श्री गुरु ग्रन्थ साहिबः

पुटः - 598


ਜਨਮ ਮਰਨ ਕਉ ਇਹੁ ਜਗੁ ਬਪੁੜੋ ਇਨਿ ਦੂਜੈ ਭਗਤਿ ਵਿਸਾਰੀ ਜੀਉ ॥
जनम मरन कउ इहु जगु बपुड़ो इनि दूजै भगति विसारी जीउ ॥

अयं कृपणः संसारः जन्ममरणयोः गृह्यते; द्वैतप्रेमेण भगवतः भक्तिपूजां विस्मृतवती।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਗੁਰਮਤਿ ਪਾਈਐ ਸਾਕਤ ਬਾਜੀ ਹਾਰੀ ਜੀਉ ॥੩॥
सतिगुरु मिलै त गुरमति पाईऐ साकत बाजी हारी जीउ ॥३॥

सत्यगुरुं मिलित्वा गुरुशिक्षा प्राप्यते; अविश्वासः निन्दकः जीवनस्य क्रीडां हारयति। ||३||

ਸਤਿਗੁਰ ਬੰਧਨ ਤੋੜਿ ਨਿਰਾਰੇ ਬਹੁੜਿ ਨ ਗਰਭ ਮਝਾਰੀ ਜੀਉ ॥
सतिगुर बंधन तोड़ि निरारे बहुड़ि न गरभ मझारी जीउ ॥

मम बन्धनं भङ्ग्य सच्चिगुरुः मां मुक्तवान्, पुनर्जन्मगर्भे न क्षिप्तः भविष्यामि।

ਨਾਨਕ ਗਿਆਨ ਰਤਨੁ ਪਰਗਾਸਿਆ ਹਰਿ ਮਨਿ ਵਸਿਆ ਨਿਰੰਕਾਰੀ ਜੀਉ ॥੪॥੮॥
नानक गिआन रतनु परगासिआ हरि मनि वसिआ निरंकारी जीउ ॥४॥८॥

नानक आध्यात्मप्रज्ञामणिः प्रकाशते, भगवता निराकारेश्वरः मम मनसि निवसति। ||४||८||

ਸੋਰਠਿ ਮਹਲਾ ੧ ॥
सोरठि महला १ ॥

सोरत्'ह, प्रथम मेहल: १.

ਜਿਸੁ ਜਲ ਨਿਧਿ ਕਾਰਣਿ ਤੁਮ ਜਗਿ ਆਏ ਸੋ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਪਾਹੀ ਜੀਉ ॥
जिसु जल निधि कारणि तुम जगि आए सो अंम्रितु गुर पाही जीउ ॥

नामस्य निधिः, यस्य कृते त्वं जगति आगतः - तत् अम्ब्रोसियल अमृतं गुरुणा सह अस्ति।

ਛੋਡਹੁ ਵੇਸੁ ਭੇਖ ਚਤੁਰਾਈ ਦੁਬਿਧਾ ਇਹੁ ਫਲੁ ਨਾਹੀ ਜੀਉ ॥੧॥
छोडहु वेसु भेख चतुराई दुबिधा इहु फलु नाही जीउ ॥१॥

वेषभूषां, वेषं, चतुरयुक्तीनां च त्यागं कुर्वन्तु; इदं फलं द्वैधतया न लभ्यते। ||१||

ਮਨ ਰੇ ਥਿਰੁ ਰਹੁ ਮਤੁ ਕਤ ਜਾਹੀ ਜੀਉ ॥
मन रे थिरु रहु मतु कत जाही जीउ ॥

स्थिरं भव मे मनसि मा भ्रमसि ।

ਬਾਹਰਿ ਢੂਢਤ ਬਹੁਤੁ ਦੁਖੁ ਪਾਵਹਿ ਘਰਿ ਅੰਮ੍ਰਿਤੁ ਘਟ ਮਾਹੀ ਜੀਉ ॥ ਰਹਾਉ ॥
बाहरि ढूढत बहुतु दुखु पावहि घरि अंम्रितु घट माही जीउ ॥ रहाउ ॥

बहिः परितः अन्वेषणेन त्वं केवलं महतीं दुःखं प्राप्स्यसि; अम्ब्रोसियल अमृतं भवतः स्वस्य सत्त्वस्य गृहे एव लभ्यते। ||विरामः||

ਅਵਗੁਣ ਛੋਡਿ ਗੁਣਾ ਕਉ ਧਾਵਹੁ ਕਰਿ ਅਵਗੁਣ ਪਛੁਤਾਹੀ ਜੀਉ ॥
अवगुण छोडि गुणा कउ धावहु करि अवगुण पछुताही जीउ ॥

भ्रष्टाचारस्य त्यागं कुरुत, गुणं च अन्वेष्यताम्; पापं कृत्वा त्वं केवलं पश्चात्तापं पश्चात्तापं च आगमिष्यसि।

ਸਰ ਅਪਸਰ ਕੀ ਸਾਰ ਨ ਜਾਣਹਿ ਫਿਰਿ ਫਿਰਿ ਕੀਚ ਬੁਡਾਹੀ ਜੀਉ ॥੨॥
सर अपसर की सार न जाणहि फिरि फिरि कीच बुडाही जीउ ॥२॥

शुभाशुभयोः भेदं न जानासि; पुनः पुनः पङ्के मज्जसि । ||२||

ਅੰਤਰਿ ਮੈਲੁ ਲੋਭ ਬਹੁ ਝੂਠੇ ਬਾਹਰਿ ਨਾਵਹੁ ਕਾਹੀ ਜੀਉ ॥
अंतरि मैलु लोभ बहु झूठे बाहरि नावहु काही जीउ ॥

भवतः अन्तः लोभस्य, अनृतस्य च महती मलिनता अस्ति; किमर्थं बहिः शरीरं प्रक्षालितुं कष्टं करोषि?

ਨਿਰਮਲ ਨਾਮੁ ਜਪਹੁ ਸਦ ਗੁਰਮੁਖਿ ਅੰਤਰ ਕੀ ਗਤਿ ਤਾਹੀ ਜੀਉ ॥੩॥
निरमल नामु जपहु सद गुरमुखि अंतर की गति ताही जीउ ॥३॥

गुरु के निर्देशानुसार सदा भगवतः नाम निर्मल नाम जप; तदा एव भवतः अन्तःकरणं मुक्तं भविष्यति। ||३||

ਪਰਹਰਿ ਲੋਭੁ ਨਿੰਦਾ ਕੂੜੁ ਤਿਆਗਹੁ ਸਚੁ ਗੁਰ ਬਚਨੀ ਫਲੁ ਪਾਹੀ ਜੀਉ ॥
परहरि लोभु निंदा कूड़ु तिआगहु सचु गुर बचनी फलु पाही जीउ ॥

लोभः निन्दां च दूरं भवतु, अनृतं च परित्यागं कुरुत; गुरुशब्दस्य सत्यवचनेन सत्यं फलं प्राप्स्यथ।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਹੁ ਹਰਿ ਜੀਉ ਜਨ ਨਾਨਕ ਸਬਦਿ ਸਲਾਹੀ ਜੀਉ ॥੪॥੯॥
जिउ भावै तिउ राखहु हरि जीउ जन नानक सबदि सलाही जीउ ॥४॥९॥

यथा त्वां रोचते, त्वं मां रक्षसि प्रियेश्वर; सेवकः नानकः तव शब्दस्य स्तुतिं गायति | ||४||९||

ਸੋਰਠਿ ਮਹਲਾ ੧ ਪੰਚਪਦੇ ॥
सोरठि महला १ पंचपदे ॥

सोरत्'ह, प्रथम मेहल, पञ्च-पाधाय: १.

ਅਪਨਾ ਘਰੁ ਮੂਸਤ ਰਾਖਿ ਨ ਸਾਕਹਿ ਕੀ ਪਰ ਘਰੁ ਜੋਹਨ ਲਾਗਾ ॥
अपना घरु मूसत राखि न साकहि की पर घरु जोहन लागा ॥

त्वं स्वस्य गृहं लुण्ठनात् तारयितुं न शक्नोषि; किमर्थं परेषां गृहेषु गुप्तचरं करोषि ?

ਘਰੁ ਦਰੁ ਰਾਖਹਿ ਜੇ ਰਸੁ ਚਾਖਹਿ ਜੋ ਗੁਰਮੁਖਿ ਸੇਵਕੁ ਲਾਗਾ ॥੧॥
घरु दरु राखहि जे रसु चाखहि जो गुरमुखि सेवकु लागा ॥१॥

सः गुरमुखः गुरुसेवायाम् आत्मनः संयोगं कृत्वा स्वस्य गृहं रक्षति, भगवतः अमृतस्य स्वादनं करोति। ||१||

ਮਨ ਰੇ ਸਮਝੁ ਕਵਨ ਮਤਿ ਲਾਗਾ ॥
मन रे समझु कवन मति लागा ॥

हे मनस्त्वया अवश्यं ज्ञातव्यं यत् तव बुद्धिः केन्द्रितः अस्ति।

ਨਾਮੁ ਵਿਸਾਰਿ ਅਨ ਰਸ ਲੋਭਾਨੇ ਫਿਰਿ ਪਛੁਤਾਹਿ ਅਭਾਗਾ ॥ ਰਹਾਉ ॥
नामु विसारि अन रस लोभाने फिरि पछुताहि अभागा ॥ रहाउ ॥

नाम भगवतः नाम विस्मृत्य अन्यरसैः सह प्रवृत्तः भवति; अभाग्यः कृपणः अन्ते पश्चात्तापं कर्तुं आगमिष्यति। ||विरामः||

ਆਵਤ ਕਉ ਹਰਖ ਜਾਤ ਕਉ ਰੋਵਹਿ ਇਹੁ ਦੁਖੁ ਸੁਖੁ ਨਾਲੇ ਲਾਗਾ ॥
आवत कउ हरख जात कउ रोवहि इहु दुखु सुखु नाले लागा ॥

यदा वस्तूनि आगच्छन्ति तदा सः प्रसन्नः भवति, यदा तु गच्छन्ति तदा सः रोदिति, विलपति च; इयं दुःखं सुखं च तस्मिन् सक्तं तिष्ठति।

ਆਪੇ ਦੁਖ ਸੁਖ ਭੋਗਿ ਭੋਗਾਵੈ ਗੁਰਮੁਖਿ ਸੋ ਅਨਰਾਗਾ ॥੨॥
आपे दुख सुख भोगि भोगावै गुरमुखि सो अनरागा ॥२॥

भगवान् एव तं सुखं भोक्तुं दुःखं च सहते; गुरमुखः तु अप्रभावितः एव तिष्ठति । ||२||

ਹਰਿ ਰਸ ਊਪਰਿ ਅਵਰੁ ਕਿਆ ਕਹੀਐ ਜਿਨਿ ਪੀਆ ਸੋ ਤ੍ਰਿਪਤਾਗਾ ॥
हरि रस ऊपरि अवरु किआ कहीऐ जिनि पीआ सो त्रिपतागा ॥

भगवतः सूक्ष्मतत्त्वात् परं किमन्यत् वक्तुं शक्यते। यस्मिन् पिबति सः तृप्तः तृप्तः च भवति।

ਮਾਇਆ ਮੋਹਿਤ ਜਿਨਿ ਇਹੁ ਰਸੁ ਖੋਇਆ ਜਾ ਸਾਕਤ ਦੁਰਮਤਿ ਲਾਗਾ ॥੩॥
माइआ मोहित जिनि इहु रसु खोइआ जा साकत दुरमति लागा ॥३॥

माया प्रलोभितः अयं रसः नष्टः भवति; सः अविश्वासः निन्दकः तस्य दुष्टचित्तेन बद्धः अस्ति। ||३||

ਮਨ ਕਾ ਜੀਉ ਪਵਨਪਤਿ ਦੇਹੀ ਦੇਹੀ ਮਹਿ ਦੇਉ ਸਮਾਗਾ ॥
मन का जीउ पवनपति देही देही महि देउ समागा ॥

प्रभुः मनसः प्राणः, जीवनस्य प्राणस्य स्वामी; दिव्यः प्रभुः शरीरे समाहितः अस्ति।

ਜੇ ਤੂ ਦੇਹਿ ਤ ਹਰਿ ਰਸੁ ਗਾਈ ਮਨੁ ਤ੍ਰਿਪਤੈ ਹਰਿ ਲਿਵ ਲਾਗਾ ॥੪॥
जे तू देहि त हरि रसु गाई मनु त्रिपतै हरि लिव लागा ॥४॥

यदि त्वं अस्मान् एवं आशीर्वादं ददासि भगवन्, तर्हि वयं तव स्तुतिं गायामः; मनः तृप्तं पूर्णं च, भगवता प्रेम्णा आसक्तम्। ||४||

ਸਾਧਸੰਗਤਿ ਮਹਿ ਹਰਿ ਰਸੁ ਪਾਈਐ ਗੁਰਿ ਮਿਲਿਐ ਜਮ ਭਉ ਭਾਗਾ ॥
साधसंगति महि हरि रसु पाईऐ गुरि मिलिऐ जम भउ भागा ॥

पवित्रसङ्गे साधसंगते भगवतः सूक्ष्मतत्त्वं प्राप्यते; गुरुं मिलित्वा मृत्युभयं प्रयाति |

ਨਾਨਕ ਰਾਮ ਨਾਮੁ ਜਪਿ ਗੁਰਮੁਖਿ ਹਰਿ ਪਾਏ ਮਸਤਕਿ ਭਾਗਾ ॥੫॥੧੦॥
नानक राम नामु जपि गुरमुखि हरि पाए मसतकि भागा ॥५॥१०॥

गुरमुख इति भगवतः नाम जपे नानक; त्वं भगवन्तं प्राप्स्यसि, पूर्वनिर्धारितं च दैवं साक्षात्करोषि। ||५||१०||

ਸੋਰਠਿ ਮਹਲਾ ੧ ॥
सोरठि महला १ ॥

सोरत्'ह, प्रथम मेहल: १.

ਸਰਬ ਜੀਆ ਸਿਰਿ ਲੇਖੁ ਧੁਰਾਹੂ ਬਿਨੁ ਲੇਖੈ ਨਹੀ ਕੋਈ ਜੀਉ ॥
सरब जीआ सिरि लेखु धुराहू बिनु लेखै नही कोई जीउ ॥

भगवता पूर्वनिर्धारितं दैवं सर्वेषां भूतानाम् शिरसि आलम्बते; न कश्चित् पूर्वनिर्धारितं दैवं विना अस्ति।

ਆਪਿ ਅਲੇਖੁ ਕੁਦਰਤਿ ਕਰਿ ਦੇਖੈ ਹੁਕਮਿ ਚਲਾਏ ਸੋਈ ਜੀਉ ॥੧॥
आपि अलेखु कुदरति करि देखै हुकमि चलाए सोई जीउ ॥१॥

केवलं सः एव दैवात् परः अस्ति; सृष्टिं सृष्टिशक्त्या सृजन् तां पश्यति, स्वस्य आज्ञां च अनुसृत्य करोति। ||१||

ਮਨ ਰੇ ਰਾਮ ਜਪਹੁ ਸੁਖੁ ਹੋਈ ॥
मन रे राम जपहु सुखु होई ॥

भगवतः नाम जपे मनसि शान्तिं भव ।

ਅਹਿਨਿਸਿ ਗੁਰ ਕੇ ਚਰਨ ਸਰੇਵਹੁ ਹਰਿ ਦਾਤਾ ਭੁਗਤਾ ਸੋਈ ॥ ਰਹਾਉ ॥
अहिनिसि गुर के चरन सरेवहु हरि दाता भुगता सोई ॥ रहाउ ॥

अहोरात्रौ गुरुचरणयोः सेवां कुर्वन्तु; प्रभुः दाता, भोक्ता च। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430