अयं कृपणः संसारः जन्ममरणयोः गृह्यते; द्वैतप्रेमेण भगवतः भक्तिपूजां विस्मृतवती।
सत्यगुरुं मिलित्वा गुरुशिक्षा प्राप्यते; अविश्वासः निन्दकः जीवनस्य क्रीडां हारयति। ||३||
मम बन्धनं भङ्ग्य सच्चिगुरुः मां मुक्तवान्, पुनर्जन्मगर्भे न क्षिप्तः भविष्यामि।
नानक आध्यात्मप्रज्ञामणिः प्रकाशते, भगवता निराकारेश्वरः मम मनसि निवसति। ||४||८||
सोरत्'ह, प्रथम मेहल: १.
नामस्य निधिः, यस्य कृते त्वं जगति आगतः - तत् अम्ब्रोसियल अमृतं गुरुणा सह अस्ति।
वेषभूषां, वेषं, चतुरयुक्तीनां च त्यागं कुर्वन्तु; इदं फलं द्वैधतया न लभ्यते। ||१||
स्थिरं भव मे मनसि मा भ्रमसि ।
बहिः परितः अन्वेषणेन त्वं केवलं महतीं दुःखं प्राप्स्यसि; अम्ब्रोसियल अमृतं भवतः स्वस्य सत्त्वस्य गृहे एव लभ्यते। ||विरामः||
भ्रष्टाचारस्य त्यागं कुरुत, गुणं च अन्वेष्यताम्; पापं कृत्वा त्वं केवलं पश्चात्तापं पश्चात्तापं च आगमिष्यसि।
शुभाशुभयोः भेदं न जानासि; पुनः पुनः पङ्के मज्जसि । ||२||
भवतः अन्तः लोभस्य, अनृतस्य च महती मलिनता अस्ति; किमर्थं बहिः शरीरं प्रक्षालितुं कष्टं करोषि?
गुरु के निर्देशानुसार सदा भगवतः नाम निर्मल नाम जप; तदा एव भवतः अन्तःकरणं मुक्तं भविष्यति। ||३||
लोभः निन्दां च दूरं भवतु, अनृतं च परित्यागं कुरुत; गुरुशब्दस्य सत्यवचनेन सत्यं फलं प्राप्स्यथ।
यथा त्वां रोचते, त्वं मां रक्षसि प्रियेश्वर; सेवकः नानकः तव शब्दस्य स्तुतिं गायति | ||४||९||
सोरत्'ह, प्रथम मेहल, पञ्च-पाधाय: १.
त्वं स्वस्य गृहं लुण्ठनात् तारयितुं न शक्नोषि; किमर्थं परेषां गृहेषु गुप्तचरं करोषि ?
सः गुरमुखः गुरुसेवायाम् आत्मनः संयोगं कृत्वा स्वस्य गृहं रक्षति, भगवतः अमृतस्य स्वादनं करोति। ||१||
हे मनस्त्वया अवश्यं ज्ञातव्यं यत् तव बुद्धिः केन्द्रितः अस्ति।
नाम भगवतः नाम विस्मृत्य अन्यरसैः सह प्रवृत्तः भवति; अभाग्यः कृपणः अन्ते पश्चात्तापं कर्तुं आगमिष्यति। ||विरामः||
यदा वस्तूनि आगच्छन्ति तदा सः प्रसन्नः भवति, यदा तु गच्छन्ति तदा सः रोदिति, विलपति च; इयं दुःखं सुखं च तस्मिन् सक्तं तिष्ठति।
भगवान् एव तं सुखं भोक्तुं दुःखं च सहते; गुरमुखः तु अप्रभावितः एव तिष्ठति । ||२||
भगवतः सूक्ष्मतत्त्वात् परं किमन्यत् वक्तुं शक्यते। यस्मिन् पिबति सः तृप्तः तृप्तः च भवति।
माया प्रलोभितः अयं रसः नष्टः भवति; सः अविश्वासः निन्दकः तस्य दुष्टचित्तेन बद्धः अस्ति। ||३||
प्रभुः मनसः प्राणः, जीवनस्य प्राणस्य स्वामी; दिव्यः प्रभुः शरीरे समाहितः अस्ति।
यदि त्वं अस्मान् एवं आशीर्वादं ददासि भगवन्, तर्हि वयं तव स्तुतिं गायामः; मनः तृप्तं पूर्णं च, भगवता प्रेम्णा आसक्तम्। ||४||
पवित्रसङ्गे साधसंगते भगवतः सूक्ष्मतत्त्वं प्राप्यते; गुरुं मिलित्वा मृत्युभयं प्रयाति |
गुरमुख इति भगवतः नाम जपे नानक; त्वं भगवन्तं प्राप्स्यसि, पूर्वनिर्धारितं च दैवं साक्षात्करोषि। ||५||१०||
सोरत्'ह, प्रथम मेहल: १.
भगवता पूर्वनिर्धारितं दैवं सर्वेषां भूतानाम् शिरसि आलम्बते; न कश्चित् पूर्वनिर्धारितं दैवं विना अस्ति।
केवलं सः एव दैवात् परः अस्ति; सृष्टिं सृष्टिशक्त्या सृजन् तां पश्यति, स्वस्य आज्ञां च अनुसृत्य करोति। ||१||
भगवतः नाम जपे मनसि शान्तिं भव ।
अहोरात्रौ गुरुचरणयोः सेवां कुर्वन्तु; प्रभुः दाता, भोक्ता च। ||विरामः||