वेदना अज्ञानं भयं च त्यक्त्वा पापं मे विसर्जितम् । ||१||
मम मनः प्रीतिपूर्णं नाम भगवतः हर, हर।
पवित्रं सन्तं मिलित्वा तस्य निर्देशानुसारं अहं जगतः स्वामीं ध्यायामि, अत्यन्तं निर्मलरूपेण। ||१||विराम||
जपं, गहनं ध्यानं, विविधाः संस्काराः च नाम भगवतः नामस्य फलप्रदध्यानस्मृतौ निहिताः सन्ति।
कृपां दर्शयन् भगवान् एव मां रक्षति, मम सर्वाणि कार्याणि कृतानि च । ||२||
एकैकं निःश्वासेन अहं त्वां कदापि न विस्मरामि देव सर्वशक्तिमान् प्रभुः ।
कथं मे जिह्वा असंख्याता गुणान् वर्णयेत् । अगणितानि, शाश्वतं च अनिर्वचनीयानि। ||३||
दरिद्राणां वेदनाहरः त्राता करुणः करुणदाता दयनीयः ।
ध्याने नाम स्मरणं कृत्वा शाश्वतगौरवस्य स्थितिः प्राप्यते; नानकः भगवतः रक्षणं गृहीतवान् हरः, हरः। ||४||३||२९||
गूजरी, पञ्चम मेहलः १.
बौद्धिक अहंकारः, माया प्रति महती प्रेम च अत्यन्तं गम्भीराः दीर्घकालीनाः रोगाः सन्ति ।
भगवतः नाम भेषजं सर्वं चिकित्सां प्रबलम् । गुरुणा मे नाम भगवतः नाम दत्तः। ||१||
मम मनः शरीरं च भगवतः विनयशीलानाम् भृत्यानां रजः आकांक्षति।
तेन सह कोटि-कोटि-अवताराणाम् पापानि प्रलोप्यन्ते । जगदीश मम कामं पूरय । ||१||विराम||
आदौ मध्ये अन्ते च घोरकामैः व्याप्तः भवति ।
गुरुस्य आध्यात्मिक प्रज्ञायाः माध्यमेन वयं जगतः प्रभुस्य स्तुतिकीर्तनं गायामः, मृत्युपाशः च छिन्नः भवति। ||२||
यौनकामक्रोधलोभसङ्गेन वञ्चितानां पुनर्जन्मं सदा भवति ।
ईश्वरभक्तिपूर्वकं पूजां प्रेम्णा, लोकेश्वरस्य ध्यानपूर्वकं स्मरणेन च पुनर्जन्मस्य भ्रमणस्य समाप्तिः भवति। ||३||
मित्राणि बालकाः पतिपत्न्यः शुभकामनाश्च ज्वरत्रयेण दह्यन्ते ।
भगवतः नाम राम राम जपन् दुःखानि समाप्ताः भवन्ति, यथा भगवतः सन्तसेवकैः सह मिलति। ||४||
सर्वदिक्षु परिभ्रमन्तः ते क्रन्दन्ति- "न किमपि अस्मान् तारयितुं शक्नोति!"
नानकः अनन्तेश्वरस्य चरणकमलस्य अभयारण्ये प्रविष्टः अस्ति; सः तेषां समर्थनं दृढतया धारयति। ||५||४||३०||
गूजरी, पंचम मेहल, चतुर्थ गृह, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
धनेश्वरं पूर्णदृष्टिं कारणकारणं विभुं भजस्व पूजस्व।
तस्य स्तुतिं वदन् तस्य अनन्तं महिमा श्रुत्वा पुनः कदापि तस्मात् विरहं न प्राप्स्यसि। ||१||
भगवतः चरणकमलं पूजय मे मनः |
स्मरणं ध्यायन् कलहः शोकः च समाप्तः भवति, मृत्युदूतस्य पाशः च स्निग्धः भवति। ||१||विराम||
भगवतः नाम जपतु, तव शत्रवः विनश्यन्ति; अन्यः उपायः नास्ति।
कृपां कुरु मे देव नानकं नाम भगवतः नाम रसं प्रयच्छ। ||२||१||३१||
गूजरी, पञ्चम मेहलः १.
त्वं विभुः अभयारण्यदाता दुःखनाशकः सुखराजः |
निर्मलेश्वरस्य गौरवपूर्णस्तुतिं गायन्तः क्लेशाः गच्छन्ति, भयं संशयं च निवर्तन्ते। ||१||
त्वया विना जगत्पते नान्यथा विद्यते ।
कृपां कुरु मे भगवन् भगवन्, यथा अहं तव नाम जपं करोमि। ||विरामः||
सत्यगुरुं सेवन् अहं भगवतः चरणकमलेषु आसक्तः अस्मि; महता सौभाग्येन तस्य प्रेम्णः आलिंगितः।