श्री गुरु ग्रन्थ साहिबः

पुटः - 342


ਬੰਦਕ ਹੋਇ ਬੰਧ ਸੁਧਿ ਲਹੈ ॥੨੯॥
बंदक होइ बंध सुधि लहै ॥२९॥

यदि त्वं स्वविचारं भगवन्तं प्रति प्रेषयसि तर्हि भगवान् त्वां बन्धुवत् पालनं करिष्यति । ||२९||

ਭਭਾ ਭੇਦਹਿ ਭੇਦ ਮਿਲਾਵਾ ॥
भभा भेदहि भेद मिलावा ॥

भाभः - संशये विद्धे सति संयोगः सिद्ध्यति।

ਅਬ ਭਉ ਭਾਨਿ ਭਰੋਸਉ ਆਵਾ ॥
अब भउ भानि भरोसउ आवा ॥

भयं भग्नं मया इदानीं विश्वासः प्राप्तः।

ਜੋ ਬਾਹਰਿ ਸੋ ਭੀਤਰਿ ਜਾਨਿਆ ॥
जो बाहरि सो भीतरि जानिआ ॥

अहं चिन्तितवान् यत् सः मम बहिः अस्ति, परन्तु अधुना अहं जानामि यत् सः मम अन्तः अस्ति।

ਭਇਆ ਭੇਦੁ ਭੂਪਤਿ ਪਹਿਚਾਨਿਆ ॥੩੦॥
भइआ भेदु भूपति पहिचानिआ ॥३०॥

यदा अहम् एतत् रहस्यं ज्ञातुं आगतः तदा अहं भगवन्तं ज्ञातवान् । ||३०||

ਮਮਾ ਮੂਲ ਗਹਿਆ ਮਨੁ ਮਾਨੈ ॥
ममा मूल गहिआ मनु मानै ॥

मम्मा - स्रोते आलम्ब्य मनः तृप्तं भवति।

ਮਰਮੀ ਹੋਇ ਸੁ ਮਨ ਕਉ ਜਾਨੈ ॥
मरमी होइ सु मन कउ जानै ॥

रहस्यमिदं वेद स्वचित्तं विज्ञायते ।

ਮਤ ਕੋਈ ਮਨ ਮਿਲਤਾ ਬਿਲਮਾਵੈ ॥
मत कोई मन मिलता बिलमावै ॥

न कश्चित् मनः एकीकरणे विलम्बं करोतु।

ਮਗਨ ਭਇਆ ਤੇ ਸੋ ਸਚੁ ਪਾਵੈ ॥੩੧॥
मगन भइआ ते सो सचु पावै ॥३१॥

ये सत्येश्वरं लभन्ते ते आनन्देन मग्नाः भवन्ति। ||३१||

ਮਮਾ ਮਨ ਸਿਉ ਕਾਜੁ ਹੈ ਮਨ ਸਾਧੇ ਸਿਧਿ ਹੋਇ ॥
ममा मन सिउ काजु है मन साधे सिधि होइ ॥

मम्मा - मर्त्यस्य व्यापारः स्वमनसा एव भवति; यः मनः अनुशासयति सः सिद्धिं प्राप्नोति।

ਮਨ ਹੀ ਮਨ ਸਿਉ ਕਹੈ ਕਬੀਰਾ ਮਨ ਸਾ ਮਿਲਿਆ ਨ ਕੋਇ ॥੩੨॥
मन ही मन सिउ कहै कबीरा मन सा मिलिआ न कोइ ॥३२॥

मनः एव मनसा सह व्यवहारं कर्तुं शक्नोति; वदति कबीरः, मया मनसदृशं किमपि न मिलितम्। ||३२||

ਇਹੁ ਮਨੁ ਸਕਤੀ ਇਹੁ ਮਨੁ ਸੀਉ ॥
इहु मनु सकती इहु मनु सीउ ॥

इदं मनः शक्तिः; एतत् मनः शिवः अस्ति।

ਇਹੁ ਮਨੁ ਪੰਚ ਤਤ ਕੋ ਜੀਉ ॥
इहु मनु पंच तत को जीउ ॥

इदं मनः पञ्चतत्त्वानां जीवनम् ।

ਇਹੁ ਮਨੁ ਲੇ ਜਉ ਉਨਮਨਿ ਰਹੈ ॥
इहु मनु ले जउ उनमनि रहै ॥

यदा एतत् मनः प्रवाहितं भवति, बोधाय च मार्गदर्शितं भवति,

ਤਉ ਤੀਨਿ ਲੋਕ ਕੀ ਬਾਤੈ ਕਹੈ ॥੩੩॥
तउ तीनि लोक की बातै कहै ॥३३॥

त्रैलोक्यगुह्यं वर्णयितुं शक्नोति। ||३३||

ਯਯਾ ਜਉ ਜਾਨਹਿ ਤਉ ਦੁਰਮਤਿ ਹਨਿ ਕਰਿ ਬਸਿ ਕਾਇਆ ਗਾਉ ॥
यया जउ जानहि तउ दुरमति हनि करि बसि काइआ गाउ ॥

यय्यः - यदि किमपि जानासि तर्हि तव दुरात्म्यं नाशय, देहग्रामं वशं कुरु।

ਰਣਿ ਰੂਤਉ ਭਾਜੈ ਨਹੀ ਸੂਰਉ ਥਾਰਉ ਨਾਉ ॥੩੪॥
रणि रूतउ भाजै नही सूरउ थारउ नाउ ॥३४॥

यदा त्वं युद्धे प्रवृत्तः असि तदा मा पलायस्व; तदा, त्वं आध्यात्मिकनायकः इति प्रसिद्धः भविष्यसि। ||३४||

ਰਾਰਾ ਰਸੁ ਨਿਰਸ ਕਰਿ ਜਾਨਿਆ ॥
रारा रसु निरस करि जानिआ ॥

रररा - मया रसाः अरुचिः इति प्राप्ताः।

ਹੋਇ ਨਿਰਸ ਸੁ ਰਸੁ ਪਹਿਚਾਨਿਆ ॥
होइ निरस सु रसु पहिचानिआ ॥

अरुचिः भूत्वा मया स रसः अवगतः।

ਇਹ ਰਸ ਛਾਡੇ ਉਹ ਰਸੁ ਆਵਾ ॥
इह रस छाडे उह रसु आवा ॥

एतान् रसान् परित्यज्य मया सः रसः प्राप्तः।

ਉਹ ਰਸੁ ਪੀਆ ਇਹ ਰਸੁ ਨਹੀ ਭਾਵਾ ॥੩੫॥
उह रसु पीआ इह रसु नही भावा ॥३५॥

तस्मिन् रसे पिबन् रसोऽयं न पुनः प्रियः । ||३५||

ਲਲਾ ਐਸੇ ਲਿਵ ਮਨੁ ਲਾਵੈ ॥
लला ऐसे लिव मनु लावै ॥

लल्लाः - भगवता प्रति एतादृशं प्रेम मनसि आलिंगय,

ਅਨਤ ਨ ਜਾਇ ਪਰਮ ਸਚੁ ਪਾਵੈ ॥
अनत न जाइ परम सचु पावै ॥

यत् भवता अन्यं गन्तुं न प्रयोजनं भविष्यति; त्वं परमं सत्यं प्राप्स्यसि।

ਅਰੁ ਜਉ ਤਹਾ ਪ੍ਰੇਮ ਲਿਵ ਲਾਵੈ ॥
अरु जउ तहा प्रेम लिव लावै ॥

यदि च तत्र तस्य प्रेम्णः स्नेहं च आलिंगयसि।

ਤਉ ਅਲਹ ਲਹੈ ਲਹਿ ਚਰਨ ਸਮਾਵੈ ॥੩੬॥
तउ अलह लहै लहि चरन समावै ॥३६॥

तदा त्वं भगवन्तं प्राप्स्यसि; तं प्राप्य तस्य पादयोः लीनः भविष्यसि। ||३६||

ਵਵਾ ਬਾਰ ਬਾਰ ਬਿਸਨ ਸਮ੍ਹਾਰਿ ॥
ववा बार बार बिसन सम्हारि ॥

वावा - काले काले भगवते निवसन्तु।

ਬਿਸਨ ਸੰਮ੍ਹਾਰਿ ਨ ਆਵੈ ਹਾਰਿ ॥
बिसन संम्हारि न आवै हारि ॥

भगवन्तं निवसन् पराजयः ते न आगमिष्यति।

ਬਲਿ ਬਲਿ ਜੇ ਬਿਸਨਤਨਾ ਜਸੁ ਗਾਵੈ ॥
बलि बलि जे बिसनतना जसु गावै ॥

अहं यज्ञः, यज्ञः तेषां, ये भगवतः पुत्राणां सन्तानाम् स्तुतिं गायन्ति।

ਵਿਸਨ ਮਿਲੇ ਸਭ ਹੀ ਸਚੁ ਪਾਵੈ ॥੩੭॥
विसन मिले सभ ही सचु पावै ॥३७॥

भगवन्तं मिलित्वा सर्वथा सत्यं लभ्यते। ||३७||

ਵਾਵਾ ਵਾਹੀ ਜਾਨੀਐ ਵਾ ਜਾਨੇ ਇਹੁ ਹੋਇ ॥
वावा वाही जानीऐ वा जाने इहु होइ ॥

वावा - तं ज्ञातव्यम्। तं ज्ञात्वा मर्त्योऽयं तं भवति।

ਇਹੁ ਅਰੁ ਓਹੁ ਜਬ ਮਿਲੈ ਤਬ ਮਿਲਤ ਨ ਜਾਨੈ ਕੋਇ ॥੩੮॥
इहु अरु ओहु जब मिलै तब मिलत न जानै कोइ ॥३८॥

यदा अयमात्मा स भगवान् च संमिश्रितौ तदा संमिश्रितौ पृथक् पृथक् ज्ञातुं न शक्यन्ते । ||३८||

ਸਸਾ ਸੋ ਨੀਕਾ ਕਰਿ ਸੋਧਹੁ ॥
ससा सो नीका करि सोधहु ॥

सस्सा - उदात्तसिद्ध्या मनः अनुशासयतु।

ਘਟ ਪਰਚਾ ਕੀ ਬਾਤ ਨਿਰੋਧਹੁ ॥
घट परचा की बात निरोधहु ॥

हृदयं आकर्षयति तां वार्तालापं निवर्तयतु।

ਘਟ ਪਰਚੈ ਜਉ ਉਪਜੈ ਭਾਉ ॥
घट परचै जउ उपजै भाउ ॥

हृदयं आकृष्टं भवति, यदा प्रेम प्रवहति।

ਪੂਰਿ ਰਹਿਆ ਤਹ ਤ੍ਰਿਭਵਣ ਰਾਉ ॥੩੯॥
पूरि रहिआ तह त्रिभवण राउ ॥३९॥

त्रैलोक्यराजः सम्यक् व्याप्तः तत्र व्याप्तः । ||३९||

ਖਖਾ ਖੋਜਿ ਪਰੈ ਜਉ ਕੋਈ ॥
खखा खोजि परै जउ कोई ॥

खाखः- यं यं अन्वेषयति, तस्य अन्वेषणेन च ।

ਜੋ ਖੋਜੈ ਸੋ ਬਹੁਰਿ ਨ ਹੋਈ ॥
जो खोजै सो बहुरि न होई ॥

तं विन्दति, पुनर्जन्म न भविष्यति।

ਖੋਜ ਬੂਝਿ ਜਉ ਕਰੈ ਬੀਚਾਰਾ ॥
खोज बूझि जउ करै बीचारा ॥

यदा कश्चित् तं अन्वेषयति, तं अवगन्तुं चिन्तयितुं च आगच्छति।

ਤਉ ਭਵਜਲ ਤਰਤ ਨ ਲਾਵੈ ਬਾਰਾ ॥੪੦॥
तउ भवजल तरत न लावै बारा ॥४०॥

ततः सः क्षणमात्रेण भयानकं जगत्-सागरं लङ्घयति। ||४०||

ਸਸਾ ਸੋ ਸਹ ਸੇਜ ਸਵਾਰੈ ॥
ससा सो सह सेज सवारै ॥

सस्सा--आत्मवधू-शयनं भर्त्रा भगवता अलङ्कृतम्;

ਸੋਈ ਸਹੀ ਸੰਦੇਹ ਨਿਵਾਰੈ ॥
सोई सही संदेह निवारै ॥

तस्याः संशयः निवृत्तः भवति।

ਅਲਪ ਸੁਖ ਛਾਡਿ ਪਰਮ ਸੁਖ ਪਾਵਾ ॥
अलप सुख छाडि परम सुख पावा ॥

संसारस्य अगाधभोगान् परित्याग्य परमं आनन्दं लभते।

ਤਬ ਇਹ ਤ੍ਰੀਅ ਓੁਹੁ ਕੰਤੁ ਕਹਾਵਾ ॥੪੧॥
तब इह त्रीअ ओुहु कंतु कहावा ॥४१॥

अथ, सा आत्मा-वधूः; तस्याः पतिः प्रभुः इति उच्यते। ||४१||

ਹਾਹਾ ਹੋਤ ਹੋਇ ਨਹੀ ਜਾਨਾ ॥
हाहा होत होइ नही जाना ॥

हाहा- विद्यते, किन्तु सः अस्ति इति न ज्ञायते।

ਜਬ ਹੀ ਹੋਇ ਤਬਹਿ ਮਨੁ ਮਾਨਾ ॥
जब ही होइ तबहि मनु माना ॥

यदा विद्यते विद्यते तदा मनः प्रसन्नं शान्तं च भवति।

ਹੈ ਤਉ ਸਹੀ ਲਖੈ ਜਉ ਕੋਈ ॥
है तउ सही लखै जउ कोई ॥

अवश्यं भगवान् अस्ति, यदि केवलं तं अवगन्तुं शक्नोति स्म।

ਤਬ ਓਹੀ ਉਹੁ ਏਹੁ ਨ ਹੋਈ ॥੪੨॥
तब ओही उहु एहु न होई ॥४२॥

अथ, स एव विद्यते, न तु अयं मर्त्यः। ||४२||

ਲਿੰਉ ਲਿੰਉ ਕਰਤ ਫਿਰੈ ਸਭੁ ਲੋਗੁ ॥
लिंउ लिंउ करत फिरै सभु लोगु ॥

सर्वे गच्छन्ति यत् अहम् एतत् गृह्णामि, अहं च तत् गृह्णामि इति।

ਤਾ ਕਾਰਣਿ ਬਿਆਪੈ ਬਹੁ ਸੋਗੁ ॥
ता कारणि बिआपै बहु सोगु ॥

तेन तेन घोरदुःखेन पीडिताः भवन्ति ।

ਲਖਿਮੀ ਬਰ ਸਿਉ ਜਉ ਲਿਉ ਲਾਵੈ ॥
लखिमी बर सिउ जउ लिउ लावै ॥

यदा कश्चित् लक्ष्मीेश्वरं प्रेम्णा आगच्छति तदा ।

ਸੋਗੁ ਮਿਟੈ ਸਭ ਹੀ ਸੁਖ ਪਾਵੈ ॥੪੩॥
सोगु मिटै सभ ही सुख पावै ॥४३॥

तस्य दुःखं गच्छति, सः च सर्वथा शान्तिं प्राप्नोति। ||४३||

ਖਖਾ ਖਿਰਤ ਖਪਤ ਗਏ ਕੇਤੇ ॥
खखा खिरत खपत गए केते ॥

खखा - बहवः स्वप्राणान् अपव्ययितवन्तः, ततः नष्टाः अभवन् ।

ਖਿਰਤ ਖਪਤ ਅਜਹੂੰ ਨਹ ਚੇਤੇ ॥
खिरत खपत अजहूं नह चेते ॥

अपव्ययमानाः भगवन्तं न स्मरन्ति, इदानीमपि।

ਅਬ ਜਗੁ ਜਾਨਿ ਜਉ ਮਨਾ ਰਹੈ ॥
अब जगु जानि जउ मना रहै ॥

यदि तु कश्चित् इदानीमपि संसारस्य क्षणिकं स्वरूपं ज्ञात्वा मनः संयमयति ।

ਜਹ ਕਾ ਬਿਛੁਰਾ ਤਹ ਥਿਰੁ ਲਹੈ ॥੪੪॥
जह का बिछुरा तह थिरु लहै ॥४४॥

सः स्वस्य स्थायी गृहं प्राप्स्यति, यस्मात् सः विरक्तः आसीत्। ||४४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430