गूजरी, तृतीय मेहलः १.
एक नाम निधिः पण्डित | एतानि सत्यानि शिक्षानि शृणुत।
यत्किमपि द्वन्द्वेन पठसि, पठन् चिन्तयन् च, केवलं दुःखं प्राप्स्यसि । ||१||
अतः भगवतः चरणकमलं गृहाण; गुरुस्य शबदस्य वचनस्य माध्यमेन भवन्तः अवगन्तुं आगमिष्यन्ति।
जिह्वाया भगवतः उदात्तं अमृतं आस्वादय, तव मनः निर्मलं शुद्धं भविष्यति। ||१||विराम||
सत्यगुरुं मिलित्वा मनः सन्तुष्टं भवति, ततः, क्षुधा, कामना च भवन्तं अधिकं न बाधयिष्यति।
नाम निधिं भगवतः नाम लब्ध्वा अन्यद्वारेषु ठोकन् न गच्छति। ||२||
स्वेच्छा मनमुखः परं च बकबकं करोति, किन्तु सः न अवगच्छति।
यस्य हृदयं प्रकाशितं गुरुशिक्षया भगवतः नाम लभते। ||३||
शृणोषि शास्त्राणि, किन्तु न अवगच्छसि, अतः द्वारे द्वारे भ्रमसि ।
स मूढः स्वात्मानं न अवगच्छति सच्चिदानन्दं प्रेम न निरूपयति । ||४||
सत्येश्वरेण जगत् मूर्खं कृतम् - अस्मिन् सर्वथा कस्यचित् वचनं नास्ति।
यद् इष्टं करोति नानक इच्छया । ||५||७||९||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग गूजरी, चौथा मेहल, चौ-पढ़ाय, प्रथम सदन : १.
भगवतः सेवके सच्चे गुरु सच्चे आदिम भूते त्वां गुरवे प्रार्थनां समर्पयामि।
अहं कीटः कृमिः च अस्मि; हे सच्चे गुरु, तव अभयारण्यम् अन्वेषयामि; कृपया, कृपालु भूत्वा नाम प्रकाशं भगवतः नाम प्रयच्छ मे। ||१||
भगवतः ज्योतिर्प्रकाशय मां दिव्यगुरु मम सुहृद ।
गुरुनिर्देशेन नाम मम प्राणः, भगवतः स्तुतिः मम व्यवसायः। ||१||विराम||
भगवतः सेवकानां महत्तमं सौभाग्यं भवति; तेषां भगवति विश्वासः, हरः, हरः, भगवतः तृष्णा च अस्ति।
लब्ध्वा भगवतः नाम हर, हर, ते तृप्ताः भवन्ति; पवित्रसङ्घे सम्मिलिताः तेषां गुणाः प्रकाशन्ते। ||२||
ये भगवन्नामसारं हरं हरं न प्राप्तवन्तः ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन हृताः भवन्ति।
ये सच्चिगुरुस्य अभयारण्यं पवित्रसङ्गं च न अन्विषन्ति - शापिताः तेषां जीवनं, शापिताः च तेषां जीवनस्य आशाः। ||३||
ये भगवतः विनयशीलाः सेवकाः सत्यगुरुसङ्घं प्राप्तवन्तः, तेषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
धन्यः धन्यः सत्संगतः सत्सङ्घः यत्र भगवतः उदात्ततत्त्वं लभ्यते। तस्य विनयेन भृत्येन सह मिलित्वा नानकं नाम विराजते। ||४||१||
गूजरी, चतुर्थ मेहल : १.
सत्संगतसत्यसङ्घे ये सम्मिलन्ति तेषां मनसः प्रियः प्रभुः विश्वेश्वरः। तस्य वचनस्य शाबादः तेषां मनः मोहयति।
जपं कुरुत, ध्याय च भगवन्तं जगतः प्रभुम्; ईश्वरः एव सर्वेभ्यः दानं ददाति। ||१||
हे मम दैवभ्रातरः विश्वेश्वरः गोविन्दगोविन्दगोविन्दः मम मनः प्रलोभितवान् मोहितवान् च।
विश्वेश्वरस्य गोविन्दस्य गोविन्दस्य गोविन्दस्य गौरवपूर्णस्तुतिं गायामि; गुरोः पवित्रसमाजे सम्मिलितः, तव विनयशीलः सेवकः शोभते। ||१||विराम||
भगवतः भक्तिपूजा शान्तिसागरः; गुरुशिक्षायाः माध्यमेन धनं, समृद्धिः, सिद्धानां आध्यात्मिकशक्तयः च अस्माकं चरणयोः पतन्ति।
भगवतः नाम तस्य विनयशीलस्य सेवकस्य आश्रयः अस्ति; जपेति भगवतः नाम, भगवन्नामेन च अलङ्कृतः भवति। ||२||