकारहि कतहि नाही छोटि ॥

सर्वदिक्षु परिभ्रमन्तः ते क्रन्दन्ति- "न किमपि अस्मान् तारयितुं शक्नोति!"

ਹਰਿ ਚਰਣ ਸਰਣ ਅਪਾਰ ਪ੍ਰਭ ਕੇ ਦ੍ਰਿੜੁ ਗਹੀ ਨਾਨਕ ਓਟ ॥੫॥੪॥੩੦॥
हरि चरण सरण अपार प्रभ के द्रिड़ु गही नानक ओट ॥५॥४॥३०॥

नानकः अनन्तेश्वरस्य चरणकमलस्य अभयारण्ये प्रविष्टः अस्ति; सः तेषां समर्थनं दृढतया धारयति। ||५||४||३०||

ਗੂਜਰੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ਦੁਪਦੇ ॥
गूजरी महला ५ घरु ४ दुपदे ॥

गूजरी, पंचम मेहल, चतुर्थ गृह, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਰਾਧਿ ਸ੍ਰੀਧਰ ਸਫਲ ਮੂਰਤਿ ਕਰਣ ਕਾਰਣ ਜੋਗੁ ॥
आराधि स्रीधर सफल मूरति करण कारण जोगु ॥

धनेश्वरं पूर्णदृष्टिं कारणकारणं विभुं भजस्व पूजस्व।

ਗੁਣ ਰਮਣ ਸ੍ਰਵਣ ਅਪਾਰ ਮਹਿਮਾ ਫਿਰਿ ਨ ਹੋਤ ਬਿਓਗੁ ॥੧॥
गुण रमण स्रवण अपार महिमा फिरि न होत बिओगु ॥१॥

तस्य स्तुतिं वदन् तस्य अनन्तं महिमा श्रुत्वा पुनः कदापि तस्मात् विरहं न प्राप्स्यसि। ||१||

ਮਨ ਚਰਣਾਰਬਿੰਦ ਉਪਾਸ ॥
मन चरणारबिंद उपास ॥

भगवतः चरणकमलं पूजय मे मनः |

ਕਲਿ ਕਲੇਸ ਮਿਟੰਤ ਸਿਮਰਣਿ ਕਾਟਿ ਜਮਦੂਤ ਫਾਸ ॥੧॥ ਰਹਾਉ ॥
कलि कलेस मिटंत सिमरणि काटि जमदूत फास ॥१॥ रहाउ ॥

स्मरणं ध्यायन् कलहः शोकः च समाप्तः भवति, मृत्युदूतस्य पाशः च स्निग्धः भवति। ||१||विराम||

ਸਤ੍ਰੁ ਦਹਨ ਹਰਿ ਨਾਮ ਕਹਨ ਅਵਰ ਕਛੁ ਨ ਉਪਾਉ ॥
सत्रु दहन हरि नाम कहन अवर कछु न उपाउ ॥

भगवतः नाम जपतु, तव शत्रवः विनश्यन्ति; अन्यः उपायः नास्ति।

ਕਰਿ ਅਨੁਗ੍ਰਹੁ ਪ੍ਰਭੂ ਮੇਰੇ ਨਾਨਕ ਨਾਮ ਸੁਆਉ ॥੨॥੧॥੩੧॥
करि अनुग्रहु प्रभू मेरे नानक नाम सुआउ ॥२॥१॥३१॥

कृपां कुरु मे देव नानकं नाम भगवतः नाम रसं प्रयच्छ। ||२||१||३१||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਤੂੰ ਸਮਰਥੁ ਸਰਨਿ ਕੋ ਦਾਤਾ ਦੁਖ ਭੰਜਨੁ ਸੁਖ ਰਾਇ ॥
तूं समरथु सरनि को दाता दुख भंजनु सुख राइ ॥

त्वं विभुः अभयारण्यदाता दुःखनाशकः सुखराजः |

ਜਾਹਿ ਕਲੇਸ ਮਿਟੇ ਭੈ ਭਰਮਾ ਨਿਰਮਲ ਗੁਣ ਪ੍ਰਭ ਗਾਇ ॥੧॥
जाहि कलेस मिटे भै भरमा निरमल गुण प्रभ गाइ ॥१॥

निर्मलेश्वरस्य गौरवपूर्णस्तुतिं गायन्तः क्लेशाः गच्छन्ति, भयं संशयं च निवर्तन्ते। ||१||

ਗੋਵਿੰਦ ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਠਾਉ ॥
गोविंद तुझ बिनु अवरु न ठाउ ॥

त्वया विना जगत्पते नान्यथा विद्यते ।

ਕਰਿ ਕਿਰਪਾ ਪਾਰਬ੍ਰਹਮ ਸੁਆਮੀ ਜਪੀ ਤੁਮਾਰਾ ਨਾਉ ॥ ਰਹਾਉ ॥
करि किरपा पारब्रहम सुआमी जपी तुमारा नाउ ॥ रहाउ ॥

कृपां कुरु मे भगवन् भगवन्, यथा अहं तव नाम जपं करोमि। ||विरामः||

ਸਤਿਗੁਰ ਸੇਵਿ ਲਗੇ ਹਰਿ ਚਰਨੀ ਵਡੈ ਭਾਗਿ ਲਿਵ ਲਾਗੀ ॥
सतिगुर सेवि लगे हरि चरनी वडै भागि लिव लागी ॥

सत्यगुरुं सेवन् अहं भगवतः चरणकमलेषु आसक्तः अस्मि; महता सौभाग्येन तस्य प्रेम्णः आलिंगितः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430