श्री गुरु ग्रन्थ साहिबः

पुटः - 492


ਗੂਜਰੀ ਮਹਲਾ ੩ ਤੀਜਾ ॥
गूजरी महला ३ तीजा ॥

गूजरी, तृतीय मेहलः १.

ਏਕੋ ਨਾਮੁ ਨਿਧਾਨੁ ਪੰਡਿਤ ਸੁਣਿ ਸਿਖੁ ਸਚੁ ਸੋਈ ॥
एको नामु निधानु पंडित सुणि सिखु सचु सोई ॥

एक नाम निधिः पण्डित | एतानि सत्यानि शिक्षानि शृणुत।

ਦੂਜੈ ਭਾਇ ਜੇਤਾ ਪੜਹਿ ਪੜਤ ਗੁਣਤ ਸਦਾ ਦੁਖੁ ਹੋਈ ॥੧॥
दूजै भाइ जेता पड़हि पड़त गुणत सदा दुखु होई ॥१॥

यत्किमपि द्वन्द्वेन पठसि, पठन् चिन्तयन् च, केवलं दुःखं प्राप्स्यसि । ||१||

ਹਰਿ ਚਰਣੀ ਤੂੰ ਲਾਗਿ ਰਹੁ ਗੁਰ ਸਬਦਿ ਸੋਝੀ ਹੋਈ ॥
हरि चरणी तूं लागि रहु गुर सबदि सोझी होई ॥

अतः भगवतः चरणकमलं गृहाण; गुरुस्य शबदस्य वचनस्य माध्यमेन भवन्तः अवगन्तुं आगमिष्यन्ति।

ਹਰਿ ਰਸੁ ਰਸਨਾ ਚਾਖੁ ਤੂੰ ਤਾਂ ਮਨੁ ਨਿਰਮਲੁ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
हरि रसु रसना चाखु तूं तां मनु निरमलु होई ॥१॥ रहाउ ॥

जिह्वाया भगवतः उदात्तं अमृतं आस्वादय, तव मनः निर्मलं शुद्धं भविष्यति। ||१||विराम||

ਸਤਿਗੁਰ ਮਿਲਿਐ ਮਨੁ ਸੰਤੋਖੀਐ ਤਾ ਫਿਰਿ ਤ੍ਰਿਸਨਾ ਭੂਖ ਨ ਹੋਇ ॥
सतिगुर मिलिऐ मनु संतोखीऐ ता फिरि त्रिसना भूख न होइ ॥

सत्यगुरुं मिलित्वा मनः सन्तुष्टं भवति, ततः, क्षुधा, कामना च भवन्तं अधिकं न बाधयिष्यति।

ਨਾਮੁ ਨਿਧਾਨੁ ਪਾਇਆ ਪਰ ਘਰਿ ਜਾਇ ਨ ਕੋਇ ॥੨॥
नामु निधानु पाइआ पर घरि जाइ न कोइ ॥२॥

नाम निधिं भगवतः नाम लब्ध्वा अन्यद्वारेषु ठोकन् न गच्छति। ||२||

ਕਥਨੀ ਬਦਨੀ ਜੇ ਕਰੇ ਮਨਮੁਖਿ ਬੂਝ ਨ ਹੋਇ ॥
कथनी बदनी जे करे मनमुखि बूझ न होइ ॥

स्वेच्छा मनमुखः परं च बकबकं करोति, किन्तु सः न अवगच्छति।

ਗੁਰਮਤੀ ਘਟਿ ਚਾਨਣਾ ਹਰਿ ਨਾਮੁ ਪਾਵੈ ਸੋਇ ॥੩॥
गुरमती घटि चानणा हरि नामु पावै सोइ ॥३॥

यस्य हृदयं प्रकाशितं गुरुशिक्षया भगवतः नाम लभते। ||३||

ਸੁਣਿ ਸਾਸਤ੍ਰ ਤੂੰ ਨ ਬੁਝਹੀ ਤਾ ਫਿਰਹਿ ਬਾਰੋ ਬਾਰ ॥
सुणि सासत्र तूं न बुझही ता फिरहि बारो बार ॥

शृणोषि शास्त्राणि, किन्तु न अवगच्छसि, अतः द्वारे द्वारे भ्रमसि ।

ਸੋ ਮੂਰਖੁ ਜੋ ਆਪੁ ਨ ਪਛਾਣਈ ਸਚਿ ਨ ਧਰੇ ਪਿਆਰੁ ॥੪॥
सो मूरखु जो आपु न पछाणई सचि न धरे पिआरु ॥४॥

स मूढः स्वात्मानं न अवगच्छति सच्चिदानन्दं प्रेम न निरूपयति । ||४||

ਸਚੈ ਜਗਤੁ ਡਹਕਾਇਆ ਕਹਣਾ ਕਛੂ ਨ ਜਾਇ ॥
सचै जगतु डहकाइआ कहणा कछू न जाइ ॥

सत्येश्वरेण जगत् मूर्खं कृतम् - अस्मिन् सर्वथा कस्यचित् वचनं नास्ति।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਕਰੇ ਜਿਉ ਤਿਸ ਕੀ ਰਜਾਇ ॥੫॥੭॥੯॥
नानक जो तिसु भावै सो करे जिउ तिस की रजाइ ॥५॥७॥९॥

यद् इष्टं करोति नानक इच्छया । ||५||७||९||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਗੂਜਰੀ ਮਹਲਾ ੪ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु गूजरी महला ४ चउपदे घरु १ ॥

राग गूजरी, चौथा मेहल, चौ-पढ़ाय, प्रथम सदन : १.

ਹਰਿ ਕੇ ਜਨ ਸਤਿਗੁਰ ਸਤ ਪੁਰਖਾ ਹਉ ਬਿਨਉ ਕਰਉ ਗੁਰ ਪਾਸਿ ॥
हरि के जन सतिगुर सत पुरखा हउ बिनउ करउ गुर पासि ॥

भगवतः सेवके सच्चे गुरु सच्चे आदिम भूते त्वां गुरवे प्रार्थनां समर्पयामि।

ਹਮ ਕੀਰੇ ਕਿਰਮ ਸਤਿਗੁਰ ਸਰਣਾਈ ਕਰਿ ਦਇਆ ਨਾਮੁ ਪਰਗਾਸਿ ॥੧॥
हम कीरे किरम सतिगुर सरणाई करि दइआ नामु परगासि ॥१॥

अहं कीटः कृमिः च अस्मि; हे सच्चे गुरु, तव अभयारण्यम् अन्वेषयामि; कृपया, कृपालु भूत्वा नाम प्रकाशं भगवतः नाम प्रयच्छ मे। ||१||

ਮੇਰੇ ਮੀਤ ਗੁਰਦੇਵ ਮੋ ਕਉ ਰਾਮ ਨਾਮੁ ਪਰਗਾਸਿ ॥
मेरे मीत गुरदेव मो कउ राम नामु परगासि ॥

भगवतः ज्योतिर्प्रकाशय मां दिव्यगुरु मम सुहृद ।

ਗੁਰਮਤਿ ਨਾਮੁ ਮੇਰਾ ਪ੍ਰਾਨ ਸਖਾਈ ਹਰਿ ਕੀਰਤਿ ਹਮਰੀ ਰਹਰਾਸਿ ॥੧॥ ਰਹਾਉ ॥
गुरमति नामु मेरा प्रान सखाई हरि कीरति हमरी रहरासि ॥१॥ रहाउ ॥

गुरुनिर्देशेन नाम मम प्राणः, भगवतः स्तुतिः मम व्यवसायः। ||१||विराम||

ਹਰਿ ਜਨ ਕੇ ਵਡਭਾਗ ਵਡੇਰੇ ਜਿਨ ਹਰਿ ਹਰਿ ਸਰਧਾ ਹਰਿ ਪਿਆਸ ॥
हरि जन के वडभाग वडेरे जिन हरि हरि सरधा हरि पिआस ॥

भगवतः सेवकानां महत्तमं सौभाग्यं भवति; तेषां भगवति विश्वासः, हरः, हरः, भगवतः तृष्णा च अस्ति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਤ੍ਰਿਪਤਾਸਹਿ ਮਿਲਿ ਸੰਗਤਿ ਗੁਣ ਪਰਗਾਸਿ ॥੨॥
हरि हरि नामु मिलै त्रिपतासहि मिलि संगति गुण परगासि ॥२॥

लब्ध्वा भगवतः नाम हर, हर, ते तृप्ताः भवन्ति; पवित्रसङ्घे सम्मिलिताः तेषां गुणाः प्रकाशन्ते। ||२||

ਜਿਨੑ ਹਰਿ ਹਰਿ ਹਰਿ ਰਸੁ ਨਾਮੁ ਨ ਪਾਇਆ ਤੇ ਭਾਗਹੀਣ ਜਮ ਪਾਸਿ ॥
जिन हरि हरि हरि रसु नामु न पाइआ ते भागहीण जम पासि ॥

ये भगवन्नामसारं हरं हरं न प्राप्तवन्तः ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन हृताः भवन्ति।

ਜੋ ਸਤਿਗੁਰ ਸਰਣਿ ਸੰਗਤਿ ਨਹੀ ਆਏ ਧ੍ਰਿਗੁ ਜੀਵੇ ਧ੍ਰਿਗੁ ਜੀਵਾਸਿ ॥੩॥
जो सतिगुर सरणि संगति नही आए ध्रिगु जीवे ध्रिगु जीवासि ॥३॥

ये सच्चिगुरुस्य अभयारण्यं पवित्रसङ्गं च न अन्विषन्ति - शापिताः तेषां जीवनं, शापिताः च तेषां जीवनस्य आशाः। ||३||

ਜਿਨ ਹਰਿ ਜਨ ਸਤਿਗੁਰ ਸੰਗਤਿ ਪਾਈ ਤਿਨ ਧੁਰਿ ਮਸਤਕਿ ਲਿਖਿਆ ਲਿਖਾਸਿ ॥
जिन हरि जन सतिगुर संगति पाई तिन धुरि मसतकि लिखिआ लिखासि ॥

ये भगवतः विनयशीलाः सेवकाः सत्यगुरुसङ्घं प्राप्तवन्तः, तेषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਧੰਨੁ ਧੰਨੁ ਸਤਸੰਗਤਿ ਜਿਤੁ ਹਰਿ ਰਸੁ ਪਾਇਆ ਮਿਲਿ ਨਾਨਕ ਨਾਮੁ ਪਰਗਾਸਿ ॥੪॥੧॥
धंनु धंनु सतसंगति जितु हरि रसु पाइआ मिलि नानक नामु परगासि ॥४॥१॥

धन्यः धन्यः सत्संगतः सत्सङ्घः यत्र भगवतः उदात्ततत्त्वं लभ्यते। तस्य विनयेन भृत्येन सह मिलित्वा नानकं नाम विराजते। ||४||१||

ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
गूजरी महला ४ ॥

गूजरी, चतुर्थ मेहल : १.

ਗੋਵਿੰਦੁ ਗੋਵਿੰਦੁ ਪ੍ਰੀਤਮੁ ਮਨਿ ਪ੍ਰੀਤਮੁ ਮਿਲਿ ਸਤਸੰਗਤਿ ਸਬਦਿ ਮਨੁ ਮੋਹੈ ॥
गोविंदु गोविंदु प्रीतमु मनि प्रीतमु मिलि सतसंगति सबदि मनु मोहै ॥

सत्संगतसत्यसङ्घे ये सम्मिलन्ति तेषां मनसः प्रियः प्रभुः विश्वेश्वरः। तस्य वचनस्य शाबादः तेषां मनः मोहयति।

ਜਪਿ ਗੋਵਿੰਦੁ ਗੋਵਿੰਦੁ ਧਿਆਈਐ ਸਭ ਕਉ ਦਾਨੁ ਦੇਇ ਪ੍ਰਭੁ ਓਹੈ ॥੧॥
जपि गोविंदु गोविंदु धिआईऐ सभ कउ दानु देइ प्रभु ओहै ॥१॥

जपं कुरुत, ध्याय च भगवन्तं जगतः प्रभुम्; ईश्वरः एव सर्वेभ्यः दानं ददाति। ||१||

ਮੇਰੇ ਭਾਈ ਜਨਾ ਮੋ ਕਉ ਗੋਵਿੰਦੁ ਗੋਵਿੰਦੁ ਗੋਵਿੰਦੁ ਮਨੁ ਮੋਹੈ ॥
मेरे भाई जना मो कउ गोविंदु गोविंदु गोविंदु मनु मोहै ॥

हे मम दैवभ्रातरः विश्वेश्वरः गोविन्दगोविन्दगोविन्दः मम मनः प्रलोभितवान् मोहितवान् च।

ਗੋਵਿੰਦ ਗੋਵਿੰਦ ਗੋਵਿੰਦ ਗੁਣ ਗਾਵਾ ਮਿਲਿ ਗੁਰ ਸਾਧਸੰਗਤਿ ਜਨੁ ਸੋਹੈ ॥੧॥ ਰਹਾਉ ॥
गोविंद गोविंद गोविंद गुण गावा मिलि गुर साधसंगति जनु सोहै ॥१॥ रहाउ ॥

विश्वेश्वरस्य गोविन्दस्य गोविन्दस्य गोविन्दस्य गौरवपूर्णस्तुतिं गायामि; गुरोः पवित्रसमाजे सम्मिलितः, तव विनयशीलः सेवकः शोभते। ||१||विराम||

ਸੁਖ ਸਾਗਰ ਹਰਿ ਭਗਤਿ ਹੈ ਗੁਰਮਤਿ ਕਉਲਾ ਰਿਧਿ ਸਿਧਿ ਲਾਗੈ ਪਗਿ ਓਹੈ ॥
सुख सागर हरि भगति है गुरमति कउला रिधि सिधि लागै पगि ओहै ॥

भगवतः भक्तिपूजा शान्तिसागरः; गुरुशिक्षायाः माध्यमेन धनं, समृद्धिः, सिद्धानां आध्यात्मिकशक्तयः च अस्माकं चरणयोः पतन्ति।

ਜਨ ਕਉ ਰਾਮ ਨਾਮੁ ਆਧਾਰਾ ਹਰਿ ਨਾਮੁ ਜਪਤ ਹਰਿ ਨਾਮੇ ਸੋਹੈ ॥੨॥
जन कउ राम नामु आधारा हरि नामु जपत हरि नामे सोहै ॥२॥

भगवतः नाम तस्य विनयशीलस्य सेवकस्य आश्रयः अस्ति; जपेति भगवतः नाम, भगवन्नामेन च अलङ्कृतः भवति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430